________________ जीयववहार 1515 - अभिधानराजेन्द्रः - भाग 4 जीयववहार तेन प्रमाणं कृतं भवति। एष जीतव्यवहारः प्रमाणीकर्तव्यः, इति भावः। तिचारेऽमुकस्य तपसः प्राप्तिरिति। सा च निशीयकल्पव्यवहाराऽऽदिषु एतदेव च सविस्तरं भावयति विस्तरेणाभिहिता / तपसश्च पञ्चकादेः षण्मासान्तस्य महीयान् जंजीतं सावजं,न तेण जीतेण होइ ववहारो। दानविरचनाप्रपञ्चःप्रोच्यते। अत्राऽऽपत्तिदीनं च संक्षेपेणैव निरूप्यतेजंजीतमसावलं, तेण तु जीतेण ववहारो।।६८३|| तचाा दानं भिन्न-मासादारभ्य षण्मासान्तं यावद्भवति। भिन्नेत्यादि। यद् जीतं सावध,नतेनजीतेन भवति व्यवहारः, यद्जी-तमसावा, भिन्नमासादिकाँश्च षड्मासान्तान् वक्ष्ये / अयं भावः-जीतेन तेन तुजीतेन व्यवहारः। जीतव्यवहारेण, भिन्नमासाऽऽदिशब्दैः किं किं तपोऽभिधीयते ? अथ व्यवहारः। अथ किं सावद्यमसावद्यं वा जीतमित्यत आह- / इत्यभिधास्यामोत्यर्थः // 60|| छारहडिहडुमाला-पेट्टेण य रिंगणं तु सावज्ज। भिन्नाऽऽदींस्तावदाह - दसविहपायच्छितं, होइ असावज्जजीयं तु॥६८४|| भिन्नो अविसिद्ध चिय, मासो चउरो य छच लहुगुरुगा। यत्तु प्रवचने, लोके चापराधविशुद्धये समाचरितम्-क्षारावमुण्डनं, णिव्वियगाई अट्ठम-भत्तंतंदाणमेएसिं॥६१॥ हडौ-गुप्तिगृहे प्रवेशनं, हड्डुमालाऽऽरोपणं, पेट्टेन-उदरेण रिङ्गणं, इह समयपरिभाषया दिनपञ्चविंशतिरूपो भिन्न इति भिन्नमासोऽतुशब्दात् खरारूढं कृत्वा ग्रामे सर्वतः पर्याटनमित्येवमादि, तत् सावा भिधीयते / स चाविशिष्ट एव लघुपञ्चकगुरुपञ्चकाऽऽदिभेदाविवक्षया जीतम्। यत्तु दशविधमालोचनाऽऽदिकं प्रायश्चित्तं तदसावधं जीतम्। एवात्रा गृह्यते / (मासो चउरो य छच लहुगुरुगा) अत्र चकारौ मासे अत्र चोदकः -- कदाचित्सावद्यमपिजीतं दद्यात्। समुचायको। ततो मासांश्चत्वारो मासाः षड्मासाः। लघुगुरुका इति च तथा चाह सर्वेषु योज्यम्।यथा लघुमासो, गुरुमासो,लघुचतुर्मासं, गुरुचतुर्मासं, उस्सण्णे बहुदोसे, निद्धंधसे पवयणे य निरवेक्खे। लघुषण्मासं, गुरुषण्मासं चेति। एतेषां भिन्नमासलघुमासगुरुमाएयारिसम्मि पुरिसे, दिजइ सावज्जजीयं पि॥६८५।। सलधुचतुर्मासगुरुचतुमसिलघुषण्मासगुरुषण्मासाऽऽख्याना उत्सन्नेन प्रायेण बहुदोषे, "निद्धधसे' सर्वथा निर्दये, तथा प्रवचने सप्तानामापत्तौ सत्यां निर्विकृताऽऽद्यष्टमभक्तान्तनिर्विकृतिकपुरिभाढ़ेंप्रवचनविषये निरपेक्षे, एतादृशे पुरुषेऽनवस्थाप्रसङ्गनिवारणाय काशनाऽऽचामाम्लचतुर्थषष्ठाटमाऽऽख्यं दानं यथासंख्यं ज्ञेय सावद्यमपिजीतं दीयते। मित्यर्थः।६१) संविग्गे पियधम्मे, अपमत्ते वा अवजभीरुम्मि। एतानि च लघुपञ्चकाऽऽदिभेदाऽऽत्मकभिन्नमासऽऽदीनि गुरुषण्माकम्हि इ पमायखलिए, देयमसावज्जजीयं तु // 686 / / सान्तानि पूर्वम्, "अद्धेण ठिन्नसेसं' इतिगाथाव्याख्यायां सप्रपञ्चमासंविग्ने, प्रियधर्मिणि, अप्रमत्ते वा, अवधभीरौ कस्मिँश्चित्प्रमादवशतः | ख्यातानीत्यन्यता प्रपञ्चितानि / सामान्येन तपस उपसंहारमाहस्खलिते देयमसाक्यं जीतम्। इय सव्वाऽऽवत्तीओ, तवसो नाउं जहकम्मं समए। जं जीतमसोहिकरं,ण तेण जीतेण होइ ववहारो। जीएण दिज निव्वी-यगाइदाणं जहाऽमिहियं / / 62 / / जं जीतं सोहिकरं, तेण उ जीतेण ववहारो॥६८७|| इत्यमुनाप्रकारेण, सर्वा आपत्तीः, तपसः संबन्धिनीः, यथाक्रमतीयद् जीवमशोधिकर, न तेन जीतेन भवति व्यवहारः कर्तव्यः, चारानुसारेण, समये सिद्धान्ते, ज्ञात्वा, जीतेन, निर्विकृतिकाऽऽदि दानं, यत्पुनर्जीतं शोधिकरं, तेन जीतेन व्यवहारो विधेयः। यथा येन प्रकारेणाभिहितं, तथा दद्यादित्यर्थः / 621 शोधकराऽशोधिकरजीतप्रतिपादनार्थमाह - विशेषाभिधानाय प्रस्तावनामाह - जंजीतमसोहिकर, पासत्थमपत्तसंजयाऽऽइण्णं / एयं पुण सव्वं चिय, पायं सामन्नओ विनिद्दिट्ठ। जइ वि महजणाऽऽचिन्नं,न तेण जीतेण ववहारो॥६५८|| दाणं विभागओ पुण, दव्वाइविसेसियं नेयं // 63 / / जं जीतं सोहिकरं, संविग्गपरायणेण दंतेण। एतत्पुनरालोचनाऽर्हाऽऽदिप्रायश्चित्तदानं, सर्वमेव, प्रायो बाहुल्येन, एगेण वि आइन्नं, तेण उ जीतेण ववहारो॥६८६।। सामान्यतो द्रव्याऽऽद्यविभागतोः, विनिर्दिष्टम्, विभागतः पुनः यद् जीतं पार्श्वस्थप्रमत्तसंयताऽऽचीर्णमत एवाशोधिकर, तद् यद्यपि द्रव्याऽऽदीनिद्रव्यक्षेत्रकालभावपुरुषप्रतिसेवनाऽऽदीनि, तदपेक्षं विशेषितं महाजनाऽऽचीर्ण, तथापि न तेन जीतेन व्यवहारः कर्त्तव्यः, तस्या- हीनमधिकं वा, यथोक्तमेव वा, जीतं दान दातव्यमिति ज्ञेयम् // 63|| शोधिकरत्वात्। यत्पुनर्जीतं संवेगपरायणेन दान्तेन एकेनाप्याचीर्ण, तत् शेषमेव सुव्यक्तमाहशोधिकरं कर्तव्यम् / व्य० 10 उ०। दव्वं खेत्तं कालं, भावं पुरिस पडिसेवणाओ य। संप्रति सूत्रकारः स्वयमेव सूत्रेणैव प्रस्तावयन्नाह नाउ मियं चिय दिज्जा, तम्मत्तं हीणमहियं वा // 64|| जंजन भणियमहियं,तस्सावत्तीऍ दाणसंखेवं। अत्र बन्धाऽऽनुलोम्येन प्राकृतत्वात्पुरुषशब्दो लुप्तविभक्तिको निर्दिष्टः / मिन्नाइया य वुच्छं, छम्मासंताय जीएणं // 60 // ततश्च द्रव्यं क्षेत्रां कालं भावं पुरुष प्रतिसेवनाश्च ज्ञात्वा, मितमेव इह जीतय्यवहारेऽपराधमुद्दिश्य यद्यत् प्रायश्चित्तं न भणितं, द्रव्यक्षेत्राऽऽदिप्रमाणे नैव, कोऽर्थः? द्रव्याऽऽदिषुहीनेषु हीनम्, तस्याप्यापत्तिविशेषेण दानस क्षेपं वक्ष्ये। आपत्तिश्चामुका- | अधिकेप्वधिकम, अहीनोत्कृष्टेषु तन्मात्रंजीतोक्तसममेव, दद्यात्।६४।