SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ जीयविजय 1516 - अभिधानराजेन्द्रः - भाग 4 जीव जीयविजयपुं० (जीतविजय) यशोविजयगणिगुरोर्नयविजयगणेः सतीर्थ्य लाभविजयगणिशिष्ये आचार्य, प्रति० / प्रतिमाशतके कल्याणविजयवर्णनमधिकृत्य - "तच्छिष्याः प्रतिगुण धामहेमसूरेः, श्रीलाभोत्तरविजया बुधा बभूवुः / श्रीजीतोत्तरविजयाऽभिधानजीतज्ञश्रीमन्नयविजयौ तदीयशिष्यौ // 15 // द्वात्रिंशिकायां लाभविजयवर्णनमधिकृत्य-"यदीया दृगलीलाऽभ्युदयजननी मादृशि जने, जडस्थानेऽप्यर्कद्युतिरिव जवात् पङ्कजवने / स्तुमस्तच्छिष्याणां बलमविकलं जीतविजयाभिधानां विज्ञानां कनकनिकषस्निग्धवपुषाम् // 4 // " द्वा० 32 द्वा० / नयो०। अष्ट। जीया स्त्री० (ज्या) ज्या–अड्। "ज्यायामीत्" / / 8 / 2 / 115 / / इति प्राकृतसूत्रोण व्यञ्जनात्पूर्वमीद् भवति / प्रा०२ पाद / धनुषो गुणे, मौाम्, मातरि, भूमौ च / वाच०। जीर (ज.) जरायाम् , दिवादिपर० अक० सेट्घटादिः।"हृकृ-तजामीरः"॥४॥२५०॥ इति प्राकृतसूत्रोणैषामन्त्यस्य ईरइत्यादेशः। प्रा०४ पाद। जीर्यति, अजरत्, अजारीत, जीर्णः, जरा, जरयति। वाच०।। जीव पुं० (जीव) जीवनं जीवः / जीव-भावे-घञ् / प्राणधारणे, आ० म० / विशे०। पा०।''इहसंति गया दविया, णावखंति जीवितुं।" जीवितुं प्राणान् धारयितम्। आचा०१ श्रु०१ अ०७ उ०। "जीवो त्ति जीवणं पा–णधारण जीवियं ति पजायां // " (3508 गाथा) विशे०। जीवितवान्, जीवति, जीविष्यतीति जीवः / आचा० 1 श्रु० 8 अ०२ उ० / दर्श01 आव० / उपयोगलक्षणे जीवद्रव्ये, सूत्र०२ श्रु०१ अ०। "नय एगो सव्वगओ, निक्किरिओलक्खणाइमेआओ।" (1657 गाथा) उपयोगलक्षणो हि जीवः / स चोपयोगो रागद्वेषकषायविषयाध्य वसायाऽऽदिभिर्भिद्यमान उपाधिभेदादनन्त्यं प्रतिपद्यत इत्यनन्ता जीवाः, लक्षणभेदाद्, घटाऽऽदिवदिति। विशे०। जीवनिक्षेपश्चतुर्धा तथा च नियुक्ति:निक्खेवो जीवम्मी, चउविह दुविहो उ होइ दव्वम्मि। आगम-णोआगमतो, नोआगमतोय सो तिविहो॥१॥ जाणगसरीरभविए, तव्वइरित्तं च जीवदव्वं तु। भावम्मि दसविहो खलु, परिणामो जीवदव्वस्स // 2 // तद्व्यतिरिक्तं च जीवद्रव्यम् ; द्रव्यजीव उच्यते इति प्रक्रमः। तुर्विशेषद्योतकः / स चायं विशेषः-न यथा कदाचित् तत्पर्याय-वियुतं द्रव्यं, तथाऽपि च यदा वियुक्ततया विवक्ष्यते, तदा तदव्य-प्राधान्यतो द्रव्यजीवः / भावे तु दशविधः, खलुरवधारणे, दशविध एव परिणामः कर्मक्षयोपशमोदयापेक्षपरिणतिरूपो, जीवद्रव्यस्य संबन्धी, जीवदनन्यत्वेन जीवतया विवक्षितो जीव इति प्रक्रमः / तत्र च क्षायोपशमिकाः षट्पञ्चेन्द्रियाणि, षष्ठं मनः, औदयिकाः क्रोधाऽऽदयश्चत्वारो मीलिता दश भवन्ति। उत्त०३६ अ० / दश०। (विस्तरेण निक्षेप 'आता' शब्दे द्वितीयभागे 167 पृष्ठे उक्तः) इन्द्रियपञ्चकमनोवाकायबलायोच्छवा- सनिःश्वासायुर्लक्षणम् दश प्राणान् यथायोगं धारयतीति जीवः / कर्म० 1 कर्म / नं०। आ० म०। भ० / प्राणधारणधर्मके आत्मनि, स्था० 1 ठा० 1 उ० / आचा० / दर्श० / देहाभिमानिनि आत्मनि, मनुष्यावधिकीटपर्यन्ते चेतने, वाच०। क इत्थंभूत इति चेत् ? उच्यते यो मिथ्यात्वाऽऽदिकलुषितरूपतया साताऽऽदिवेदनीयाऽऽदिकर्मणांमभिनिवर्तकः, तत्फलस्य च विशिष्टसाताऽऽदे रुपभोक्ता, नरकाऽऽदिभवेषु च यथाकर्मविपाकोदयं संसर्ता, सम्यग्दर्शनज्ञानचारित्रोपसंपन्नरत्नत्रयाभ्यासप्रकर्षवशाच निःशेष-कर्माशापगमतः परिनिर्वाता, सजीवः सत्त्वेः प्राणी आत्मेत्यादिपर्यायाः / उक्तं च - "यः कर्ता कर्मभेदानां, भोक्ता कर्मफलस्य च / संसर्ता परिनिर्वाता, स ह्यात्मा नान्यलक्षणः॥१॥ इति / कर्म०१ कर्म०। नं०। जीवलक्षणम् - उवओगलक्खणमणा-इनिहणमत्थंतरं सरीराओ। जीवमरूवं कारिं, भोई च सयस्स कम्मस्स // 56|| उपयुज्यते अनेनेत्युपयोगः साऽऽकारानाकारदिः / उक्तश्च स द्विधा अष्टचतुर्भेदः, स एव लक्षणं यस्य स उवओगलक्षणस्तं, जीवमिति वक्ष्यते। तथा अनाद्यनिधनम् -अनाद्यपर्यववसितं, भवापवर्गप्रवाहापेक्षया नित्यमित्यर्थः। आव० 4 अ०। दर्श०। जीवो अणाइनिहणो,णाणाऽऽवरणाइकम्मसंजुत्तो।(8) जीवतीति जीवः, असौ अनादिनिधनः-अनाद्यपर्यवसित इत्यर्थः। स च ज्ञानाऽऽवरणाऽऽदिकर्मणा समेकीभावेनान्योन्यव्याप्त्या, युक्तः संवद्धो ज्ञानाऽऽवरणाऽऽदिकर्म संयुक्तः श्रा० / "ज्ञानाऽऽत्मकः सर्वशुभा-शुभकर्ता स कर्मणा / नाना संसारिमुक्ताऽऽख्यो, जीवः प्रोक्तो जिनाऽऽगमे '11|| दर्श०४ तत्त्व / निसर्गचेतनायुक्तो, जीवोऽरूपी ह्यवेदकः।। 20] निसर्गा सहजा या चेतना, तया युक्तः निसर्गचेतनायुक्तः , सर्वेभ्योऽचेतनेभ्यो भिन्नो, जीवः व्यवहारनयेन रूपवेदसहितोऽपि निश्चयनयेन रूपरहितोरूपान्यन्ताभावयुक्तः, वेदरहितो वेदात्यन्ताभाववान् सत्तामात्रम्, निर्गुणो, निर्विकारो जीवः। उक्तंच-"अरसमरूवमगंध, अवनं चेयणागुणमसदं। जाण अलिंगग्गहणं,जीवमणिहिट्ठसंठाणं // 1 // " द्रव्या० 10 अध्या०।"... जीवमजीवे, रूवमरूवी य सप्पएसे य।" सुखदुःखज्ञानोपयोगलक्षणो जीवः, तद्भिन्नोऽजीवः। एतौद्वौ भेदौ प्रत्येक रूप्यरूपि भेदौ / तथा चाह-रूप्यरूपिण इति / तत्रानादिकर्म - सन्तानपरिगता रूपिणः, अरूपिणस्तु कर्मरहिताः सिद्धा इति। आ० म० / आ० चू० / (जीवस्यास्तित्वनित्यत्वाऽऽदि 'आता' शब्दे द्वितीयभागे 172 पृष्ठे प्रतिपादितम्) जीवस्य कथञ्चिद् नित्यत्वं कथञ्चिदनित्यत्वम्सासए जीवे जमाली! जंण कदाइ णासि० जाव णिचे। असासए जीवे जमाली ! जंणं णेरइए भवित्ता तिरिक्ख जोणिए भवइ, तिरिक्खजोणिए भवित्ता मणुस्से भवइ, मणुस्से भवित्ता देवे भवइ / भ०६ श०३३ उ०। जीवानां कथञ्चित्सादृश्यं, कथञ्चिद् न"सव्वे पाणा अणेलिया।" [4 गाथा] सर्वेऽपि प्राणिनो विचित्राकर्मसद्भावाद् नानागतिजातिशरीरा डोपाङ्गाऽऽदिसमन्वितत्वादनीदृशा विसदृशाः। सूत्र०२ श्रु०५ अ०। (हस्तिकुन्श्योः समानजीवत्वं जीवस्य संकोचविकाश शालित्वं च 'पएसिण्' शब्दे वक्ष्यते) जीवचैतन्ययोर्भेदाभेदौजीवे णं भंते ! जीवे जीवे ? गोयमा ! जीवे ताव नियमा
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy