SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ जिणकप्प 1487 - अभिधानराजेन्द्रः - भाग 4 जिणकप्प पव्वजऽणंतरम्मी,णिअमा एस त्ति कीस पुढो? || 513|| मुण्डनाऽप्येवं विज्ञेया प्रव्राजनावदव / चोदक आह-किमाह ? प्रव्रज्याऽनन्तरमेव नियमादेव मुण्डनेति कृत्वा किमिति पृथगपात्तेति | गाथार्थः। अत्र 'पुढो' द्वारम्गुरुराहेह ण णिअमो, पव्वइअस्स वि इमस्स पडिसेहो। अजोग्गस्साइसई, पलिभग्गादी विहेइजओ / / 514 / / गुरुराह-इह न नियमो यदुत प्रव्रज्याऽनन्तरमेवेयम्, कुतः ? | प्रव्रजितस्याप्यस्याः प्रतिषेधो मुण्डनाया अयोग्यस्य, प्रकृत्येहातिशयैः पुनः प्रतिभग्नादिर्विधत्ते, यतो मुण्डना न स्वतः पृथगिति गाथार्थः / मनसाऽऽपन्नस्यापीत्यादि-द्वारमधिकृत्याऽऽहआवण्णस्स मणेण वि, अइआरं निअमओ अ सुहुमं पि। पच्छितं चउ गुरुगा, सव्वजहण्णं तुणेअव्वं / / 515 / / आपन्नस्य प्राप्तस्य मनसाऽप्यतिचारं नियमत एव सूक्ष्ममपि प्रायश्चित्तमस्य भगवतश्चतुर्गुरवः सर्वजघन्यं मन्तव्यमिति गाथार्थः। जम्हा उत्तरकप्पो, एसोऽभत्तट्ठमाइसरिसो उ। एगग्गयापहाणो, तन्भंगे गुरुअरो दोसो।। 516 // यस्मादुत्तरकल्प एष जिनकल्पोऽभक्तार्थादिसदृशो वर्तत एकाग्रताप्राधानोऽप्रमादी, यतस्तङ्गङ्गे गुरुतरो दोषो, विषयगुरुत्वादिति / गाथार्थः। कारण-द्वारमधिकृत्याऽऽहकारणमालवणमो, तं पुण नाणाइअं सुपरिसुद्धं / एअस्स तं न विजइ, उचिअंतप्पसाहणा पायं / / 517 / / कारणमालम्बनमुच्यते, तत्पुनानादि सुपरिशुद्धं सर्वत्र ज्ञेयम्। एतस्य तन्न विद्यते जिनकल्पिकस्य, उचितान्तःप्रसाधनात् प्रायः जन्मोत्तमफलसिद्धेरिति गाथार्थः। सव्वत्थ निरवइक्खो, आढत्तं चिअ दढं समाणितो। वट्टइ एस महप्पा, किलिट्ठकम्मक्खयणिमित्तं / / 518 // सर्वत्र निरपेक्षः सन् प्रारब्धमेव दृढ समापयन् वर्तते, एष म्हात्मा जिनकल्पिकः क्लिष्टकर्मक्षयनिमित्तमिति गाथार्थः / निष्प्रतिकर्म-द्वारमधिकृत्याऽऽहनिप्पडिकम्मसरीरो, अच्छिमलाई विणावणेइ स य / पाणंतिए वि अ तहा, वसणम्मि ण वट्टई वीए।। 516 / / निष्प्रतिकर्मशरीर एकान्तेन अक्षिमलाद्यपि नापनयति / स च प्राणान्तिकेऽपिच तथा अत्यन्तरौद्रे व्यसने न वर्तते द्वितीय इति गाथार्थः / अप्पबहुत्तालोअण-विसयाईओ उहोइ एसो त्ति। अहवा सुभभावाओ, बहुअंपेअंचिअ इमस्स / / 520 // अल्पबहुत्वालोचनविषयातीतस्तु भवत्येष जिनकल्पिक इति। अथवा / शुभभावात्कारणात्, बहुकमप्येतदेवास्य तत्त्वत इति गाथार्थः। चरम-द्वारमधिकृत्याऽऽह तइआएँ पोरिसीए, भिक्खाकालो विहारकालो अ। सेसासु उ उस्सग्गो, पायं अप्पा य णिद्द चि / / 521 // शेषासु तु कायोत्सर्गः प्रायोऽल्पा च निद्रा पौरुषीष्विति गाथार्थः / जंघाबलम्मि खीणे, अविहरमाणो वि णवर णावओ। तत्थेव अहाकप्पं, कुणइ अजोगं महाभागो।। 522 // जवाबले क्षीणे सत्यविहरम्नपि नवरं नापद्यते दोषमिति / तत्रैव यथाकल्पं क्षेत्रे करोति योग्यं महाभागः स्वकल्पस्यः, इति गाथार्थः / एसेव गमो णियमा, सुद्धे परिहारिए अहालंदे। नाणत्तं उ जिणेहिं, पडिवजय गच्छ गच्छे वा / / 523 // एष एव गमोऽनन्तरोदितो भावनादिर्नियमाच्छुद्धे परिहारिके यथालन्दे च, नानात्वं तु जिनेभ्यः शुद्धपरिहारिकाणामिदं प्रतिपद्यते गच्छस्तत्प्रथमतया मवकसमुदायः, गच्छे वा एकनिर्गमादपर इति गाथार्थः। तवभावणणाणत्तं, करिति आयंविलेण परिकम्म। इत्तरिअंथेरकप्पे,जिणकप्पे आवकहिआ उ / / 524! तपोभावनानात्वं चैषामिदं कुर्वन्त्याचिमाम्लेन परिकर्म सर्वमेव / एते च इत्वराः, यावत्कथिकाश्च भवन्ति। ये कल्पसमाप्तौ गच्छमागच्छन्ति ते इत्वराः / ये तु जिनकल्पं प्रतिपद्यन्ते ते यावत्कथिका इति। एतदाह-- इत्वराः स्थविरकल्पा इति भूयः स्थविरकल्पे भवन्ति / जिनकल्पे यावत्कथिकास्तु भवन्तीति गाथार्थः / एतत्संभवमाहपुण्णे जिणकप्पं वा, अइंति तं चेव वा पुणो कप्पं / गच्छं वा इंति पुणो, तिण्णि वि ठाणा सिमविरुद्धा / / 525 / / पूर्णे शुद्धपरिहारे, जिनकल्पं वाऽतिगच्छन्ति, तमेव वा पुनः कल्पं शुद्धपरिहारं गच्छं वा गच्छन्तित / पुनरनेन प्रकारेण त्रीण्यपि स्थानान्यमीषां शुद्धपरिहारिकाणामविरुद्धानीति गाथार्थः। इत्तिरआणुवसग्गा, आयंका वेयणाय ण भवंति। आवकहिआण भइआ, तहेव छग्गामभागा उ॥ 526 // इत्वराणां शुद्धपरिहारिकाणामुपसर्गा आतङ्का वेदनाश्च न भवन्ति, तत्कल्पप्रभावाजीतमेतत् / यावत्कथिकानां भाज्या उपसर्गादयः, जिनकल्पस्थितानां संभवात् / तथैव षट्ग्रामभाजगास्त्वमीषां यथा जिनकल्पिकानामिति गाथार्थः / एतेषामेव स्थितिमभिधातुमाहखित्ते कालें चरित्ते, तित्थे परियाएँ आगमे वेए। कप्पे लिंगे लेसा-झाणे गणणा अभिगहा य / / 527 // पव्वावण-मुंडावण-मणसावण्णे वि से अणुग्घाया। कारण-णिप्पडिकम्मा, भत्तं पंथो अतइआए।। 528|| अस्य गाथाद्वयस्यापि समुदायार्थः पूर्व (गाथा४८३-४८४) वत् अवयवार्थ त्वाहखित्ते भरहेरवए, होंती साहरणवजिआ णिअमा। एत्तो चिअ विण्णे, जमित्य काले वि णाणत्तं / / 526 //
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy