________________ णट्ट 1504 - अभिधानराजेन्द्रः भाग - 4 णडपिडय डकारप्रविभक्तिनामा / एवं षोडशश्चकारछकारजकारझकार अकार- णट्टपाल पुं०(नाट्यपाल) नाट्यस्वामिनि सूत्रधारे, " णट्टपालो णिउत्तो प्रविभक्तिनामा / सप्तदशः टकारटकारडकारढकारणकार प्रविभक्तिनामा। तेण गीतवाउत्तकधाऽऽदीहिं आवजिओ।" आ० चू०१ अ०। अष्टादशस्तकारथकारदकारधकारनकारप्रवि भक्तिनामा। एकोनविंश णट्टमालय पुं०(नृत्यमालक) खण्डकप्रपातगुहानांस्वामिषु देवेषु, यावत्यः तितमः पकारफकारबकारभकारमकार प्रविभक्तिनामा। विंशतितमोऽ खण्डकप्रपातगुहास्तावन्तो नृत्यमालकाः / स्था० 2 ठा०३ उ० / आ० शोकपल्लवप्रविभक्त्यामपल्लव प्रविभक्तिजम्बूपल्लवप्रविभक्ति म० / सुषमसुषमभाविनि कल्पद्रुमविशेषे, जं० 2 वक्ष०। कोशाम्बपल्लवप्रविभक्त्याभिनया ऽऽत्मकः पल्लवप्रविभक्तिनामा। णट्टवत्थु न०(नाट्यवस्तु) नृत्यप्रतिपादके पापश्रुते, प्रश्न० 5 सम्ब० एकविंशतितमः पद्मलताप्रवि भक्तिनागलताप्रविभक्तयशोकलता द्वार। आव०। प्रविभक्तिचम्पकलताप्रविभक्ति चूतलताप्रविभक्तिवनलताप्रविभक्तिवासन्तीलताप्रविभक्तयति मुक्तकलताप्रविभक्तिश्यामलताप्रविभक्त्य पट्टवाइच न०(नाट्यवादित्व) नर्तकीत्वे, बृ०५ उ०। भिनयाऽऽत्मको लता प्रविभक्तिनामा / द्वाविंशतितमो दुतनामा / णट्टविहि पुं०६त०(नाट्यविधि) नृत्यकरणप्रकारे, स्था०६ ठा० त्रयोविंशतितमो विल म्बितनामा। चतुर्विशतितमो द्रुतविलम्बितनामा। नायकचरिताभिनये, भ० 11 श०६ उ० / सामान्यतो नर्त्तनविधौ, पञ्चविंशतितम स्त्वशितनामा / षड् विंशतितमो रिभितनामा / जी० 3 प्रतिः / (तस्य द्वात्रिंशत्प्रकाराः ' णट्ट ' शब्दे 1803 पृष्ठे सप्तविंशतितमोऽ चितरिभितनामा ! अष्टाविंशतितम आरभटनामा / दर्शिताः) एकोनत्रिंशत्तमो भसोलनामा / त्रिंशत्तम आरभटभसोलनामा / णट्टाणीय पुं०ब०(नाट्यानीक) नाट्यकारकजनसमूह, भ० 14 श०६ उ०। एकत्रिंशत्तम उत्पात निपातपरिनिपातप्रसक्तसंकुचितप्रसारितरेव णट्ठ त्रि०(नष्ट) सर्वथाऽदृश्यीभूते, आ० म०१ अ०१खण्ड। व्य०। अपगते, कारचितभ्रान्तसंभ्रान्तनामा। द्वात्रिंशत्तमस्तु चरमनामनिबद्धनामा / स सूत्र 1 श्रु 3 अ३ उ। हारिते, बृ०३ उ०।" णट्टे ति वा वि गए ति वा च सूर्याऽऽभदे वेन भगवतो वर्द्धमानस्वामिनः पुरतो भगवतश्वरमपूर्व अंतद्धाभूए ति वा एगट्ठा।" आ० चू०१०।" णड सप्पहसब्भावे " मनुष्यभवचर मदेवलोकभवचरमच्यवनचरमगर्भसंहरणचरमभरत नष्टोऽपगतः सत्पथः सद्भावः सन्मार्गः परमार्थो येभ्यस्ते। सूत्र० 1 श्रु० क्षेत्रावसर्पिणी तीर्थकरजन्माभिषेकचरमबालभावचरमयौवनचरमकाम 3 अ० 3 उ० / रात्रिन्दिवस्य सप्तदशे मुहूर्ते, स०३० सम० / भोगचरम निष्क्रमणचरमतपश्चरणचरमज्ञानोत्पादचरमतीर्थप्रवर्तनचरमनिर्वा णाभिनयाऽऽत्मको भावितः 32 / तत्रैतेषां द्वात्रिंशतो णट्टमइय त्रि०(नष्टमतिक) मत्या स्वविषयकानिश्चायके, ज्ञा० 1 श्रु० नाट्यविधीनां मध्ये काँश्वन नाट्यविधीन उपन्यस्यति अप्येकका देवा 16 अ०। द्रुतं दुत नामकं द्वाविंशतितमं नाट्यविधिमुपदर्शयन्ति / एवमप्येकका णहरय त्रि०(नष्टरजस्) नष्ट सर्वथाऽदृश्यीभूतं रजो यत्र स तथा। जी०३ विल म्बितं नाट्यविधिम्, अप्येकका अधितं नाट्यविधिम् , अप्येकका प्रति० / अदृश्यमानरजस्के, आ० म०१ अ० 1 खण्ड। रिभितं नाट्यविधिम, अप्येकका अश्चितरिभित नाट्यविधिम् | गहवं त्रि(नष्टवत) अहोरात्रस्य षडर्विशे महर्ते, स०३० सम०। अप्येकका आरभट नाट्यविधिम् , अप्येकका भसोल नाट्यविधि म् , णट्ठसण्ण त्रि०(नष्टसंज्ञ) मनसा भ्रान्ते, ज्ञा० 1 श्रु०१६ अ०। अप्येकका आरभटभसोलं नाट्यविधिमुमपदर्शयन्ति / अप्येक का देवा णट्ठसुइय पुं०(नष्ट श्रुतिक) निर्यामके, शास्त्रेण दिगादिविवेचनस्य उत्पातनिपातम्, उत्पातपूर्वो निपातोयस्मिन् स उत्पात निपातः, तम्। करणेऽशक्ते, ज्ञा०१ श्रु०१६ अ०। एवं निपातोत्पातं, सकुचितं प्रसारितं, रेवकारचित मिति गमनागमन भ्रान्तं संभ्रान्तं नाम नाट्यविधि सामान्यतो नर्त नविधि द्वात्रिंशा णड पुं०(नट)"टो डः" / / 8 / 1 / 165 / / इति टम्य डः। प्रा० १पाद / द्युत्तीर्णमुपदर्शयन्ति। अप्येकका देवाश्चतुर्विध वाद्यं वादयन्ति। तद्यथा नाटकाना नाटयितरि, ज्ञा०१श्रु०१ अ०। रा०। अनु०ा नटाये नाटकानि ततं मृदङ्गपटहाऽऽदि, विततं वीणाऽऽदिकं, घनं कंसिकाऽऽदि, शुषिरं नर्त्तयन्ति / व्य०३ उ० / नि० चू० / कल्प० / औ०।" णडा दुविहा काहलाऽऽदि। अप्येकका देवाश्चतुर्विध गेयं गायन्ति। तद्यथा प्रथमतः लंखका, वग्गुरिया य।"पं० चू० / नटति नट् अच् / नाटकाऽऽसमारभ्यमाणमुत्क्षिप्तम् , उत्क्षेपा वस्थातो विक्रान्तं मनाक भरेण दिदृश्यकाव्याभिनयकर्तरि नत्तभेदे, जाया जीविनि वर्णसङ्करभेदे, प्रवर्तमानपादान्तम्। (मंदाय मिति) मध्यभागे मूर्छनाऽऽदिगुणोपेततया अशोकवृक्षे, शोनाकवृक्षे, नले, किष्कुपर्व णि, गोदन्तहरिताले च। वाच०। मन्दं मन्दं घोलनाऽऽत्म कम् / रोचितावसानमितिरोचितं *गुवधा० / व्याकुलीभावे, दिवा पर सक सेट्।" गुप्येर्विरणमौ / / 8 यथोचितलक्षणोपेततया भावितं, सत्यापितमिति यावत् , अवसानं यस्य 18! 150 // इति गुप्यतेनडाऽऽदेशः / ' नडइ'' गुप्पति / प्रा० 4 पाद। तत् रोचितावसानम् / जी० 3 प्रति०। णडखाइता स्त्री०(नटखादिता) नटस्येव संवेगविकलधर्मकथा *नट् धा० / नृत्ते, भ्वादि० परस्मै० सेट्।" शकाऽऽदीनां द्वित्त्वम् " करणोपार्जितभोजनाऽऽदीनां खादितं भक्षणं यस्यां सा नटखादि ता। ||6|| 230 // इत्यन्त्यस्य द्वित्वम्।' णट्टइ 'नटति। प्रा० 4 पाद।। प्रव्रज्याभेदे, स्था० 4 ठा० 4 उ०। णट्टग पुं०(नर्तक) स्वयं नृत्यकर्त्तरि, कल्प० 5 क्षण० / औ० / रा०। णड पिड य पुं०(नटपिटक) स्वनामख्याते भृगुकच्छावन्त्य - ज्ञा० / प्रश्न० / अनु०। न्तराल ग्रामे, यत्र कश्चिद् गुरुप्रेषितः साधु : वर्षापातेनावरुद्धः