________________ जिणकप्प 1468 - अभिधानराजेन्द्रः - भाग 4 जिणकर युष्मान् प्रश्नयेत, यथा आचार्याः क्व गता इति। ततो भवद्भिस्तस्य उ, भच्छिसूलपसमणी उ, ताहिं अंजिएसु अच्छीसुतिव्वयरा दुरहियार यथावान्निवेदनीयम्। (गमणं ति) ततो गमनं कर्तव्यम्। वेयणा भवति। मुहत्तं जइ न वि मे मारणाए संदिसासाहि, तो अंजों गतेषु च यदि ते ब्यु:-- अच्छीण। 'न मारेमि त्ति' अब्भुवगए। अजिएसु अच्छीसु तिव्वतरा वेया मुक्का मो दंडसइणो, भणंति इह तेन तेसु अहिगारो। जाया ताहे रन्ना भणियं, अच्छीणि मे पाडयाणि मारेहं तं वेळी ते! सेज्जायरनिब्बंधे, कहय गया न विणयहाणी।। अब्भुवगंतुन मारिओ। मुहुत्तंतरेण उवसंता वेयणा। पोराणाणि अच्छी अहो सुंदरं समजनि। यद्दण्डव्यसनिन आचार्यात् मुक्ता वयम्। इति ये जायाणि। विजो पूओ' अथ गाथाक्षरार्थः-अक्ष्णक्षुषोर्या रूप भणन्ति, न तेष्वधिकारः। ये पुनः परित्यक्ताः सन्तो गाढं परितष्यन्ते। रोगस्तद्वान् कश्चित् नरेन्द्रः। तस्य चागन्तुकवैद्येन गुटिकानां शंसन आः कष्टम्। उज्झिता वयं च कारायां। निःसंबन्धा बन्धुभिस्तैर्भगवद्भिः स्वरूपकथना / ततो राज्ञा विषहाम्यहं वेदनामिति भणिते, वैहान अतः कथमिव भविष्यामः। इति ते शय्यातरं महता निर्बन्धेन पृच्छन्ति चक्षुर्गुटिकाभिरञ्जनम्। ततो वेदना पश्चात्क्रमेण संजातम्। प्रगुणीभू कथय, कुत्रास्मान् विमुच्य, गताः क्षमाश्रमणाः। स प्राह-अमुकं ग्रामम्। अक्षिणी। एष दृष्टान्तः। अयमर्थो पनयः - यथा तस्य राज्ञन्तत्कालततस्तेन कथिते त्वरितमागतानां तेषां न विनयहानिः कर्तव्या। कि तु- दुस्सहमपि गुटिकाव्जनं क्रमेण चक्षुषोःप्रगुणीकरणात् परिणामसुन्दर प्रा०००देवाभ्युत्थानं दण्डकादिग्रहणं च कर्तव्यमा ततस्ते बद्धाञ्जलिपुटाः समजनि। एवं भवतामपि स्मारणादिकं, खरपुरूषत्वात् यद्यद पादपतिताश्यत्तमुक्ता, बलिप्रकाशान्यश्रूणि विमुञ्चन्तो विज्ञपयन्ति। पातकदुखं, तथापि परिणामसुन्दरमेव द्रष्टव्यम्। इह परत्रा च सकलभगवन् ! क्षमस्व अस्मदीयमपराधं, विलोकयतास्मान् प्रसाद मन्थरवा कल्याणपरम्पराकारणत्वादिति।(उक्तो निष्कासनविधिः) दृशा, प्रतिपद्यध्वं भूयः स्वप्रतीच्छकतया, कुरूतानुग्रहं स्मारणादिना। अथ संग्रहमाह - 'प्रणपात-पर्यवसितप्रकोपा हि भवन्ति महात्मानः' इत ऊर्द्ध वयं प्रमाद इय अविवेगो य विगिं-चियाणं च संगहो पुणब्भूओ। प्रयत्नतः परिहरिष्याम इति। ततो गच्छसत्काः साधवः सूरीन जे उ निसग्गविणीया, सारणया केवलं तेसिं / / कृताञ्जवयः प्रसादयन्ति। गुरवो बुवते, आर्या अलं मम दुष्टाश्च (इय) एवमविनीतानाविवेकः परित्यागो (विगिंचियाणं च ति. सारथिकत्वकल्पनामून प्रत्याचार्यकरणेन। परित्यक्तानां पुनरावृत्तानां भूयः संग्रहो विधेयः। ये तु निसर्गेण स्वभावेन एवमुक्ते साधवो भणन्ति विनीतास्तेषां स्मारणेव केवलं कर्तव्या। यथेदमित्थं कर्त्तव्यमिति। को नाम सारहीणं, स होइ जो भद्दवाइणो दमए। उपसंहरन्नाह - दुढे वि उ जो आसे, दमेइ तं आसियं विति।। एवं पडिच्छिउणं, निप्फत्तिं कुणइ बारम समा उ। को नाम सारथिनां मध्ये स भवति, यो भद्धवाजिनो विनीता नश्वान् एवं देशदर्शनं कुर्वन् शिष्यः। प्रतीच्छकान् प्रतीत्य, निष्पति दमयेत् मा कश्चिदसौ, असारथिरेवेत्यर्थः। दुष्टानविना तामपि योऽश्वान् / सूत्रार्थग्रहणादिना द्वादश समाः संवत्सराणि करोति। गतं निष्पतिद्वारम् दमयति, शिक्षा ग्राहयति। तामश्विकमश्वदमं ब्रुवते लौकिकाः। अथ विहारद्वारं व्याख्यायतेअपि च एमो चेव विहारो, सीसनिप्फाययंतस्स / / हों ति हुपमायखलिया, पुव्वन्भासा य दुच्चया भंते! "एसोचेव' इत्यादि। एष एव विहारः शिष्यान् निष्पादयतो वेदितव्यः। न चिरं वजंतणा य, हिया य अचंतियं अंते / / इयमव भावनातस्य दर्शनं कृत्वा गुरूपादमूलमागतस्य गुरूभिराचार्यपदभदन्त! परमकल्याणयोगिन्! पूर्वाभ्यासादनादिभवाभ्या सतया, मध्यारोप्य, दिग्बन्धानुज्ञायां विहितायां नवकल्पविधिना विहरतो, यः दुस्त्यजानि प्रमादस्खलितानि भवन्ति। प्रायो जन्तूनां प्रमादा शिष्य निष्पादनविधिः स एवमेव द्वादश वर्षाणि यावत् विज्ञेयः निद्राविकथादयः स्खलितान्युपयुक्तागमनभाषणादीनि। न चेयं तुल्यवक्तव्यत्वादिति स्मारणादिरूपा यन्नणा चिरं चिरकालं भाविनी सात्मीभावमुपगते, (10) विहारद्वारम्। तत्र जिनकल्पिकमाश्रिव प्रतिद्वाररुपारी ह्यमीषामप्रमादं को नाम स्मारणादिकं करिष्यतीति भावः। ने | अव्यवच्छित्तिमनआदीनि षट् द्धाराणि चेयमापातवत् परिणामेऽपि दुस्सहा, किंतु हिता च पथ्या आत्यन्ति व्याचिख्यासुर्धारगाथामाह - कमतिशयेन अन्ते अवसाने; परिणामे इत्यर्थः। अव्वोच्छित्तिमणपंच-तुलण उवगरणमेव परिकम्मे। वच परिणामसुन्दरं तदापतकममुष्योपादेयम्, अत्रान्तरे सूरयस्तेषां तवमत्तसुएगत्ते, उवसग्गमहे य वङरूक्खे / / प्रमादिसाधूनां तीव्रतरं संवेगमवगम्य तेनैव स्थिरीकर्तु राजदृष्टान्ते अध्ययच्छित्तिविषयं मनः प्रयुङ्क। पञ्चानामार्याणां तुलना, कुर्वन्ति -- स्वयोग्यताविषया भवति / उपकरणं, जिनकल्पोचितमेव गृह्यतिः अच्छिरूयालुनारिंदो आगंतुअविजगुलियसंसणया। परिकर्म, इन्द्रियादिजयरूपं करोति। तपःमत्वश्रुतैकत्वानि, विसहामि। त य भणिणं-ऽभणं वेयण सुहं पच्छा।। उपसर्गसहश्चेति, पञ्च भावना भवन्ति / वटवृक्ष इति, जिनकल्प "एगो राया तस्स अच्छिया जाया, वत्थव्वविजेहिं न सकिउं। तीर्थकरादीनामभावे वटवृक्षस्याधस्तात् प्रतिपद्यते। इति द्धाग्गाथायचागेच्छिउं। अन्नो अ आगंतुओ विजो, आगंतुं भणइ। मम अच्छिगुलिया | मानार्थः।