________________ 2017 - अभिधानराजेन्द्रः - भाग 4 णिउत उत्त० / नैयत्ये, अनु०। निश्चये, आधिक्ये च / उत्त०१ अ०। सूत्रा // 20 // " निपुणमिव निपुणम् / उत्त०६अ। उपायविचक्षणे, कल्प०३ आ००। निवेशे, भृशार्थे, नित्यार्थे, संशये, कौशले, क्षेपे, उपरमे, क्षण / संयमानुष्ठानकुशले, दश०२ चू०। संगतोपचारकुशले, औ०। 'न सामीप्ये, आदरे,दाने मोक्षे, अन्तर्भावे, बन्धने, राशौ, अथोभागे, वालभेजा निउणं सहाय, गुणाहियं वा गुणओ समं वा / / 5 / / " उत्त०३२ विन्यासे चावाचा अ०ा अवगततत्त्वे, आचा०१ श्रु०२ अ०२उ०। "निउणगंधव्वगीयणिअक्कल (देशी) वर्तुले, देवना० 4 वर्ग 36 गाथा। रइया / ' निपुणगन्धर्वगीतरतिकाः-निपुणाः परमकौशलोपेता ये णिअच्छधा०(दृश्) प्रेक्षणे, "दृशो निअच्छ-पेच्छावयच्छावय-ज्झ गन्धर्वजातीया देवास्तेषां गीतं तत्र रतिर्येषां ते तथा / जी०३ प्रतिक वजा-सव्ववदे क्खो अक्खावक्खावअक्ख पु लो एपुल- 430aa "निउणगंधव्वसमयकुसलेहिं।' निपुणं यथा भवति एवं गन्धर्वएनिआवआसपासाः" |41181 / इति सूत्रेण 'निअच्छ' आदेशः। समये नाट्यसमये ये कुशलाः। जी० ३प्रति०४ उ०। 'निअच्छइ। पश्यति। प्रा०४ पाद। देवना०। णिउणकुसल पुं०(निपुणकुशल) निपुणानां मध्ये अतिशयेन कुशले, रा०| णिअडी (देशी) दम्भे, देखना० 4 वर्ग 26 गाथा। णिउणणयजुय त्रि०(निपुणनययुत) सूक्ष्मनीतिसंगते, पञ्चा०२ विव०॥ णिअत्थ परिहिते, देखना०४ वर्ग 33 गाथा। णिउणदिट्ठि स्त्री०(निपुणदृष्टि) सूक्ष्मबुद्धौ, पं०व०४ द्वार। पञ्चा०। णिअय (देशी) रते, शयनीये, शाश्वते, घटे च / दे०ना० 4 वर्ग 48 गाथा। णिउणधी त्रि०(निपुणधी) 6 बहु०। कुशलबुद्धौ, षो०६ विव० णिअरिअ (देशी) निकरेण स्थिते, देना०४ वर्ग 38 गाथा। णिउणबुद्धि स्त्री०(निपुणबुद्धि) सूक्ष्मधियाम, पञ्चा० 11 विव०। णिअलं (देशी) नूपरे, दे०ना० 4 वर्ग 28 गाथा। णिउणसिप्पोवगय त्रि०(निपुणशिल्पोपगत) निपुणं यथा भवति एवं णिअंधण (देशी) वस्त्रे, देवना० 4 वर्ग 38 गाथा। शिल्पं क्रियाकौशलमुपगतः / रा०ा निपुणानि सूक्ष्माणि यानि शिल्पानि णिअंसण (देशी) वस्त्रे, दे०ना० 4 वर्ग 38 गाथा। अङ्गमर्दनाऽऽदीनि तान्युपगतोऽधिगतः / ज्ञा०१ श्रु०१०। औ०। णिआणिआ (देशी) कुतृणोद्धरणे, दे०ना०४ वर्ग 35 गाथा। सूक्ष्मशिल्पसमन्विते, उत्त०५ अ०॥ णिआर (देशी) रिपुगृहे, देवना० 4 वर्ग 26 गाथा। णिउणिय पुं०(नैपुणिक) निपुर्ण सूक्ष्मं ज्ञानं, तेन चरन्तीति नैपुणिकाः। णिइय त्रि०(नित्य) सदकारणवति, नं० / अप्रच्युतानुत्पन्नस्थिरै निपुणा एव वा नैपुणिकाः / निपुणज्ञानेषु निपुणेषु, (स्था०) कस्वभावे, सूत्र० 1 श्रु० 1104 उ०। परिणामानित्यतायामपि नव णिउणिया वत्थू पण्णत्ता / तं जहा-"संखाणे निमित्ते द्रव्यार्थतया नियते, सूत्र०२ श्रु० 4 अ०) काईए, पोराणे पारिहत्थिए परिपंडिएयवाई य भइकम्मे तिगिणिइयपिंड पुं०(नित्यपिण्ड) निमन्त्रितपिण्डे, पं०चू० च्छिए"||१|| निपुणं सूक्ष्म ज्ञानं, तेन चरन्तीति नैपुणिकाः निपुणा एववा नैपुणिकाः। णिउअ त्रि०(निवृत) "उदृत्वादौ" 18111131 / इति ऋत उत्वम्। (वत्थु त्ति) आचार्याऽऽदिपुरुषवस्तूनि, पुरुषा इत्यर्थः / (संखाणे नितरां वृते, प्रा०१ पाद। सिलोगो) सङ् ख्यानं गणितं, तद्योगात् पुरुषोऽपि तथा, सङ्ख्याने वा णिउक्क (देशी) तूष्ण्णीके, दे०ना० 4 वर्ग 27 गाथा। विषये निपुण इति। एवमन्यत्रापि, नवरं निमित्तं चूडामणिप्रभृतिः, कायिक णिउक्कण (देशी) वायसे, मूके च। देवना०४ वर्ग 51 गाथा। शारीरिकन्इडापिङ्गलाऽऽदिप्राणतत्त्वमित्यर्थः / पुराणो बद्धः, स च णिउज्जम पुं०(निरुद्यम) कार्यमात्रोद्यमरहिते, "णिउज्जमा वणगा समणगा चिरजीवित्वाद् दृष्ट बहुविधव्यतिकरत्वान्नैपुणिक इति, पुराणं वा पव्वयंति।" सूत्र०२ श्रु०२० शास्त्रविशेषः, तज्ज्ञो निपुणप्रायो भवति॥४॥(पारिहत्थिए त्ति) प्रकृत्यैव णिउज्जमाण त्रि०(नियोजयत्) व्यापारयति, सूत्र०१ श्रु०१० अ० दक्षः सर्वप्रयोजनानाम-कालहीनतया कर्तेति च // 5 // तथा परः प्रकृष्टः णिउड्ड धा०(मस्ज) बुडने, "मस्जेराउजु-णिउड्डु-वुड-खुप्पाः" पण्डितः प्रपण्डितः, परपण्डितो बहुशास्त्रज्ञः, परोवा मित्राऽऽदिः पण्डितो ||4|101 / इति मजतेः णिउड्डाऽऽदेशः। णिउड्डइ। मजति। प्रा०५ पाद। यस्य स तथा, सोऽपि निपुणसंसर्गानिपुणो भवति, वैद्यकृष्णकवदिति। णिउण त्रि०(निगुण) नियतगुणे, निश्चितगुणे च / विशे। सुनिश्चित, पञ्चा० वादी वाद-लब्धिसंपन्नो, यः परेण नजीयते, मन्त्रवादी धातुवादी वेति। 4 विव०॥ ज्वराऽऽदिरक्षानिमित्तं भूतिदानं भूतिकर्म, तत्र निपुणः / तथा चिकित्सने *निपुण त्रि०ा कुशले, इति वृद्धोक्तिः। सूक्ष्मदर्शिनि, उपा०७ अ०। औ०। निपुणः, अथवाऽनुप्रवादाभिधानस्य नवमपूर्वस्य नैपुणिकानि वस्तूनि आव०। आचा०। सूक्ष्मे, औ०। सूक्ष्मज्ञाने, स्था०८ ठा० उपायाऽ- अध्ययनविशेषा एवेति। स्था०६ ठा० ऽरम्भके, अनु०। नि०चू०। 'सुण ताव सूरपण्णत्तिवण्णण वित्थरेण ज | णिउणोचिय त्रि०(निपुणोचित) निपुणेन शिल्पिना परिकर्मिते, भ०६० पिउणं।'' निपुणं निपुणभतिगम्यम्। ज्यो०२ पाहु०। रा०। ज्ञा०ा 'सद्धं 33 उ०। च णगरं किचा, तवसंवरमग्गलं / खंति णिउणपागारं, तिगुत्त दुप्पधंसयं | णिउत त्रि०(नियुत) नितरां संगते, ज्ञा०१ श्रु०१८ अ०।