SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ णईसंतार 1746 - अभिधानराजेन्द्रः भाग - 4 णईसंतार अप्पणो तेण आकड्डणमाकसणं, उदगत्तेण प्रेरणं उक्कसणं। (उड्डे ति) णदीगए समुहे वा वेलापाणियस्स प्रतिकूल उड्ड(अहत्ति) तस्सेव उदगरस श्रोतोनुकूलम् अहो भण्णति / नो प्रतिकूलं, नो अनुकूल वि तिरिच्छ तिरियं भण्णति। एवं उखु अहं तिरियं वा रज्जुए कट्टम्मि वा घेत्तुं कईंति। गाहातणुयमलित्तं आसो, पत्ते सिरसो पिहो हवति रुंदो। वंसे णवा उ गम्मति, वलएण वलिज्जती णावा / / 16 // तणुयमदीहं, (अलित्तमिति) अलितं आसो दो विपत्तो, तस्स एतस्स सिरसो रुंदो पिहो भवति, वंसो वेणू , तस्स अवटुंभेण, पादेहिं परितावे णावा गच्छति, जेण वाम दक्खिणंवा वलिजति, सो वलतारण पि भण्णति। गाहामूले रुंद अवल्ला, अंते तणुगा वहंति णायव्वा / दव्वी तणुगी लहुगी, दोणी वाहिज्ज वीतीयं // 20 // पुटवद्ध कंट। लहुगी जा दोणी, सा तीए दव्वीए वाहिजति / णावाउम्सिचणगं च दुगं दव्वगादि वा भवति / उत्तिर्ग णामछिदं, तं हत्थमादीहिं पिहेति। गाहाइसिगाइ विप्पितंती, होति उ उसुमट्टिया य तम्मिस्सा। मोयगुलवंजणाती, अदुवा छल्ली कुविंदो उ।।२१।। अहवा सरसछल्ली ईसिगि त्ति, तस्सेव उवरि तस्स छल्ली, सो य मुंजो दब्भो वा; एते विप्पितति, कुट्टिया पुणो मट्टियाए सह कुट्टिजति। एस उसुमट्टिता, कुसुमट्ठिया वा मोदगुलवंजणाती, आदि-सद्दातो वडपिप्पलआसंतयमादिदाणचक्को मट्टियाए सह कुट्टिजति, सो कुविंदो भण्णति / अहवा चेलेण सह मट्टिया कुट्टिया चेलमट्टिया भण्णति / एवमाइएहिं तं उत्तिगं पिहेति जो, तस्स चउलहु, आणा- दिया य दोसा। सुत्तं - (जेणावाए उदगं आसवमाणं पेहाए इत्यादि) उत्तिंगेण णावाए उदगं आसवति, पहेति, प्रेक्ष्य उवरुवरि कजलमाणे विभरिजमाणं पक्खित्ता परस्स दाएति, आणादिया चउलहुं च। गाहाउत्तिंगो पुण छिड्ढे, तेणासिवें उवरिएण कजलणं / वितियपदेण दुरूढो, गावाए भंडभूतो वा / / 22 / / पव्वद्धं गतार्थम / आसिवादिणाणादिकारणेहिं दुरूढो णावं जहा भम तहा णिव्वावारभूतेण भवियव्वं / सव्वसुत्ते जाणि वा पडिसिद्धाणि, ताणि कारणारूढो सव्वाणि सयं करेज, कारवेज्न वा, जओ तत्थ साधुणो णिव्वाचारे दट्ठ कोइ पडिणीओ जले पक्खिवेज नि० चू०१८ उ० / नौगतस्य विध्यन्तरम्से णं परो णावागए णावागयं वएज्जा-आउसंतो ! समणा ! एयं ता तुमं छत्तगं वा० जाव चम्मच्छेयणगं वा गिण्हाहि, एयाणि तुमं विरूवरूवाणि सत्थजायाणि घारेहि, एयंता तुमं दारगं वा दारियं वा पजेहि, णो से तं परिणं परिजाणेजा, तुसिणीओ उवेहेजा। (733) (सेणमित्यादि) अपरो गृहस्थाऽऽदि व्यवस्थितः तत्स्थमेव साधुमेवं ब्रूयात्। तद्यथा-आयुष्मन् श्रमण ! एतन्मदीयं तावच्छत्रकाऽऽदि गृहाण, तथैलानि शस्त्रजातान्यायुधविशेषान् धारय, तथा दारकाऽऽद्युदक पायय, इत्येता परिज्ञा प्रार्थनां परस्य न शृणुयादिति। तदकरणे च परः प्रद्विष्टः सन्यदिनावः प्रक्षिपेत्, तत्र यत्कर्तव्यं तदाहसे णं परो णावागओ णावागयं वदेज्जा-आउसंतो ! एस णं समणे णावाए भंडभारिए भवति, से णं वाहाए गहाय णावाओ उदगंसि पक्खिवइ / एतप्पगारं णिग्धोसं सोचा णिसम्म से य चीवरधारी सिया खिप्पामेव चीवराणि उव्वेढेज वा, णिव्वेढेज्ज वा, उप्पोसं वा करेज्जा (734) अह पुण एवं जाणेज्जा-अमि-कंतकूरकम्मा खलु वाला बाहाहिं गहाय णावाओ उदगंसि पक्खिवेज्जा / से पुव्वामेव वएज्जा-आउसंतो! गाहावती! मा मेत्तो बाहाए गहाय णावाओ उदगंसि पक्खिवइ। सयं चेव णं अहंणावातो उदगंसि ओगाहिस्सामि। से णेवं वयंतं परो सहसा बलसा बाहाहिं गहाय णावाए उदगंसि पक्खिवेज्जा / तं णो सुमणे सिया, णो दुम्मणे सिया, णो उच्चावयं मणं णियच्छेचा, गो तेसिं बालाणं घाताए बहाए समुढेजा, अप्युसुए० जाव समाहीए, ततो संजयामेव उदयंसि पवजेज्जा! (735) (से णमित्यादि) स परः, णामिति वाक्यालङ्कारे / नौगतस्तं सुसाधुमुद्दिश्य अपरमेवं बूयात् / तद्यथा-आयुष्मन् ! अयमत्र श्रमणो भाण्डवनिश्चेष्टत्वाद् गुरुः, भाण्डेन वा उपकरणेन गुरुः, तदेनं स्वबाहुनाह नाव उदके प्रक्षिपत यूयमित्येवप्रकारं शब्दं श्रुत्वा, तथाऽन्यतो वा कु तश्विन्निशम्य अवगम्य, स साधुर्गच्छतो निर्गतो वा, तेन च चीवरधारिणैतद्विधेयं-क्षिप्रमेव चीवराणि गुरुत्वान्निर्वाहयि-तुमशक्यानि चोद्वेष्टयेत्-पृथक्कुर्यात् , तद्विपरीतानि तु निर्वेष्टयेत् , सुबद्धानि कुर्यात्। तथा (उप्पोस वा करेज त्ति) शिरोवेष्टनं वा कुर्यात्। येन संवृतोपकरणो निर्व्याकुलत्वात् सुखेनैव जलं तरति, तांश्च धर्मदेशनया अनुकूलयेत्। अथ पुनरेवं जानीयादित्यादि कण्ठ्यमिति। साम्प्रतमुदकं प्लवमानस्य विधिमाहसे भिक्खु वा भिक्खुणी वा उदगंसि पवमाणे णो हत्थेण हत्थं पाएण पायं काएण कार्य आसादेजा, से अणासादए अणासायमाणे तओ संजयामेव उदगंसि पवेजा। (736) से भिक्खू वा भिक्खुणी वा उदगंसि पवमाणे णो उम्मञ्जणिमन्जियं करेजा, मा मेयं उदगं कण्णेसु वा अच्छीसु वा णक्कं सि वा मुहंसि वा परियावज्जेज्जा, तओ संजयामेव उदगंसि पवेज्जा / (737) से भिक्खू वा भिक्खुणीवा उदगंसि पवमाणे दोव्वलियं पाउणेज्जा, खिप्पामेव उवधिं विगिचेज वा, विसोहेज वा, गो चेव णं सातिजेजा। अह पुण एवं जाणेजा-पारए सिया उदगाओ
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy