________________ णिद्दड्डावत्त 2072 - अभिधानराजेन्द्रः - भाग 4 णिद्देस णिड्डावत्त पुं०(निर्दग्धाऽऽवर्त) सीमन्तकाऽऽवर्तात् पश्चिमायाम- निदाएज वा, पयलाएज वा, जहा हसेज्जा तहा, णवरं दरिसकविंशेऽपक्रान्तमहानरके, स्था०६ ठा। णावरणिजस्स कम्मस्स उदएणं निदाएइ वा, पयलाएइ वा, से णिद्दड्डोसिट्ठ पुं०(निर्दग्धावशिष्ट) सीमन्तकावशिष्टादक्षिणस्यामा णं केवलिस्स नत्थि, अण्णं तं चेव // वलिकायामेकविंशेऽपक्रान्तमहानरके, स्था०६ ठा०। "छउमत्थे" इत्यादि।(णिद्दाएन व त्ति) निद्रां सुखप्रतिबोधलक्षणां, णिद्दय त्रि०(निर्दय) निष्करुणे, प्रश्न०१ आश्र० द्वार। निष्कृपे, प्रश्न०१ कुर्यात् निद्रायेत् / (पयलाएज व ति) प्रचलां ऊर्द्धस्थितनिद्राकरणआश्र० द्वार। निघृणे, प्रश्न०१ आश्र० द्वार। लक्षणां कुर्यात् प्रचलायेत् / भ०५ श०४ उ०॥ णिद्दर पुं०(निर्दर) कन्दरायाम्, हैमेऽभिधानचिन्तामणौ / नितरां द्रान्ति गच्छन्ति कुत्सितामवस्थामिहामुत्र चानयेति निद्रा। णिद्दलण न०(निर्दलन) मर्दने, आचा०१ श्रु०१ अ०४ उ०। तद्वशाद् प्रदीपनकाऽऽदिषु विनाशमिहैवानुभवन्ति / धर्मकार्येष्वपि शून्यमानसत्वान्न प्रवर्तन्ते इति। अक्षिसङ्कोचनरूपायाम, सूत्र०२ श्रु०२ णिदह धा०(विगल) वि-गल / "विगले थिप्प-णिटु हो" अ० सुप्ततायाम्, उत्त० 4 अ० आ०म० "जागरिता धम्मीणं, // 5 / 4 / 175|| इति विगलतेर्णिबहाऽऽदेशः। 'णिद्दहइ / पक्षे 'विगलइ'। अधम्मियाणं च सुत्तिया सेया / वच्छाहिवभगिणीए, अकहिंसु जिणो विगलति / प्रा०४ पाद। जयंतीए // 206 / / "( इति 'जागरिया' शब्देऽस्मिन्नेव भागे 1448 णिवा स्त्री०(निद्रा) 'द्रा' कुत्सायां गतौ / नियतं द्राति कुत्सित पृष्ठे,'जयती' शब्दे च 1416 पृष्ठ चिन्तितम् ) त्वमविस्पष्टत्वं गच्छति चैतन्यभनयेति निद्रा।'"षिद् भिदादिभ्योऽड्" णिद्दाण त्रि०(निद्राण) सुप्तप्रमत्ते, प्रति०] / / 3 / 3 / 104 // इति अङ् प्रत्ययः स्वापावस्थाविशेषे, कर्म०६ कर्म०। णिद्याणिवा स्त्री०(निद्रानिद्रा) निद्रातोऽतिशायिनी निद्रा निद्रा-निद्रा / प्रव०। पा०। पं०सं०। उत्त०। स्था०। मयूरव्यसकाऽऽदित्वान्मध्यमपदलोपी समासः / कर्म०१ कर्म०। सुहपडिबोहा णिद्दा, ............................(11) शाकपार्थिवाऽऽदित्वान्मध्यमपदलोपी वा समासः / स्था०६ ठा०। सुखेनाकृच्छ्रेण नखच्छोटिकामात्रेणाऽपि प्रतिबोधो जागरणं स्वप्तुर्यस्या दुष्प्रबोधायां स्वापावस्थायाम, कर्मा स्वापावस्थायां सा सुखप्रतिबोधा निद्रा, तद्विपाकवेद्या कर्मप्रकृतिरपि निद्रानिद्रास्वरूपमाहकारणे कार्योपचारान्निद्रेत्युच्यते। कर्म०१ कर्म०। अनु०। प्रज्ञा०। निद्रा .............,णिद्दाणिद्दा यदुक्खपडिवोहा।(११) पाविधानिद्रा 1, निद्रानिद्रा 2, प्रचला 3, प्रचलाप्रचला 4, दुःखेन काटन बहुभिर्घोलनाप्रकारैरत्यर्थमस्फुटतरीभूतचैतन्यत्वेन स्त्यानर्द्धिश्च 5 इति / बृ०४उ० स०। (आसां पृथक् पृथक् व्याख्या प्रतिबोधो यस्यां सा दुःखप्रतिबोधा। कर्म०१ कर्म०। प्रव०ा तस्यां हि तत्तच्छब्दे) चैतन्यस्यात्यन्तमस्फुटतरीभूतत्वाद् बहुभिर्घोलनाप्रकारैः प्रबोधो णिद्दाऽऽदिचउक्कं पडिसिद्धकाले आयरमाणस्स पच्छित्तं भण्णति भवत्यतः सुखप्रबोधनिद्रातोऽस्या अतिशायिनीत्वं, तद्विपाकवेद्या दिवसें णिसि पढमें चरिमे, चतुक्क आसेवणे लहूमासो। कर्मप्रकृतिरपि निद्रानिद्रा / प्रव०२१६ द्वार। कर्म०। पं०सं०। उत्त०। आणऽणवत्थुडहो, विराधणा णिहवुड्डी य॥१३४|| नि०चू०स्था०। प्रज्ञा०। प्रव० स०) दिवसतो धउसु वि जामेसु. णिसा रात्री, ताए पढमजामे, चरिमे वा , णिद्दापमाय पुं०(निद्राप्रमाद) क०स० प्रमादकारणीभूतनिद्रायाम्, जामे, चउक्कं णाम-णिहा, णिवाणिद्दा, पयला, पयलापयला। आसेवणं "निद्राशीलो न श्रुतं नाऽपि वित्तं, लब्धुं शक्तो हीयते चैष ताभ्याम् / णाम-एतासुबट्टति। तत्थ से पत्तेगं चउसु विमासलहुं / णिहाए दोण्ह वि / ज्ञानद्रव्याभावतो दुःखभागी, लोकद्वैते स्यादतो निद्रयाऽऽलम्॥१॥" लहुँ, अतिणिहाए कालगुरुं / पयलाए तवगुरुं / अतिपयलाए दोहिं वि इति / स्था०६ ठा०। गुरुं / सुवंताण य इमे दोसा-भगवता पडि-सिद्धेसु जओ आणाभंगो कओ | णिद्दामत्त त्रि०(निद्रामत्त) निद्राऽभिभूते, आव०५ अ०॥ भवति, आणाभंगेण य चरणभंगो। जतो भणियं-"आणाए चिय चरणं, णिद्दायण न०(निद्रायण) निषण्णस्य स्वप्नावस्थायाम, बृ०३ उ०। तब्भंगे जाण किं न भग्गं तु?" अणवत्थदोसो य-एगो पडिसिद्धकालेसु / णिवारिय त्रि०(निर्दारित) विस्फारिते, प्रश्न०३ आश्र०। द्वार / सुवतो, अण्णो वितं दटुं सुवति, "एगेण कयमकजं,करेति तप्पचया निष्कासिते, "निद्दालियग्गजीहे।" उपा०२ अ०। अण्णो।"उड्डाहोय भवति-दिवसे सुवंतोय दिट्टो असंजएहिं चिंतयति- |णिद्दिट्ठ त्रि०(निर्दिष्ट) कथिते, विशे० त०। प्रतिपादिते, दर्श०३ तत्त्व। जाहे एस णिक्खित्त सज्झायज्झाणजोगो सुवति, ताहे लक्खिजति- ___ आवादर्शिते, पञ्चा०३ विव०। रातो रतिकिलंतो, एवं उड्डाहो भवति। अहवा भणंतिण कम्म,ण धम्मो, णिबुद्धिया स्त्री०(निर्दुग्धिका) दुग्धरहितायाम्, तं०॥ अहो सुव्वइत्तं / विराहणासुत्तो आलीवणगे डज्झेजा। णिहवुड्डो य। यत णिद्देस पुं०(निर्देश) निर्देशनं निर्देशः। विशेषाभिधाने, यथा आवश्यके उक्तम्- 'पशवर्द्धन्ति कौन्तेय!, सेव्यमानानि नित्यशः / आलस्य मैथुन सामायिकमिति / अनु०। आ०म० "सामाइयं ति निद्देसो त्ति।" निद्रा, क्षुधा क्रोधश्च पञ्चमः // 1 // '' नि० चू० 1 उ०। बृ०। (उदकतीरे (तत्स्वरूपम् 'उद्देश' शब्दे द्वितीयभागे 766 पृष्ठे उक्तम्) (निर्देशनिनिद्रापञ्चककरणनिषेधो 'दगतीर' शब्दे वक्ष्यते) क्षेपोऽपि तत्रैवोक्तः) छद्मस्थो निद्राति, प्रचलायतीत्याह यकाभ्यां चोद्देशनिर्देशाभ्यामिहाधिकारस्तदाहछउमत्थे णं भंते ! मणूसे निदाएज वा, पयलाएज वा ? हता! औदइओ खइओ त्ति व,नाणं चरणं ति भावनिद्देसो।