________________ घण्टापथः। (28) वैयूर्याऽऽदिमहोपलौघनिचित, प्राप्तेऽपि रत्नाकरे, लातुं स्वल्पमदीप्ति काचशकलं, किं चोचितं साम्प्रतम्॥१॥" अपरश- वदत यदीह कश्चिदनुसंततसुखपरिभोगलालितः / प्रयत्नशतपरोऽपि विगतव्यथमायुरवाप्तवान् नरः / / 1 / / न खलु नरः सुरौघसिद्धासुरकिन्नरनायकोऽपि यः / सोऽपि कृतान्तदन्तकुलिशाऽऽक्रमेण कृशितो न नश्यति / / 2 / / ' मृत्युमुखप्रतिषेधस्योपायोऽपि न कश्चिदस्तीति। उक्तं च"नश्यति नौति याति वितनोति करोति रसायनक्रियां, चरति गुरुव्रतानि विवराण्यपि विशति विशेषकातरः। तपति तपांसि खादति मितानि करोति च मन्त्रसाधनं, तदपि कृतान्तदन्तयन्त्रक्रकचक्रमणैर्विदार्यते॥१॥" अथवा-"जो वाससयं जीवइ, सुहीभोगे य भुंजइ। तस्स वि सेविउं सेओ, धम्मो य जिणदेसिओ // 22 / / किं पुण सपच्चवाए. जो नरो निचदुक्खिओ। सुळुयरं तेण कायव्यो, धम्मो व जिणदेसिओ॥२३॥" तस्मात्-''नंदमाणो चरे धम्म, वरं मे लट्ठतरं भवे। अनंदभाणो वि चरे, मा मे पावतरं भवे // 24 // " किञ्च-"न विजाइं कुलं वा वि, विज्जा नावि सुसिक्खिया। तारेइ नर व नारि वा, सव्वं पुन्नेहि वड्डई / / 25 / / " पुग्नेहि हीयमाणेहि, पुरिसागारो वि हायई। पुन्नेहिं वड्डमाणेहिं, पुरिसागारो वि वड्डई // 26 // ' अथवा-"संवयणं संठाणं, उच्चत्तं आउयं च मणुयाण / अणुसमयं परिहावइ, ओसप्पिणिकालदोसेणं / / 1 / / " कोहमयमाणलोभा, ओसन्न वड्डए य मणुयाणं / कुडतुलकूडमाणा, तेणऽणुमाणेण सव्वं ति / / 2 / / विसमा अन्ज तुलाओ, विसमाणि य जणवएसु जाणाणि। विसमा रायकुलाई, जेण उ विसमा वासाइँ / / 3 / / विसमेसुव वासेसुं. हुति असाराइँ ओसहिवलाई। ओसहिदुब्बल्लेण य, आऊ परिहायइ नराण // 4 // एवं परिहायमाणे, लोए चंदुव्व कालपक्खम्मि / जे धम्मिया मणुस्सा, सुजीवियं जीविय तेसिं॥५॥" यतो नरणसमये-''पुत्ता चयंति मित्ता, चयति भज्जा वि णंऽम्मयं चयति / तं मरणदेसकाले, ण चयइ सुविअजिओ धम्मो // 11|| धम्मो ताणं धम्मो सरणं, धम्मो गई पइट्ठा याधम्मेण सुवरिएणय, गम्मइ अजरामरं ठाणं॥१३३। पीइकरो वन्नकरो, भासकरो जसकरो रइकरो या अभयकरो निवुइकरो, परत्त वी अजिओ धम्मो / / 13 / / अमरवरेसु अणोवमरूवं भोगोवभोगरिद्धी य / विन्नाण नाणमेव य, लब्भइ सुकएणधम्मेण // 14 // देविंदचक्कवट्टित्तणाइँ रजाइँ इच्छिया भोगा / एयाइँ धम्मलाभो,फलाइँ जं चावि निव्वाणं // 15 // ' किञ्च-"दुर्गतिप्रसृतान् जन्तून्, यस्माद् धारयते ततः / धत्ते चैतान् शुभे स्थाने, तस्माद् धर्म इति स्मृतः // 1||" तस्मात्-'धम्माओ धणलाभो, तिजं पिवुत्तं तयं पिन हुजुत्तं / सव्वो विहू पुरिसत्थो, धम्माउ चिय जओ भणिया / / 15 / / " उक्त च-"धनदोधनार्थिनां धर्मः, कामदः सर्वकामिनाम्। धर्म एवापवर्गस्य, परम्पर्येण साधकः॥१६॥" 'धर्मोऽयं धनवल्लभेषु धनदः कामार्थिनां कामदः, सौभाग्यार्थिषु तत्प्रदः किमथवा पुत्रार्थिनां पुत्रदः। राज्यार्यिष्वपि राज्यदः किमपरं नानाविकल्पैर्नृणा, तत् किं यन्न ददाति किञ्च तनुते स्वर्गापवर्गावपि // 54 // " एवं च-"धर्मश्रवर्ण यत्नः, सततं कार्या बहुश्रुतसमीपे। हितकाक्षिभिर्नृसिंह-वचन ननु हारिभद्रीयम्॥१७॥" अनेकविद्याविशारदोऽपि धर्मशासनानभिज्ञो विकल एव / यदुक्तम्"साहित्यस्य विशारदो यदि पर जानाति सल्लक्षणं, तर्के कर्कशमानसोऽतविभुता यद्यस्ति सा ज्योतिषि / किचानेककलाऽऽलयोऽपि विकलः प्राणी परं गीयते, यो जानाति न स्वर्गमोक्षसुखदं धर्मानुगं शासनम् / / 1 / / '' अथवा कियब्रूमः"यत्प्रोद्दाममदान्धसिन्धुरघट साम्राज्यमासाद्यते, यनिःशेषजनप्रमोदजनकं संपद्यते वैभवम्। यत्पूर्णेन्दुसमद्युतिर्गुणगणः संप्राप्यते यत्परं, सौभाग्यं च विजृम्भते तदखिलं धर्मस्य लीलायितम् // 1 // " किञ्च"यन प्लावयति / क्षिति जलविधिः कल्लोलमालाऽऽकुलो, यत् पृथ्वीमखिलां धिनोति सलिलाऽऽसारेण धाराधरः। यच द्रोष्णरुची जगत्युदयतः सर्वान्धकाराच्छिदे, तन्निशेषमपि ध्रुवं विजयते धर्मस्य विस्फूर्जितम // 1 // " किन्तु साम्प्रतमनेकानि धर्माभिधेयधुराधराणि मिथ्यात्विमतानि प्रचलितानि सन्ति, ततो विवेकः कर्तव्यः / यदुक्तम्- "तं शब्दमात्रेण वदन्ति धर्म , विश्वेऽपि लोका न विचरियन्ति। स शब्दसाम्येऽपि विचित्रभेदैर्विभिद्यते क्षीरमेवार्जुनीयम् // 1 // " यथा “लक्ष्मी विधातु सकला समर्थ, सदुर्लभ विश्वजननिमेनम् / परीक्ष्य गण्हन्ति विचारदक्षाः, सुवर्णवद्धन्त न भीतचित्ताः॥१॥' अथवा--''सत्कारयशोलाभार्थिभिश्च मूरिहान्यतीर्थकरैः। अवसादितं जगदिद, प्रियाण्यपथ्यान्युपदिशद्भिः // 1 // " किञ्च-"प्रायेण हि यदपथ्ये, तदेव चातुरजनप्रियं भवति / विषयाऽऽतुरस्य जगतस्तथाऽनुकूलाः प्रिया विषयाः / / 1 / / " अन्यच्च"पूर्वापरविरुद्धानि, हिंसाऽऽदेः कारकाणि च / वचांसि चित्ररूपाणि, व्याकुर्वद् - भिर्निजेच्छया // 3 // " कुतीर्थिकैः प्रणीतस्य, सद्गतिप्रतिपन्थिनः। धर्मस्य सकलस्यापि, कथं स्वख्यातता भवेत् ? ||4|| यच तत्समये क्वापि, दयासत्याऽऽदिपोषणम् / दृश्यते तद् वचोमात्रं, बुधैज्ञेयं न तत्त्वतः // 5 // '' किन्तु-"स्वाऽऽख्यातः खलु धर्मोऽयं, भगवद्भिर्जिनोत्तमैः / य समालम्बमानो हि, न मजेद् भवसागरे / / 1 / / " अतः-"अर्हता कथितो धर्मः, सत्योऽयमिति भावयन् / सर्वसंपत्करे धर्म, धीमान् दृढतरो भवेत्॥१॥' अत एवोक्तम्- "न श्रद्धयैव त्वपि पक्षपातो, न द्वेषमात्रादरुचिः परेषु / यथा वदाप्तत्वपरीक्षया तु, त्वामेव वीरं प्रभुमाश्रयामः / / 1 / / " अथवा-''पश्यैतानि पवित्राणि, सर्वेषां धर्मचारिणाम्। अहिंसा सत्यमस्तेयं, त्यागो मैथुनवर्जनम्॥१।।" इति / इह हि हेयोपादेयाऽऽदिपदार्थसार्थपरिज्ञानप्रवीणस्य जन्मजरामरणरोगशोकाऽऽदिदुर्गदौर्गत्यनिपीडितस्य भव्यसत्त्वस्य स्वर्गापवर्गाऽऽदिसुखसंपत् संपादनाबन्ध्यनिबन्धनं सद्धर्मरत्नमुपादा-तुमुचितं, तदुपादानोपायश्व गुरूपदेशमन्तरेण न सम्यक् विज्ञायते, न चानुपायप्रवृत्तानाममीष्टार्थासिद्धिरिति / स चाऽऽज्ञाऽऽदिपदार्थसार्थस्वरूपपयोलोचनैकाग्रतारूपस्य धर्मस्यध्यानावस्थितिरिति। तच्च ध्यान द्विविधम्बाह्यम्, आध्यात्मिकंचा तत्र बाह्यम्सूत्रार्थपर्यालोचनम्, दृढव्रतता, शील