________________ जुग्गायरिया 1576 - अमिधानराजेन्द्रः - भाग 4 जुज्झारिय उ०। मेगे, णो उप्पहजाई / उप्पहजाई णाममेगे, णो पंथजाई। एगे शक्तोत्यभिभवितुं शत्रुमत आवरणम्, आवरणं च कवचाऽऽदि, पंथजाई वि, उप्पहजाई वि। एगे णो पंथजाई,णो उप्पहजाई।। सत्यप्यावरणे प्रहरणं विना किं करोतीति, प्रहरणं प्रहरणं च खङ्गाऽऽदि, (जुग्गायरिय त्ति) युग्यस्य चर्या वहनं, गमनमित्यर्थः / क्वचित्तु- यानाऽऽवरणप्रहरणानि, यदि युद्धे कुशलत्वं नास्ति, तदा किं "जुग्गारिय त्ति'' पाठः, तत्रापि युग्याचर्येति, पथयाय्येकं युग्यं भवति, यानाऽऽदिनेति युद्धे संग्रामे कुशलत्वम्, कुशलत्वं च प्रावीण्यरूपं, नोत्पथयायीत्यादि चतुर्भङ्गी। इह च युग्यस्य चर्याद्वारेणैव निर्देश सत्यप्यस्मिन्नीतिं न शत्रुजयनमतो नीतिः, नीतिश्चापक्रमाऽऽदिलक्षणा, चतुर्विधत्वेनोक्तत्वात्तचर्याया एवोद्देशोक्तंचातुर्विध्यमवसयेमिति भावः / सत्यामपि चास्यां दक्षत्वा धीनो जयः, ततो दक्षत्वम्, दक्षत्वमायुग्यपक्षे तु युग्यमिव युग्यं, संयमयागेभारवोढा साधुरेव, स च शुकारित्वं, सत्यप्यस्मिन्निर्व्यवसायस्य कुतो जय इति व्यवसायः, पथियाय्यप्रमत्त उत्पथयायी लिङ्गावशेषः, उभययायी प्रमत्तश्चतुर्थः व्यवसायो व्यापारः, तत्रापि यदि न शरीरमहीनाङ्ग, ततो न जय इति सिद्धक्रमेण सदसदुभयानुभयानुष्ठानरूपत्वात्। अथवा-पथ्युत्पथयोः शरीरम्, अर्थात्परिपूर्णाङ्गम्। तत्राप्यारोग्यमेव जयायेति (आरोगवं ति) स्थपरसमयरुपत्वाद्यायित्वस्य च गत्यर्थत्वेन बोधपर्यायत्वात्स्यपर आरोग्यता, चः समुचये, एवोऽवधारणे / ततः समुदितानामेवैषां समयबोधापेक्षयेयं चतुर्भङ्गी नेयेति। स्था० 4 ठा० 3 उ०। युद्धाङ्गत्वमिति सूत्रार्थः / उत्त० पाई०३ अ०। जुग्गारिया स्त्री० (युग्याचर्या) जुग्गायरिया' शब्दार्थे , स्था० 4 ठा०३ जुज्झंझाण न० (युद्धध्यान) युद्धं वैरिणां परप्राणव्यपरोपणाध्यवसायः, तस्य ध्यानं युद्धध्यानम् / ध्यानभेदे, भ्रातृणां विनाशे, चेटकेन सह जुज्जइत्ता अव्य० (युक्त्वा) योगं कृत्वेत्यर्थे, प्रा०२ पाद। कोणिकनृपस्येव, अङ्गारवत्यादिग्रहणे चण्डप्रद्योतस्येव वा। आतु०। जुज्झधा० (युध) युद्धे, दिवा० - आत्म० --अक०- अनिट् / युध्यते, जुज्झंतत्रि०(युध्यत्) युद्धं कुर्वति, नि० चू०१ उ०। 'महया रिखुबलेण अयुद्ध / वाच० / "संपलग्गो उजुज्झिउं'। आ०म०१ अ०१ खण्ड। / / जुज्झंतो दिट्ठो।" आ०म०१ अ०१खण्ड। युद्धे, न० / युध - क्तः / शस्त्रादिक्षेपणव्यापारे योधने, वाच० / *युध्यमान त्रि० / शस्त्राणि व्यापारयति, "जुज्झंतं दढधम्माणं' / मुष्ट्याऽऽदिना परस्परताडने, तं० / “जुज्झाई बाहुजुज्झाइयाई सूत्रा०१ श्रु०३ अ०१ उ०1 वट्ठाइयाणं च''युद्धानि नाम-- बाहुयुद्धाऽऽदीनि, यदि वा वर्तकाऽऽदीनां जुज्झकित्तिपुरिस पुं० (युद्धकीर्तिपुरुष) युद्धजनिता या कीर्तिः, च / आ० म० 1 अ० खण्ड / युद्ध कुक्कुटाऽऽदीनामिव मुण्डामुण्डि, तत्प्रधानः पुरुषो युद्धकीर्तिपुरुषः। युद्धजनितकीर्तिमति पुरुषे, स०। शृङ्गिणामिव शृङ्गाङ्गि युयुत्सया योधयोर्यल्गमन् / जं०२ वक्ष० / जुज्झकु सल पुं० (युद्धकुशल) युद्धप्रवीणे, उत्त० 3 अ० / युद्धक्रियाज्ञानवति, आ० क०। आयुधयुद्धे, ज्ञा० 1 श्रु०१ अ०। वैरिणां परप्राणव्यपरोपणाध्यवसाये, आतु०। संग्रामे, "अप्पाणनेव जुज्झाहि, किं ते जुज्झेण बज्झओ।" जुज्झणीइस्त्री० (युद्धनीति) व्यूहरचनाऽऽदिके, स्था० 6 ठा० / संग्रामनिर्गमप्रवेशे च। आ० क०। उत्त०। उत्त० 8 अ०। नि०। प्रश्न० / द्रव्यतः संग्रामयुद्धं, भावतः जुज्झदक्ख पुं० (युद्धदक्ष) युद्धे आशुकारिणि, उत्त० 3 अ०। परीषहाऽऽदियुद्धं, तद् द्विविधम् आर्यानार्यभेदात्। तत्रानार्य संग्रामयुद्ध, जुज्झववसाय पुं० (युद्धव्यवसाय) युद्धव्यापारे, उत्त०३ अ०। परीषहाऽऽदिरिपुयुद्धं त्वार्यम्। आचा० 1 अ०५ अ०३ उ०।तदात्मके जुज्झवीरिय पुं० (युद्धवीर्य्य) पुष्पदन्तजिनसमकालिके नृपे, द्वासप्ततिकलाऽन्तर्गते कलाभेदे, ज्ञा०१ श्रु०१०। आ०। जं०। "जुज्झवीरियथुयस्स।" ति०। युद्धदर्शननिषेधो यथा जुज्झसज्ज पुं० (युद्धसज्ज) युद्धनिमितं सज्जः प्रगुणीभूतो युद्धसज्जः। जे भिक्खू आसजुज्झाणि वा. जाव सूकरजुज्झाणि वा रा०। युद्धप्रगुणे, भ०७ श०६ उ० / युद्धसज्जो रणप्रह इति। औ०। चक्खूदंसणवडियाए अभिसंधारेइ, अभिसंधारंतं वा जुज्झसड्ड नि० (युद्धश्रद्ध) युद्ध संग्रामस्तत्रा संजाता श्रद्धा यस्य साइजइ॥२६ सः। युद्धश्रद्धावति, प्रश्न०३ आश्र० द्वार। "हजजुज्झ'' गाहा ! हयोऽश्वस्तेषां परस्परतो युद्ध, एवमन्येषामपि, | जुज्झसूर पुं० (युद्धशूर) युद्धे शूरः सुभटः / रणदीक्षाबद्धकक्षे, गजाऽऽदयः प्रसिद्धाः, शरीरेण विमध्यभः करटः, रक्तपादपवट्टकः शिखी, संथा० / शूरविशेषे, "जुज्झसूरे वासुदेवे' युद्धशूरो वासुदेवः / धूम्रवर्णी लावकः, आडिमादिप्रसिद्धा, अड्डियपच्छड्डियादिकरणेहिं जुद्धं, कृष्णवत्तस्य षष्ठ्यधिकेषु त्रिषु संग्रामशतेषु लब्धजयत्वात् / स्था० 4 सव्वसंधिविक्खोभणं णिजुद्धं, पुटवं जुद्धेण जुद्धिउं पच्छा संधी ठा०३ उ०। विक्खोभिजति जत्थतं जुद्ध / नि० चू०१२ उ०। जुज्झाइजुज्झन० (युद्धातियुद्ध) यत्रा प्रतिद्वन्द्विहतानां पुरुषाणां पातः जुज्झंग न० (युद्धाङ्ग) संग्रामाङ्गे, उत्त०। स्थादित्येवम्भूते खङ्गाऽऽदिप्रक्षेपपूर्व के महायुद्धे, तदात्मके साम्प्रतं युद्धाङ्गमाह द्वासप्ततिकलाऽन्तर्गत कलाभेदे च / जं०२ वक्षः। स०। औ० / ज्ञा० जाणाऽऽवरणपहरणे, जुज्झे कुसलत्तणं च णीतीए। जुज्झारिय न० (युद्धार्य) युद्धभेदे, युद्ध द्विविधम्, आर्याऽनार्यभेदात्। दक्खत्तं ववसातो, सरीरमारोगयं चेव // 14|| उत्त०नि०। अनार्य संग्रामयुद्धम्, परिषहाऽऽदिरिपुयुद्धं त्वार्य्यम्। आचा०१ श्रु०५ (जाणावरणपहरणे ति) यानं च हस्त्यादि, तत्रा सत्यपि न / अ०३ उ०।