SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ णिउत्त 2018 - अभिधानराजेन्द्रः - भाग 4 जिंदा णिउत्त त्रि०(नियुक्त) व्यापारिते, पञ्चा० 8 विव०। आ०म० उत्त० | णिओगपुर न०(नियोगपुर) नियोगो राजा, तस्य पुरम् / राजधान्याम्. उचितव्यापारे, नियोगेनार्पिते, अनु०। देशे, जनपदे, राज्ये, राष्ट्रे च ! जीता णिउर पुं०(निकुर) वृक्षविशेषे, ज्ञा०१ श्रु०५ अ०॥ णिओजिय त्रि०(नियोजित) व्यापारिते, "सोऊण जिणागमण, *नुपुर न०। "इदेतौ नूपुरे वा" ||8/1 / 123 / / इति ऊत इत्त्वम्।। निउत्तअणिओजियाइएसुवा।" आ०म०१ अ०२ खण्ड। स्त्रीणां पादाऽऽभरणे, प्रा०१ पाद। थित त्रि०(नयत्) निर्गच्छति, नि०चू०१3०। आ०म०। णिउरंब न०(निकुरम्ब) समूह, औ० जी०। रा0 जंoा ज्ञाof "रम्मे / जिंदंत त्रि०(निन्दत्) जुगुप्समाने, प्रश्न०३ आश्र० द्वार। अन्तका महामेहनिउरंबभूए।" महामेहवृन्दकल्प इत्यर्थः / ज्ञा०१ श्रु०१ अ जिंदण न०(निन्दन) मनसा कुत्सने ज्ञा०१ श्रु०८ अास्था०। आत्मनैव णिएल्लग त्रि०(निजकीय) आत्मीये, "ताहे जा इच्छं ति सव्वे | दोषपरिकुत्सने, भ०१७ श०३ उपञ्चात्तापे, ज्ञा०१ श्रु०१६ अ०॥ णिएल्लगा।" आ०म०१अ०१ खण्ड। जिंदणा खी०(निन्दना) निन्द-ल्युट, प्राकृते स्वार्थे तत् / आणिओगपुं०(नियोग) नियतो निश्चितो हितो वाऽनुकूलः सूत्रस्याभिधेयेन | त्मनैवाऽऽत्मदोषपरिभावने, उत्त०२ अ० आत्मसाक्षिकमात्मनो सह यो योगः सम्बन्धः स नियोगः। अनुयोगशब्दस्यार्थे , विशे० निन्दायाम, उत्त। अधुना नियोगमाह तत्फलमअहिगो जोगों निओगो, जहाऽइदाहो भवे निदाहो त्ति। निंदणयाए णं भंते ! जीवे किं जणयइ ? निंदणयाए णं पच्छाअत्थनिउत्तं सुत्तं, पसुवइ चरणं जओ मुक्खो / / णुतावं जणयइ, पच्छाणुतावेणं विरज्जमाणे करणगुणसेटिं निराधिक्ये, अधिको योगो नियोगो, यथाऽतिदाघो निदाघः, कस्य पडिवज्जइ, करणगुणसेटिं पडिवण्णे य अणगारे मोहणिज्जं कम्म केन सहाऽऽधिक्यमिति चेत्? उच्यते-सूत्रस्यार्थेन। आधिक्येन योगस्य उग्घाएइ॥६॥ किं फलमिति चेत्? अत आह-अर्थेन सममाधिक्येन नियुक्तं सूत्र, चरणं हे भदन्त ! निन्दनया जीवः किं जनयति ? गुरुराह-हे शिष्य ! आत्मनः चारित्रं प्रसूते, यतः संसाराद् मोक्षः॥ पापस्य निन्दनेन पश्चात्तापं जनयति-हा ! मया दुष्कृतं कृतमित्यादि अत्रैव प्रसवने दृष्टान्तमाह बुद्धिमुत्पादयति / पश्चात्तापेन विरज्यमानो वैराग्यं प्राप्नुवन् सन् वच्छनियोगे खीरं, अत्थनियोगेण चरणमेवं तु / करणगुणश्रेणिमपूर्वकरणेन पूर्व कदापि अप्राप्तेन विशदमनः पत्तग दंडियमुभयं, दंडीसरिसो तहिं अत्थो।। परिणामविशेषगुणश्रेणिं क्षपकश्रेणि प्रतिपद्यते अङ्गीकुरुते, करणगुणश्रेणि यथा गौर्वत्सेन नियुक्ता सती क्षीरं प्रसूते, एवमर्थन समं नियुक्त सूत्रं प्रतिपन्नोऽपूर्वगुणश्रेणिः सन् अनगारः साधु हनीयं कर्म दर्शनमोह नीयाऽऽदिक कर्मोद्घातयते अतिशयेन क्षपयति / / 6 / / उत्त० 26 अ01 चरण प्रसूते / यदि पुनरेकं केवलं सूत्रं स्यान्नार्थस्तेन संगृहीतो भवेत्, ततश्चरणप्रसवस्याभावः, यथा वत्सनियोगाभावे गोक्षीरप्रसव जिंदा स्त्री०(निन्दा) "णिदि' कुत्सायाम. अस्य "गुरोश्चहलः" स्याभावः; अर्थोऽपि केवलः सूत्रविहीनो न कार्यसाधको, यथा केवलो // 33103 / / इत्यप्रत्ययः। मिथ्यादुष्कृते, आव० 4 अ० स्व-प्रत्यक्षमेव वत्सः / अत्रैव दृष्टान्तान्तरमाह-(पत्तगदंडियउभयं ति) पत्रकलेखः, जुगुप्सायाम्, पा०। सूत्रका प्रति०। उत्त०। आ०म०) आव०। "णिंदामि दण्डिका लेखस्योपरि मुद्रानियोगः उभयं-पत्रक, दण्डिका च। इयमत्र गरिहामि / ' निन्दागर्दाऽभिधेयस्यापि जुगुप्सार्थस्य विशेषतो भावना--"तिन्नि पुरिसा रायाणमोलग्गति, राया तुट्ठो करिसइ नगरे भेदोऽस्ति। तथाहि- स्वप्रत्यक्षाऽऽत्मसाक्षिकी जुगुप्सा, सा समये पसाओ कओ / तत्थ एगेण पुरिसेण जे तम्मि नयरे रायपुरिसा, तेसिं सिद्धान्ते निन्दामीत्यनेनगम्यते। या तु गुरुप्रत्यक्षा गुरुसाक्षिकी जुगुप्सर, जोगं पत्तयमाणीयं / विइएणं दंडिया चेव केवला / तइएणोभयं / तत्थ सा गह मीत्यनेन शब्देन गम्यते। विशेष जेण मुद्दारित्तं पत्तयमाणीयं, सो रायपुरिसेहिं भणिओ-नत्थि सा च नामाऽऽदिभेदतः षोढा भवति। तथा चाऽऽहपत्तगस्सोपरि मुद्दाविणिओग तिन मन्ने सो। विइओ भणिओ-अस्थि नाम उवणा दविए, खेत्ते काले तहेव भावे य। इयं मुद्दा, परं को रण्णा पसाओ कओ, को वा न कओ त्ति? न जाणामो एसो खलु जिंदाए, निक्खेवो छव्विहो होइ / / 6 / / त्ति, तम्हा नदेमो त्ति। तइएणोभयं दरिसिय ति सव्वं जहिच्छिय लद्धं।" तत्र नामस्थापने क्षुण्णे; द्रव्यनिन्दातापसाऽऽदीनामनुपयुक्तस्य वा एष दृष्टान्तः। अयमर्थोपनयः-पत्रकसदृशं सूत्र, दण्डिकासदृशोऽर्थः, यथा सम्यग्दृष्टा उपयुक्तस्य वा निहवस्याशोभनद्रव्यस्य येति। क्षेत्रनिन्दापत्रकं केवलं, दण्डिका वान कार्यस्य प्रसाधिका, उभयं तु साधकम्, एवं यत्र व्याख्यायते या क्रियते वा संसक्तस्य वेति। कालनिन्दायस्मिन्नन्दा सूत्रमर्थश्च पृथक् न चरणप्रसाधकः, उभयं तु प्रसाधकम् बृ० 130 / आ० व्याख्यातेवादुर्भिक्षाऽऽदेर्वा कालस्य। भावनिन्दाप्रशस्ताप्रशस्तेन द्विभेदा, चूला व्यापारे, व्य०२ उ०1 पञ्चा०ा अवश्यतायाम्, पं०३०४ द्वार। पञ्चा०। प्रशस्ता संयमाऽऽद्याचरणविषया, अप्रशस्ता पुनरसंयमाऽऽद्याचरणविष - नियमे, पं०व०४ द्वार। द्वा०। पञ्चा०। निश्चिता आज्ञाऽऽदिना कृतव्यापारा येति। "हादुटुकयंहा दुटुकारियं दुटु अणुमयं हत्ति। अंतो बाहिर उज्झइ, यस्य स नियोगः / राजनि, जीत० ग्राम, क्षेत्रे च / बृ०१ उ०। सुसिरो व्व दुमो वणदवेणं // 1 // ' अथयौघत एवोपयुक्तसम्यग्दृष्टरिति /
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy