SearchBrowseAboutContactDonate
Page Preview
Page 1425
Loading...
Download File
Download File
Page Text
________________ धायइसंडदीव 2747 - अभिधानराजेन्द्रः - भाग 4 धारणा चैव चन्द्रपर्वताऽऽदीनां चत्वारि द्वयानि, ततो गन्धमादनावुत्तरकु- धातकीखण्डद्वीपपोरस्त्याईगते मनुष्यभेदे, स्था०६ टा०। रुपश्चिममागवर्तिनी गजदन्तकाविति / एते धातकीखण्डस्य पूर्वा- | धार-०(धार) धाराभिनिवृत्तम, अण। "धाराभिः पतितं तोय, गृहीत द्वपश्चिमाढ़े च भवन्तीति द्वौ द्वावुताविति इषुकारौ दक्षिणोत्तरयोर्दिशोः स्फीतवासरा / शिलायां वसुधारायां, शीतायां पतितं च यत् / / 1 / / " धातकीखण्डविभागकारिणाविति / (दोचुल्लहिमवंतकूडा इत्यादि) इत्युपक्रम्य, "भाजने मृण्डये वाऽपि, स्थापितं धारमुच्यते।' इत्युक्ते हिमवदादयः षट् वर्षधरपर्वताः, तेषु ये द्वे द्वे वूटे जम्बूद्वीपप्रकरणे अभिहिते शिलाऽऽदिभाजनधृते वर्षोद्भवेजले, धारके, त्रि०। वृ०३उ०! उत्त०। ते पर्वतानां द्विगुणत्वादेकैकशः स्यातामिति वर्षधराणां द्विगुणत्वात् वाचला लघौ, ना देखना०५ वर्ग 56 गाथा। फ्याऽऽदिलदा अपि द्विगुणाः, तद्देव्योऽप्येवमिति चतुर्दशाना गङ्गाऽऽदि- धारण-न०(धारण) पालने, स्था०३टा०३उ०। अप्रतिस्खलने, “अरती महानदीना पूर्वपश्चिमार्द्धापेक्षया द्विगुणत्वात् तत्प्रपातहदा अपि द्वौ द्वी तत्थ कि विहारए।" विहारयेत् प्रतिस्खलेत्। आचा०१ श्रु०६अ०३उ०। स्युरित्याह--(दो गंगप्पवाय-दहेत्यादि) "दो रोहियाओ'' इत्यादी 'धरति राइणिया इह।" धारयन्ति विभूति। सूत्र०१ श्रु०२ अ०३उ०। नद्यधिकार गड़ाऽऽदिमहानदीनां सदपि द्वित्वं नोक्तं, जम्बूद्वीप- वस्त्राऽऽदीना परिग्रहणे, उपभोगे च। स्था०३ ठा०३उ०। प्रकरणोत्तस्य "महाहिमवंता–ओ वासहरपव्वयाओ महापउमट्टहाओ धारणा-स्त्री०(धारणा) धृ-युच्। "यमाऽऽदिगुणसंयुक्ते, मनसः स्थितिदो महानईआ पवहति / " इत्यादि सूत्रक्रमस्याऽऽश्रयणात् / तत्रहि रात्मनि। धारणा प्रोच्यते सद्भिोगशास्त्रविशारदैः।।१।।" इत्युक्तायारोहिताऽऽदय एवाटी श्रूयन्त इति चित्रकूटपद्मकूटवक्षस्कारपर्वतयारन्तरे मात्मनि चित्तस्य स्थिती, वाचा विषयान्तरपरिहारेण स्थिरीकरणात्मा नीलवर्षधरपर्वतनितम्बव्यवस्थितत्वात् / ग्राहवतीकुण्डावक्षिण- हि चित्तस्य धारणा / यदाह-'देशबन्धश्चित्तस्य धारणेति।' द्वा० 24 तोरणविनिर्गता अष्टाविंशतिनदीसहसपरिवारा शीताधिगामिनी द्वार / मादायाम्, न्याय्यपथस्थिती, अवधारणे, आ०म०१अ०१ कच्छमहाकच्छरिजययोविभागकारिणी ग्राहवती नदी। एवं यथायोगं खण्ड। वाचा पूर्वश्रुतदृष्टाऽऽदिविषयावधारणं धारणेति। दर्श०५ तत्त्व। योयोर्वक्षस्कारपर्वतयार्विजययोरन्तरे क्रमेण प्रदक्षिणया द्वादश्यप्य- गृहीतस्याविस्मरणे, विशे० आवाधला आ०म०। नि०चूला आ०चून न्तरनद्यो योज्याः, तद्वित्वं च पूर्ववदिति / पर्वतीत्यत्र वेगवतीति अवगतार्थविशेषधा-रण धारणा। भ०८ श०२उ०। स्था०। निश्चितस्यैव ग्रन्थान्तरे दृश्यते, क्षारोदेत्यत्र क्षीरोदेत्यन्यत्र, सिह स्रोता इत्यत्र, वस्तुनो व्युतपत्त्यादिरूपेण धारण। विशेा निश्चितस्यैवाविच्युतिस्मृतिशीतस्रोता इत्यपरत्र, फेनमालिनी गम्भीरमालिनी चेति, इह व्यत्ययश्च वासनारूपं धारणं धारणा। प्रव०२१६ द्वार। ज्ञानाऽऽवरणीयकर्मक्षयोदृश्यत इति माल्यवद्गजदन्तकभद्रशालवनाभ्यामारभ्य कच्छाऽऽदीनि पशमसमुत्थायामविद्योत्पादभेदवत्यां प्रज्ञातवस्तवानुपूर्वीगोचरायां द्वात्रिंशद्विजयक्षेत्रयुगलानि प्रदक्षिणतोऽवगन्तव्यानीति / तथा चित्तपरिणतो, ल०। तदात्मके मतिज्ञानभेदे च / स्था०८ ठा०। दश०। कच्छाऽऽदिषु क्रमेण क्षेमाऽऽदिपुरीणां युगलानिद्वात्रिंशदवगन्तव्यानीति। सम्मका नंगा आ०चूना "धरणं पुण धारणं विति।" धृतिर्धारणमर्थाभद्रशालाऽऽदीनि मेरो श्चत्वारि वनानि; "भूमीए भद्दसालं, नागिति वर्तते। परिच्छिन्नस्य वस्तुनोऽविच्युतिवासनास्मृतिरूपं धरणं महलजुयलम्मि दोन्नि रम्माई। णंदणसोमणसाई, पंडगपरिमडियं सिहरं पुनर्धारणां ब्रुवते। आ०म०१अ०१खण्डा नं // 1 // " इति वचनात्। मेर्वोर्द्वित्वे वचनानां द्वित्यमिति शिलाश्वतम्रो मेरी तथा च मतिज्ञानस्य तृतीयभेदमवायं प्रतिपादयन्तिषडकवनमध्ये चूलिकायाः क्रमेण पूर्वाऽऽदिषु / अत्र गाथे-- स एव दृढतमावस्थाऽऽपन्नो धारणा // 10 // "पंडगवणम्मि चउरो, सिलाओं चउसु वि दिशासु चूलाए। स इति अवायः, दृढतमावस्थाऽऽपन्नः विवक्षितविषयावसाय एव वउजोयसियाओ, सव्वज्जुणकंचणमयाओ॥१|| सादरस्य प्रमातुरत्यन्तोपचितः कशित्कालं तिष्ठन्धारणेत्यभिधीयते। प्च सथायामाओ, मज्झे दीहत्तणद्धरुंदाओ। दृढतमावरस्थाऽऽपन्नो ह्यवायः स्वोपढौकिताऽऽत्मशक्तिविशेषरुपसंचदवसंठियाओ, कुमदोयरहारगोराओ।।२।।" इति। स्कारद्वारेण कालान्तरे स्मरण कर्तुं पर्याप्नोतीति॥१०॥ रत्ना०२परि० नं०। तस्याऽर्थस्य निर्णयरूपोऽध्यवसायोऽवायःशाल एवायं, शाङ्ग मन्दरे मेरौ चूलिकाशिखरविशेषः। स्वरूपमरयाः- ''मेरुस्स उवरि एवायमित्यादिरूपोऽवधारणाऽऽत्मकप्रत्ययोऽवाय इत्यर्थः / तस्यैवाचूरना, जिणभवणविभूसिया दुवी सुचा। वारस अट्टय चउरो, मूले मज्झुवरि र्थस्य निर्णीतस्य धारणं धारणा / सा च त्रिधा-अविच्युतिः, वासना, रुंदा य॥१॥'' इति वैदिकासूत्र जम्बूद्वीपवत्। स्था०२ ठा०३ उ०। स्मृतिश्च / तत्र तदुपयोगादविच्यवनमविच्युतिः, सा चान्तर्मुहूर्तप्रमाणा। धायइसंडदीवग-त्रि०(धातकीखण्डद्वीपग) धातकीखण्डद्वीपगते, ततस्तया आहितो यः संस्कारः सा वासना। सा च संख्येयमसंख्येयं वा "धायइसंडदीवगाणं चंदाण।'' जी०३प्रति०४उ०। यावरकालं भवति / ततः कालान्तरे कुतश्वित्तादृशार्थदर्शनाऽऽदिकात् धायइसंडदीवपञ्चच्छिमद्ध-न०(धातकीखण्डद्वीपपश्चिमार्द्ध) कारणात् संस्कारस्य प्रबोधे यद् ज्ञानमुदयतेतदेवेदं यन्मया प्रागुपलब्धधातकीखण्डद्वीपस्य पश्चिमेऽर्द्धभागे, स्था०७ ठा०। मित्यादिरूपं सा स्मृतिः। उक्तं च-- "तदनंतरं तदत्थाविचवण जो य धायइसंडदीवपञ्चच्छिमद्धग-पुं०(धातकीखण्डद्वीपपश्चिमार्द्धग) वासणाजोगो। कालंतरे य जं पुण, अणुसरणं धारणा सा उ॥२६१॥" धातकीखण्डद्वीपपश्चिमार्द्धगते मनुष्यभेदे, स्था०६ ठा। (विशे०) एताश्चाविच्युतिवासनास्मृतयो धारणलक्षणसामान्यात्वर्थधायइसंडदीवपुरच्छिमद्धग-पुं०(धातकीखण्डद्वीपपौरस्त्यार्द्धग) | योगाद्धारणाशब्द वाच्याः / नं। आ०म०ा विशेष
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy