________________ घण्टापथः। (26) अथ प्रकृतं निर्वृतिप्राप्तिसाधनीभूतं धर्म प्रस्तुमः''वचनादविरुद्धाद्य-दनुष्ठानं यथोदितम्। मैत्र्यादिभावसंमिश्र, तद्धर्म इति कीत्र्षते // 3 // " तथाहि- यदनुष्ठानमिहलोकपरलोकावपेक्ष्य हेयोपादेययोरर्थयोरिहैव शास्त्रे वक्ष्यमाणलक्षणा प्रवृत्तिरिति तद्धर्म इति कीय॑ते / “धर्मश्चित्तप्रभवो, यतः क्रियाऽधिकरणाऽऽश्रयं कार्यम् / मलविगमेनैतत् खलु, पुष्ट्यादिमदेष विज्ञेयः / / 2 / / रागाऽऽदयो मलाः खल्वागमसद्योगतो विगम एषाम् / तदयं क्रियात एव हि, पुष्टिश्चित्तस्य शुद्धस्य / / 3 / / पुष्टिः पुण्योपचयः, शुद्धिः पापक्षयेण निर्मलता। अनुबन्धिनि द्वयेऽस्मिन्, क्रमेण मुक्तिः परा क्ज्ञेया / / 4 / / '' अमुमेव धर्म भेदतः प्रभेदतश्च वर्णयन्ति वसिततिपतय:-'स द्विधा स्यादनुष्ठातृगृहिबतिविभागतः / सामान्यतो विशेषाच, सृहिधर्मोऽप्ययं द्विधा / / 4 / / '' 'धम्मो वावीसविहो, अगारधम्मोऽणगारधम्मो य। पढमा य वारसविहो, दसहा पुण वीयओ होइ।।१२॥" व्यासार्थ चाऽऽहुः सूरयः... 'सम्मत्तमूलमणुवयपणगं तिन्नि उगुणव्वया होति। सिक्खावयाइँ चउरो, वारसहा होइ गिहिधम्मो॥२॥" तथा च- "पाणे य नाइवाएजा, अदिन्नं वि य णादए। सादिणएंण मुसं बूया, एस धम्मे वुसीमओ।।१६।। अतिकम ति वायाए, मणसा वि न पत्थए। सव्वओ संवुडे दंते, आयाणं सुसमाहरे / / 20 // " सम्यगभ्यस्तश्रावकधर्मस्यातितावस्यैकान्ततो भवभ्रमणविमुखस्य संयतातिशिवसुखाभिलाषाऽतिरेकस्य यतिधर्मकरणश्रद्धोत्पद्यते, अतस्तत्स्वरूपनिरूपणायेदमाह- "खंतीय मद्दवऽजव, मुत्ती तव संजमे य बोधव्वे / सच सोयं आकि-चणं च बंभं च जइधम्मो॥४॥' तथाहि"पश्चाऽऽश्रवाद्विरमणं, पञ्चेन्द्रियनिग्रहः कषायजयः। दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः / / 1 / / " "दुविहो उ भावधम्मो, सुयधम्मो खलु चरित्तधम्मो य / सुयधम्मे सज्झाओ, चरित्तधम्मे समणधम्मो ||1 // ' अथवा-"दुह होइ भावधम्मो, सुयचरणे या सुयम्मि सज्झाओ। चरणम्मि समणधम्मो, खंती मुत्ती भवे दसहा॥१॥" अथवा "लोइयलोउत्तीओ, दुविहो पुण होति भावधम्मो छ दुविहो वि दुविहतिविहो. पंचविहो होति णायव्यो।।१।।" तथाहि-भावधर्मो नोआगमतो द्विविधः तद्यथा-लौकिको, लोकोत्तरश्च / तत्र लौकिको द्विविधः-गृहस्थानां, पाखण्डिनां च / लोकोत्तरस्त्रिविधः- ज्ञानदर्शनचारित्रभेदात् / तत्राप्याभिनिबोधिकं ज्ञानं पञ्चधा / दर्शनमप्यौपशमिकसास्वादनक्षायोपशमिकवेदकक्षायिकवेदात् पञ्चविधम्। चारित्रमपि सामायिकाऽऽदिभेदात् पञ्चविधन्। “दव्व च अस्थिकाओ, पयारधम्मो य भावधम्मा य। दव्वस्स पजवा जे, तेधम्मा तस्सदव्वस्स / / 40 // तथाहि-''धम्मत्थिकायधम्मो, पयारधम्मो य विसयधम्मो उ। लोइय कुप्पावणिओ, लोगुत्तरलोगिणेगविहो / / 41 / / " अनेकविधत्वं तु- 'गम्मपसुदेसरजे, पुरवरगामगणिगोडिराईण / सावजो उ कुतित्थियधम्मो न जिणेहि उ पसत्थी // 42 // " औदार्यदाक्षिण्यं, पापजुगुप्साऽथ निर्मलो बोधः। लिङ्गानिधर्मसिद्धेः, प्रायेण जनप्रियत्वं च ॥२॥'आरोग्ये सति यद्वद्, व्याधिविकारा भवन्ति नो पुंसाम्। तद्वद्धर्माऽऽरोग्ये, पापविकारा अपि ज्ञेयाः।।१।।" तन्नास्य विषयतृष्णा, प्रभवत्युच्चैर्न दृष्टिसंमोहः। अरुचिर्न | धर्मपथ्ये, न च पापा क्रोधकण्डतिः // 2 // " "जीवदय सचवयणं परधणपरिवजणं सुसील च। खंती पंचिंदियनि-गहो यधम्मस्स मूलाई ||1||" धर्मानधिकारिणस्तु-"सुत्तेण चोइओ जो, अप्पं उदिसिय तंणं पडिवज्जे / सो तत्तवादबज्झो, न होइ धम्मम्मि अहिनारी // 6 // " सद्धर्मग्रहणयोग्यस्तु-"संविग्रस्तच्छुतेरेव, ज्ञाततत्त्वो नरोऽनघः / दृढ स्वशक्त्या जातेच्छ:, संग्रहेऽस्य प्रवर्तते // 20 // " किञ्च-चः कश्चिद् विदितसंसारस्वभावतया धर्मचरणैकप्रवणमनाः पूर्व प्रव्रज्याऽवसरे संयमानुष्ठानोत्थायी , पश्वाच्च अद्धासंवेगतया विशेषेण वर्द्धमानपरिणामो नो निपाती, सिंहतया निष्क्रान्तः, सिंहतया विहारी च, गणधराऽऽदिवत् / अथवा पूर्वोत्थायी, पुनर्विचित्रत्वात् कर्मपरिणतेस्तथाविधभवितव्यतानियोगात् पश्चान्निपाती स्यात्, नन्दिषेणाऽऽदिवत्। कश्चिद् गोष्ठामाहिलवत् दर्शनतोऽपि, इत्यादि सर्वे 'धम्म' शब्दे 2673 पृष्ठे विवृतम्। तदुद्भावकाश्चामी-"प्रावचनीधर्मकथी, वादी नैमित्तिकस्तपस्वी च / विद्यासिद्धः ख्यातः, कविरपि चोद्भावकाश्चामी // 1 // " तथा च परिपक्वबुद्धित्वात् मध्यमक्या विशेषतो धर्हिः / यत उक्तमाचाराड़े-''मज्झिमणं वयसा एगे संबुज्झमाणा समुट्टिता सोचा मेधावी वयणं पडियाणं णिसामित्ता समयाए धम्मे आयरियेहिं पवेदिते ते अणवकंखमाणा अणतिवाएमाणा अपरिग्गहमाणा णो परिग्गहावंति, सव्वावंति च णं लोगसि णिहाय दंड पाणेहिं अकुव्वमाणे एस महं अगथे वियाहिए।" ततश्च- "धम्मो गुणा अहिंसा--इया उते परममंगलपइन्ना / देवा वि लोगपुज्जा, पणमंति सुधम्ममिइ हेऊ // 1 / / दिलुतो, अरंहता अणगारा य बहवो उ जिणसीसा / वत्तणुवत्ते नजइ, जं नरवइणो वि पणमति / / 2 / / उवसंहारो देवा, जह तह राया वि पणमइ सुधम्मं / तम्हा धम्मो मंगलमुक्किट्टमिइ य निगमणं ति // 3 // " साम्प्रतं प्रतिज्ञाशुद्धिरभिधीयते--"जह जिणसासणनिरया धम्म पालेंति साहवो सुद्ध। न कुतित्थिएसु एवं, दीसइ परिपालणोवाओ॥१३॥' अत्राऽऽह त्वेष्वपि च तन्त्रान्तरीयधर्मेषु धर्मशब्दो लोके रूढः, तथा च यथातथ नैजमेवधर्म प्रशंसन्ति, ततश्च कथमेतदिति? अत्रोच्यतेननूक्तः पूर्व सावद्यः कुतीर्थिकधर्मः तीर्थकरैः, षड्जीवनिकायपरिज्ञानाऽऽद्यभावादेवेत्यत्रापि बहु वक्तव्यं, तत्तु नोच्यते, विस्तरभ्यात् 1 तथा च-तन्त्रान्तरायेषु धर्मेषु धर्मशब्दो यः स उपचारेण, निश्चयेन तु जिनशासने, यथा सिंहशब्दः सिंहे प्राधान्येन व्यवस्थितः,उपचारेण तु माणवकाऽऽदौ / उपचारनिमित्तं च शौर्यक्रौर्याऽऽदयः, धर्मेत्वहिंसाऽऽद्यभिधानाऽऽदयः। हेतुविशुद्धिस्तु-"जंभत्तपाणउवगर-णवसहिसयणाऽऽसणाइसुजयंति। फासुय अकयअकारिय-अणणुमयाणुदिट्ठभोईय।।६७॥" तदन्ये पुनः"अप्फासुयकयकारिय-अणुमयउद्दिट्ठभोइणो हंदि। तसथावरहिंसाए, जणा अकुसला उ लिप्पंति।।६८" दृष्टान्तविशुद्धिः- "जहा दुभस्स पुप्फेसु, भमरो आवियइ रसं / ण य पुप्फ किलामेइ, सो य पीणेइ अप्पयं // 2 // ' अत्र चैवं व्यवस्थिते सति कोऽपि ब्रूयात्-यदिदं पाकनिर्वर्तनं गृहिभिः क्रियते, इदं पुण्योपादानसंकल्पेन श्रमणानां क्रियते सुविहितानां, गृह्णन्ति च ते ततो भिक्षामित्यतः पाकोपजावन