SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ ठि 1723 - अमिधानराजेन्द्रः भाग-४ ठिइ मुहुत्तं / पजत्तयगन्भवतियखहयरपंचिंदियतिरिक्खजोणियाणं पुच्छा? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पलिओवमस्स असंखेज्जइभागो अंतोमुहुत्तूणो। मणुस्साणं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तिण्णि पलिओवमाइं। अपज्जत्तयमणुस्साणं पुच्छा? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेण विअंतोमुहुत्तं / पज्जत्तयमणुस्साणं पुच्छा? गोयमा ! जहण्णे णं अंतोमुहुत्तं, उक्कोसेणं तिण्णि पलिओवमाइं अंतोमुहुत्तूणाई। प्रज्ञा०४ पद। (निर्ग्रन्थानां स्थितिः 'निग्गंथ' शब्दे वक्ष्यते) स्त्रीणाम्मणुस्सित्थीणं भंते ! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! खेत्तं पडुच जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तिण्णि पलिओवमाइं / धम्मचरणं पडुच्च जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं देसूणा पुव्वकोडी। कम्मभूमगमणुस्सित्थीणं भंते ! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! खेत्तं पडुच्च जहणणेणं अंतोमुहुत्तं, उक्कोसेणं तिण्णि पलिओवमाई। धम्मचरणं पडुच जहपणेणं अंतोमुहुत्तं, उक्कोसेणं देसूणा पुष्वकोडी / भरहेरवयकम्मभूगममणुस्सित्थीणं भंते ! केवतियं कालं ठिती पण्णता ? गोयमा ! खेत्तं पडुच्च जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तिण्णि पलिओवमाइं / धम्मचरणं पडुच जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं देसूणा पुवकोडी / पुव्वविदेहअवरविदेहकम्मभूमगमणुस्सि-त्थीणं भंते ! केवतियं कालं ठिती पण्णत्ता ? गोयमा ! खेत्तं पडुच जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं पुव्वकोडी। धम्मचरणं पडुच्च जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं देसूणा पुव्वकोडी। अकम्मत्तूमगमणुस्सित्थीणं भंते ! केवतियं कालं ठिती पण्णत्ता? गोयमा! जम्मणं पडच जहण्णेणं देणं पलिओवमं, पलिओवमस्स असंखेजतिभागेणं ऊणगं, उक्कोसेणं तिण्णि पलिओ-वमाई / संहरणं पडुच्च जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं देसूणा पुव्वकोडी / हेमवए एरनवए जहण्णेणं देसूण पलिओवम, पलि-ओवमस्स असंखेज्जइभागेणं ऊणगं, उक्कोसेणं पलिओवमं / संहरणं पडुच जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं देसूणा पुव्वकोडी। हेमवए एरनवर पडुच जहण्णेणं देसूणं पलिओवमं, पलिओवमस्स असंखेज्जइभागेणं ऊणगं, उक्कोसेणं पलिओवमं / संहरणं पडुच जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं देसूणा पुव्वकोडी। हरिवासरम्मगवासअकम्मभूमगमणुस्सित्थीणं भंते ! केवइयं कालं ठिई पण्णता ? गोयमा ! जम्म णं पडुच्च जहण्णेणं देसूणाई दो पलिओवमाइं, पलिओवमस्स असंखेजतिभागे ऊणाई, उक्कोसेणं दो। पलिओवमाइं / संहरणं पडुन जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं देसूणा पुष्वकोडी / देवकु रुउत्तरकु रु अकम्मभूमगमणुस्सित्थीणं भंते ! केवतियं कालं ठिती पण्णत्ता ? गोयमा! जम्म णं पडुच जहण्णेणं देसूणाई तिण्णि पलिओवमाइं, पलिओवमस्स असंखेजतिभागेणं ऊणगाई, उक्को-सेणं तिण्णि पलिओवमाई। संहरणं पडुच्च जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं देसूणा पुटवकोडी। अंतरदीवगअकम्मभूमगमणुस्सित्थीणं भंते ! केवतियं कालं ठिती पण्णता? गोयमा ! जम्म णं पडुच्च जहण्णेणं देसूणं पलिओवमं, पलिओवमस्स असंखेजतिभागेणं ऊणयं, उक्कोसेणं पलिओवमस्स असंखेजतिभागं / संहरणं पडुच जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं देसूणा पुष्यकोडी।। मनुष्यस्त्रीषु क्षेत्रं प्रतीत्य, क्षेत्राऽऽश्रयणेनेति भावः / जघन्यतोऽन्तर्मुहुर्तम् , उत्कर्षतो देवकुर्वादिषु, भरताऽऽदिष्वपि च, एकान्तसुषमाऽऽदिकाले त्रीणि पल्योपमानि / धर्मचरणं धर्मसेवनं प्रतीत्य, जघन्येनान्तर्मुहूर्तमेव / तच तद्भवस्थिताया एव परिणामवशतः प्रतिपातापेक्षया द्रष्टव्यम् / चरणधर्मस्य मरणमन्तरेण सर्वस्तोकतयाऽप्येतावन्मात्रकालावस्थानभावात् / तथाहि-काचित् स्त्री तथाविधक्षयोपशमभावतः सर्वविरतिं प्रतिपद्य तावन्मात्रक्षयोपशमभावात् अन्तर्मुहूर्तानन्तरं भूयोऽपि अविरतसम्यगदृष्टिं, मिथ्यात्वं च प्रतिपद्यते इति / अथवा-धर्मचरणमिह देशचरणं प्रतिपत्तव्यं, न सर्वचरणम : देशचरणप्रतिपत्तिस्तु जघन्यतोऽप्यन्तौहूर्तिकी, तस्या भङ्गबहुलत्वात् / अथोभयाऽऽचरणसंभवे किमर्थमिह देशचरण परिगृह्यते ? उच्यते-देशचरणपूर्वकं प्रायः सर्वचरणमिति ख्यापनार्थम्। अत एवोक्तं वृद्धः-" सम्मत्तम्मि उलद्धे, पलियपु-हुत्तेण सावओ होइ। चरणुवसमो खयाणं, सागरसंखंतरा होंति॥१॥ अपरिवटिए" इत्यादि। उत्कर्षतो देशूना पूर्वकोटी, अष्टसांवत्सरिक्याश्चरणधर्मप्राप्तेः, तदुर्द्ध चरमान्तर्मुहूर्त यावदप्रतिपतितपरिणामभावात्। पूर्वपरिमाणं चेदम्-" पुवस्स उ परिमाणं, सयरिं खलु वासकोडिलक्खाओ / छप्पण्णं च सहस्सा, बोधव्वा वासकोडीण // 1 // " इति। सम्प्रतिकर्मभूमिकाऽऽदिविशेषस्त्रीणां वक्तव्यतामाह-(कम्मभूमगमणुस्सित्थीणं इत्यादि) अक्षरगमनिका सुगमा / भावार्थस्त्वयम-कर्मभूमिकमनुष्यस्त्रीणां क्षेत्रं कर्मभूमिसामान्यलक्षणमधिकृत्य जघन्यतोऽन्तर्मुहूर्तम् . उत्कर्षतस्त्रीणि पल्योपमानि / तानि च भरतैरावतेषु सुषमसुषमालक्षणे अरके वेदितव्यानि / धर्मचरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्तम् , उत्कर्षतो देशोना पूर्वकोटी। भावना चात्र प्रागिव द्रष्टव्या। एवमुत्तरसूत्रद्वयेऽपि। अत्रैव विशेषचिन्तां चिकीर्षुराह- "भरहेरवयवासकम्मभूमग " इत्यादि सुगम, नवरं भरतैरवतेषु त्रीणि पल्योपमानि, सुषमाया पूर्वविदेहापरविदेहेषु क्षेत्रतः पूर्वकोटिः, तत ऊर्द्ध तत्र तथा क्षेत्रस्वाभाट्यादायुषोऽसम्भवात् / (अकम्मभूमगेत्यादि) जम्म प्रतीत्ये - ति। अकर्मभूमिषूत्पत्तिमाश्रित्य, जघन्यतो देशोनं पल्योपमं,
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy