SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ णिग्गंथ 2041 - अभिधानराजेन्द्रः - भाग 4 णिगंथ न्थो हीयमानपरिणामो न भवति, तस्य परिणामहानौ कषायकुशीलव्यपदेशात् / स्नातकस्तु हानिकारणाभावान हीयमानपरिणामः | स्यादिति। (26) परिणामाधिकारादेवेदमाहपुलाएणं भंते! केवइयं कालं वड्वमाणपरिणामे होजा? गोयमा! जहण्णेणं एक समयं, उक्कोसेणं अंतो मुहुत्तं / केवइयं कालं हीयमाणपरिणामे होजा? गोयमा ! जहण्णेणं एवं समयं, उकोसेणं अंतो मुहत्तं / केवइयं कालं अवट्ठियपरिणामे होजा? गोयमा ! जहण्णेणं एवं समयं, उक्कोसेणं सत्त समया / एवं० जाव कसायकुसीले वि। णियंठे णं भंते ! केवइयं कालं यड्वमाणपरिणामे होजा? गोयमा ! जहण्णेणं अंतो मुहत्तं, उक्कोसेणं अंतो मुहुत्तं / केवइयं कालं अवट्ठियपरिणामे होजा? गोयमा ! जहण्णेणं एवं समयं, उक्कोसेणं अंतो मुहुत्तं / सिणाए णं भंते ! केवइयं कालं वड्डमाणपरिणामे होजा? गोयमा ! जहण्णेणं अंतो मुहत्तं, उक्कोसेणं विअंतो मुहत्तं / केवइयं कालं अवट्ठियपरिणामे होजा? गोयमा ! जहण्णेणं अंतो मुहत्तं, उक्कोसेणं देसूणाई पुवकोडी॥२०॥ (पुलाए णमित्यादि) तत्र पुलाको वर्द्धमानपरिणामकाले कषायविशेषेण बाधिते तस्मिस्तस्यैकाऽऽदिकं समयमनुभवतीत्यत उच्यतेजघन्येनैक समयमिति। (उक्कोसेणं अंतो मुहत्तं ति) एतत्स्वभावत्वाद्वर्द्धमानपरिणामस्येति / एवं वकुशप्रतिसेवनाकुशीलकषायकुशीलेष्वपि, नवरं वकुशाऽऽदीनां जघन्यत एकसमयता मरणादपीष्टा, न पुनः पुलाकस्य, पुलाकस्य पुलाकत्वे मरणाभावात् / स हि मरणकाले कषायकुशीलत्वाऽऽदिनाा परिणमति, यच्च प्राक् पुलाकस्य कालगमनं, तद्भूतभावापेक्षयेति। निर्गन्थो जघन्येनोत्कर्षेण चान्तर्मुहूर्त वर्द्धमानपरिणामः स्यात्, केवलज्ञानोत्पत्तौ परिणामान्तरभावात्, अवस्थितपरिणामः पुनः निर्ग्रन्थस्य जघन्यत एकं समयं मरणात्स्यादिति। (सिणाए णं भंते! इत्यादि) स्नातको जघन्येतराभ्यामन्तर्मुहूर्त वर्द्धमानपरिणामः, शैलेश्यां तस्यास्तत्प्रमाणत्वात्। अवस्थितपरिणामकालेऽपि जघन्यतस्तस्यान्तर्मुहूर्तम् / कथम्? उच्यतेयः केवलज्ञानोत्पादानन्तरमन्तमुहूर्तमवस्थितपरिणामो भूत्वा शैलेशी प्रपद्यते तदपेक्षयेति। (उक्कोसेणं देसूणाई पुवकोडी ति) पूर्वकोट्यायुषः पुरुषस्य जन्मतो जघन्येन नवसु वर्षेष्वतिगतेषु केवलज्ञानमुत्पद्यते, ततोऽसौ तदूनां पूर्वकोटीमवस्थितपरिणामः शैलेशी यावद्विहरति, शैलेश्यां च वर्द्धमानपरिणामः स्यादित्येवं देशोनामिति / / (27) बन्धद्वारेपुलाए णं भंते ! कइ कम्मपगडीओ बंधइ? गोयमा ! आउयवज्जाओ सत्त कम्मपगडीओ बंधइ / वउसे पुच्छा ? गोयमा ! सत्तविहबंधए वा अट्ठविहबंधए वा सत्त बंधमाणे आउयवज्जाओ सत्त कम्मपगडीओ बंधइ, अट्ठबंधमाणे पडिपुण्णाओ अट्ठ कम्मपगडीओ बंधइ। एवं पडिसेवणाकुसीले वि। कसायकुसीले णं पुच्छा ? गोयमा ! सत्तविहबंधए वा, अट्ठविहबंधए वा, छविहबंधए वा, सत्तबंधमाणे आउयवजाओ सत्त कम्मपगडीओ बंधइ, अट्ठ बंधमाो पडिपुण्णाओ अट्ट कम्मपगडीओ बंधइ। छबंधमाणे आउयमोहणिज्जवजाओ छ कम्मपगडीओ बंधइ। णियंठे णं पुच्छा? गोयमा! एगे वेयणिज्ज कम्मं बंधइ। सिणाए णं पुच्छा? गोयमा ! एगविहबंधए वा, अबंधए वा। एगबंधमाणे एग वेयणिज्जं कम्मं बंधइ॥२१॥ (आउयवजाओ त्ति) पुलाकस्याऽऽयुर्बन्धो नास्ति, तद्वन्धाध्यवसायस्थानानां तस्याभावादिति / (वउसे इत्यादि) त्रिभागाऽऽद्यवशेषाऽऽयुषो हि जीवा आयुर्बध्नन्तीति / त्रिभागद्वयाऽऽदौ तन्न बध्नन्तीति कृत्वा वकुशाऽऽदयः सप्तानामष्टानां वा कर्मणां बन्धका भवन्तीति / (छबंधमाणे इत्यादि) कषायकुशीलो हि सूक्ष्मसंपरायत्वे आयुर्न बध्नाति, अप्रमत्तान्तत्वात् तद् बन्धस्य, मोहनीयं च बादरकषायोदयाभावान्न बध्नातीति शेषाः षडेवेति। (एगे वेयणिज्जं ति) निर्गन्थो वेदनीयमेव बध्नाति बन्धहेतुषु योगानामेव सद्भावात्। (अबंधए वत्ति) अयोगी बन्धहेतुनां सर्वेषामभावादबन्धक एवेति॥ (28) वेदनद्वारेपुलाए णं भंते ! कइ कम्मपगडीओ वेदेइ? गोयमा ! णियमं अट्ठ कम्मपगडीओ वेदेइ, एवं०जाव कसयाकुसीले / णियंठे णं पुच्छा? गोयमा ! मोहणिञ्जवजाओ सत्त कम्मपगडीओ। सिणाए णं पुच्छा? गोयमा ! वेयणिज्जआउयणामगुत्ताओ चत्तारि कम्मपगडीओ वेदेइ / / 22 / / (मोहणिजवजाओ त्ति) निर्गन्थो हि मोहनीयं न वेदयति, तस्योपशान्तत्वात् क्षीणत्वाद् वा / स्नातकस्य तु घातिकर्मणां क्षीणत्वाद्वेदनीयाऽऽदीनामेव वेदनमत उच्यते-(वेयणिज्जेत्यादि) (26) उदीरणाद्वारेपुलाए णं भंते ! कइ कम्मपगडीओ उदीरेइ ? गोयमा ! आउयवेयणिज्जवजाओ ब कम्मपगडीओ उदीरेइ ! वउसे ण पुच्छा? गोयमा! सत्तविहउदीरए वा, अट्ठविहउदीरए वा, छव्विहउदीरए वा, सत्तविहउदीरेमाणे आउयवज्जाओ सत्त कम्मपगडीओ उदीरेइ, अट्ठविहउदीरेमाणे परिपुण्णाओ अट्ठ कम्मपगडीओ उदीरेइ, छव्विहउदीरेमाणे आउयवेयणिज्जवज्जाओ छकम्मपगडीओ उदीरेइ / पडिसेवणाकुसीले एवं चेव। कसायकुसीले पुच्छा? गोयमा ! सत्तविहउदीरए वा, अट्ठविह उदीरए वा, छविहउदीरए वा, पंचविहउदीरए वा, सत्त विहउदीरेमाणे आउयवजाओ सत्त कम्मपगडीओ उदीरेइ, अट्ठउदीरेमाणे पडिपुण्णाओ अट्ठ कम्मपगडीओ उदीरेइ, छ उदीरेमाणे आउ-- यवेयणिजवजाओछकम्मपगडीओ उदीरेइ।पंच उदीरेमाणे आउयवेयणिजमोहणिज्जवजाओ पंच कम्मपगडीओ उदीरेति / णियंठे
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy