SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ णिद्देस 2077- अभिधानराजेन्द्रः - भाग 4 णिद्भूय ञ्चिजडमतीना शास्त्रव्याख्यानाऽऽदौ विषमपदवाक्येषु विशिष्ट क्ष- | णिद्धअ (देशी) अविभिन्नगृहे, देना०४ वर्ग 38 गाथा। योपशमाभावात्संकेतोऽपि कर्तुं न शक्यते, अन्ये तु तत्करणेऽपि नार्थ णिवंत त्रि०( निर्मात) नितरामग्निसंयोगेन यद्ध्मातं विशोधितम्। जी० प्रतिपद्यन्ते / यदपि केषाञ्चिदपूर्वम्लेच्छभाषाऽऽदिश्रवणेऽकृ 3 प्रति०४ उ०। औ०। दग्धमले, औ०॥ तं०। प्रश्न। तसक तानामाप झागत्यव कथमप्यथप्रातपात्तदृश्यत, तत्रापि | णिद्धंधस०(निर्धन्धस) प्रवचनोपघातनिरपेक्षे, आव०३ अ०। निर्दये, क्षयोपशमस्यैवातिपटुत्वं हेतुः। तस्मात्कर्मक्षयोपशमाऽऽदिसाम देना०४ वर्ग 37 गाथा। ग्रीसव्यपेक्षः शब्दो वाचकः,अर्थस्तु वाच्यः, इति शब्दार्थयोर्वाच्य णिद्धच्छवि स्त्री०(स्निग्धच्छवि) स्निग्धा च कान्तिमती छविस्त्वक् / वाचकभावलक्षणः संबन्ध इति / तदेवं व्याख्याता "दुविहं पि नेगम कान्तत्वचि, "सुवन्नवन्ने सुकुमारया य, णिद्वच्छवी।" वृ०३ उ०। नओ।" (1505) इत्यादि गाथा, तद्व्याख्याने च व्याख्यातमुमोद्घातनियुक्तिद्वारगाथाद्वयस्य द्वितीयं द्वारम् // 1530 / / विशेष णिद्धण त्रि०(निर्धन)"सर्वत्र लवरामवन्द्रे"८।२७६।।इति रलोपः / आ०म०। निर्देशनं निर्देशः / कर्माऽऽदिकारकशक्तिभिरनधिकस्य "द्वितीयतुर्ययोरुपरि पूर्वः" ||८|शEO|| इति दकाराऽऽगमः प्रा०२ लिङ्गार्थमात्रस्य प्रतिपादने, 'निद्देसे पढमा होइ।" निर्देशे प्रथमा पाद / गोमहिष्यादिरहिते, विपा०१ श्रु० 3 अ०। विभक्तिर्भवति। यथा-स वा अयं वाऽऽस्ते, अहं वा आसे। स्था० 8 ठा०/ णिद्धण्णय त्रि०(निर्धान्यक) धान्यकणविवर्जिते, तं०। अनु०। प्रश्रिते कार्य नियतार्थे, उत्तरे, भ०३ श०१ उ०। निर्देशो हि प्रथमतः णिद्धफासणाम(ण) न०(स्निग्धस्पर्शनामन) स्पर्शनामभेदे, यदुकायप्रयोगेण भाषाद्रव्याण्यादाय पश्चाद्वाक् पर्याप्तिकरणप्रयोगतो दयाजन्तुशरीरं घृताऽऽदिवत् स्निग्धं भवति तत्। कर्म० 1 कर्म०। विधीयते / ज्यो०१ पाहु०। हेतुदृष्टान्तोपदर्शनेन स्पष्टतरीकरणे, नं० णिद्धमण न०(निर्धमन) क्षाले, जलनिर्गममार्गे , स्था०५ ठा० 1 उ०। उत्सर्गापवादाभ्यां प्रतिपादने, उत्त० 10 // 'खाल' इति देशप्रसिद्धम / तं०। "कुणालाए णिद्धमणमूले वसही णिद्देसदोस पुं०(निर्देशदोष) उचितनिर्देशाकरणरूपे सूत्रदोषे, अनु०। वरिसायाले देवयाणुकपेणं न वरिसइ / " आ० म०१ अ०२ खण्ड / स च यत्र निर्दिष्टपदानामेकवाक्यता न क्रियते, यथेह देवदत्तः ऋद्धिरससातगौरवैर्युक्तत्वेन मृत्वा यक्षत्वमुपागते आर्यमङ्ग्याचार्य, स्थाल्यामोदनं पचतीत्यभिधातव्ये पचतीति शब्दं नाभिधत्ते / अनु० / आव०४अ०। गृहजलप्रवाहे, दे०ना० 4 वर्ग 36 गाथा (आर्यमङ्गु कथा विशे० निर्देशदोषो नाम यत्र वस्तुपर्यायवाचिनः पदार्थस्यार्थान्तरपरि- 'अज्जमंगु'शब्दे प्रथमभागे 211 पृष्ठे गता) कल्पनाऽऽश्रयणम्। यथा-द्रव्यपर्यायवाचिना सत्ताऽऽदीनां द्रव्यादर्था णिद्धमाअ (देशी) अविभिन्नगृहे, देना०४ वर्ग 38 गाथा। न्तरपरिकल्पनमुलूकस्या आ०म० अ०२खण्ड। णिद्धम्म त्रि०(निर्धर्म) निर्गतो धर्मात् श्रुतचारित्रलक्षणादिति निर्धर्मः। णिद्देसवत्ति(ण) त्रि०(निर्देशवर्तिन) आज्ञावर्तिनि, "णिद्देसवत्ती पुण प्रश्न०१ आश्र० द्वार | धर्मादपक्रान्ते, प्रश्न०१ आश्र० द्वार / जे गुरूण।" दश० अ०२३० अविभिन्नगृहे, देवना० 4 वर्ग 38 गाथा। णिदोत्थ न०(निर्दास्थ्य) निर्भये, व्य०४ उ०। स्वस्थे, व्य०७ उ०। / *निर्धर्मन् त्रिका निर्गतो धर्मो यस्य / असंयतीभूते, व्य० 10 उ०। णिद्दोस त्रि०(निर्दोष) निरवद्ये, पञ्चा० 7 विव० "अलियमुवघाय पार्श्वस्थाऽऽदिषु, नि०चू०१ उ०ा एकमुखयायिनि, दे०ना०४ वर्ग 35 जणियं।" इत्यादिद्वात्रिंशत्सूत्रदोषरहिते, स्था०७ठा० आ०म०। अनु०। गाथा। हिंसाऽऽदिदोषरहिते, अनु०। समस्तोक्तानुक्तदोषविप्रमुक्ते, विशेष णिद्धाडण न०(निर्धाटन) निष्कालने, प्रश्न०१ आश्र० द्वार। दोषस्याभावे, व्य०१ उ०। अप्रायश्चित्ते, निचू०१उ०। (व्याख्या 'सुत्त' णिद्धारण न०(निर्धारण) निर् धृ-णिच् ल्युट। जातिगुणक्रियासंज्ञाभिः शब्दे वक्ष्यते) समुदायादेकदेशस्य पृथक्करणे, यथा'नराणां क्षत्रियः शूरः।" इत्यादी णिद्ध पुं०(स्निग्ध) संयोगे सति संयोगिनां बन्धकारणे रसभेदे, "एगे नररूपसमुदायात क्षत्रियजातेरेकदेशस्य शूरत्वेन पृथक्करणम् वाच०। णिद्धे / ' स्था०१ ठा०। पुद्गलद्रव्याणां मिथः संयुज्यमानानां बन्ध आचा निबन्धने तैलाऽऽदिस्थिते रसे, अनु० कर्मा आचा०ा सस्नेहे, त्रि०। ज्ञा०१ श्रु०८ अ०। आव० स०। "डा ओसद रसियं मणुण्णं णिद्धं णिद्धणे अव्य० (निर्दूय) प्रस्फोट्येत्यर्थे , "अणिस्सिए सणिभुणे लुक्खं / " आचा०२ श्रु०१ चू०१अ०५ उ०। रात्रिभोजनाभ्य धुन्नमले।" दश०७ अ० ङ्ग सूत्रयोर्यद् गृहाऽऽदिक तैलवर्जितमद्रवं भवति तदेव स्निग्धमुच्यते। णिझूम त्रि०(निधूम) धूमरहिते, "णिभूमगं च गाम,महिलाथूभं च सुन्नयं बृ०५ उ० अरूक्षे, कल्प०२ क्षण जीता औ० प्रज्ञा०ा जं०। कान्ते, दटुं।'' निर्धूमं ग्रामं दृष्ट्वा अतीव भिक्षाप्रस्ताव इति ज्ञायते। आ०म०१ प्रश्न०४ आश्र0 द्वार / तं०। औ०। "णिद्धतेया।'स्निग्धं मनोहर तेजो अ०२ खण्ड। यासां ताः स्निग्धतेजसः। जी०३ प्रति०४ उ० "णिद्धपाणिलेहा।" णिभूमग पुं०(निधूमक) अपलक्षणभेदे, यत्प्रभावतो राज्यमनुशासति वचनखण्डाऽपेक्षया स्निग्धा पाणौ रेखा यासां ताः।जी०३ प्रति०४ उ०। / रन्धनीयमेव न भवति। व्य०३ उ०। प्रश्न० जी० णिद्भूय त्रि०(निर्धूत) अपनीते, रा०।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy