________________ धम्मवरचाउरंतचक्कवट्टि(ण) 2731 - अभिधानराजेन्द्रः - भाग 4 धम्मवीय विविधा ये चक्रवर्तिनः ते चातुरन्तचक्रवर्तिनः,धर्मस्य वराः श्रेष्ठाः 4 अ०। आ०का (तत्कथा 'अण्णायया' शब्टे प्रथमभागे 464 पृष्ट मना) चातुरन्तचक्रवर्तिनः धर्मावरचातुरन्तचक्रवर्तिनः / कल्प०१अधि०२ धम्मवाय-पुं०(धर्मवाद) धर्मप्रधानो वादा धर्मवादः। 'ज्ञातः स्वशारत्र - क्षण / वयः समुद्राश्चतुर्थो हिमवान्, एते चत्वारोऽन्ताः पृथिव्याः पर्यन्ताः, तत्त्वेन, मध्यस्थेनाघभीरुणा। कथाबन्धस्तत्त्वधिया, धर्मवादः तषु स्वामितया भवतीति चातुरन्तः, सचासौ चक्रवर्ती चातुरन्तचक्रवर्ती, प्रकीर्तितः / / 1 / / " इत्युक्तलक्षणे वादभेदे, द्वा०७ द्वा० अष्ट। वरश्चासौ चातुरन्तचक्रवर्ती चेति वरचातुरन्तचक्रवर्ती राजातिशवः, (धर्मवादस्वरूपं 'वाद' शब्दे) धर्माणां वस्तुपर्यायाणां धर्मस्य वा धर्मविषये वरचातुरन्तचक्रवर्ती धर्मवरचातुरन्तचक्रवर्ती / स०१ सम० चारित्रस्य वादो धर्मवादः। दृष्टिवादे, स्था०१० ठा०। (अस्य स्वरूपम् औ० भ०1 धर्म एव वरमितरचक्रापेक्षया, कपिलाऽऽदिधर्मचक्रापेक्षया 'दिट्ठिवाय' शब्देऽस्मिन्नेव भागे 2512 पृष्ठे द्रष्टव्यम्) वा चातुरन्त, दानाऽऽदिभेदेन चतुर्विभागश्वतसृणां वा नरकाऽऽदि धम्मवावार-पुं०(धर्मव्यापार) क्षान्तिप्रत्युपेक्षाऽऽदौ, षो० 10 विव०। गतीनामन्तकारित्वाचतुरन्तं, तदेव चातुरन्त यननं भवारातिच्छेदात् धम्मविउ-त्रि०(धर्मवित) दुर्गतिप्रसृतजन्तुधारणस्वभावं स्वर्गातेन वर्तितुं शीलं यस्य स तथा।भ०१२०१ उ०ा धर्म एव त्रिकोटिपरि पवर्गमार्ग वेत्तीति धर्मवित् / आचा०१ श्रु०३ अ०१उ०। धर्म चेतनशुद्धत्वेन सुगताऽऽदिप्रणीतधर्मचक्रापेक्षया उभयलोकहितत्वेन, चक्र द्रव्यस्वभावं श्रुतचारित्ररूपं वा वेत्तीति धर्मवित् / आचा०१ श्रु०३ या विचक्रापेक्षया च वरं प्रधान चतसृणां गतीना नारकतिर्यट् - अ०१७०। धर्म यथावत्तत्फलानिच स्वर्गावाप्तिलक्षणानि सम्यग् वेत्तीति नरामर नक्षणानामन्तो यस्मातचतुरत्नचक्र मिव चक्रं रोद्रमिथ्या धर्मवित् / सूत्र०१ श्रु० 16 अ० यथावस्थितं परमार्थतो धर्म वाऽऽदिभावशत्रुलचनात् तेन वर्तत इत्येवंशीलो धर्मवरचतुरन्त सर्वोपाधिविशुद्धं जानातीति धर्मवित्। सूत्र०२ श्रु०१ अाधर्मपरिच्छेचक्रवर्तः / 'चाउरते त्ति' समृद्ध्यादित्वादात्वम् / ध०२ अधि। शेषधर्मप्रणेतृणां मध्ये सातिशयत्वादतिशायिनि धर्मनायके तीर्थकर, दकरणनिपुणे, "नले धम्मविऊ जणा।" ते सम्यगधर्मपरिच्छेदे कर्तव्ये कल्प०१अधि०२ क्षण / तीर्थकरवर्णकमधिकृत्य 'धम्मवरचाउरत विद्वांसो निपुणाः / तथाहि-क्षान्त्यादिको दशविधो धर्मस्तमज्ञात्वैवाचकवट्ठीणं / ' यथाहि पृथिव्यां शेषराजातिशायी वरचातुरन्तचक्रवर्ती न्यथा च धर्म प्रतिपादयन्तीति। सूत्र०१ श्रु०१ अ०१३०) भवति, तथा भगवान् धर्मविषयेशेषप्रणेतृणां मध्ये सातिशयत्वात् धम्मविञ्ज-पुं०(धर्मवैद्य) आचार्य, पं०व०१ द्वार। तथोच्यते / स०१ सम०। इदमत्र हृदयम्-यथोदितधर्म एव वरं प्रधान धम्मविणिच्छय-पुं०(धर्मविनिश्चय) "धनदो धनार्थिनां धर्मः, कामदः वक्रवर्तिचक्रपेक्षया लोकद्वयोपकारित्वेन कपिलाऽऽदिप्रणीतधर्म सर्दकामिनाम् / धर्म एवाऽपवर्गस्य, पारम्पर्येण साधकः / / 1 // चक्रापेक्षया वा त्रिकोटिपरिशुद्धतया चत्वारो गतिविशेषा नारकतिर्यड् इत्यादिरूपे धर्म स्वरूपपरिज्ञानाऽऽत्मके विनिश्चयभेदे, स्था०३ नरामरलक्षणाः, तदुच्छेदेन तदन्तहेतुत्वाचतुरन्त, चतुर्भिर्वाऽन्तो ठा०३३०॥ यस्मिस्तचतुरन्तम्, कैश्चतुर्भिः? दानशीलतपोभावनाऽऽख्यैर्धर्म :, धम्मवित्त-न०(धर्मवित्त) धर्मधने, 'धर्मश्चेन्नावसीदेत, कपालेनापि अन्तः प्रक्रमाद्भवान्तोऽभिगृह्यते। चक्रमिव चक्रमतिरौद्रमहामिथ्यात्वा- जीवतः। आन्योऽस्मीत्यवगन्तव्य, धर्मवित्ता हि साधवः / / 1 / / ' ध०१ 5ऽदिलक्षणभावशत्रुलवनात् / तथा च लूयन्त एवानेन भावशत्रवो अधिo मिथ्यात्वाऽऽदय इति प्रतीते, दानाऽऽद्यभ्यासादाग्रहनिवृत्यादिसिद्धेः, | धम्मवित्तिय-त्रि०(धर्मवृत्तिक) धर्मेणैव चारित्राविरोधेन, श्रुताविरोधेन महात्मनां स्वानुभवसि-द्धमेतत् / एतेन च प्रवर्तन्ते भगवन्तः। तथा वा वृत्ति विका यस्या धर्माविरुद्धजीविके, 'धम्मेण चेव वितिं कप्पेभव्यत्वनियोगतो वरबोधिलाभारभ्य तथा तथौचित्येन असिद्धिप्राप्तः, ___ माणा।" औन एवमेव वर्तनादिति। तदेवमेतेन वर्तितु शीला धर्मवरचतुरन्तचक्रवर्तिनः धम्मविरुद्ध-त्रि०(धर्मविरुद्ध) धर्मद्वेषिणि, "धर्मविरुद्धं च संत्या॥२४॥ ला ज्यम् / " पं०सू०२सूत्रा धम्मवररयणमंडियचामीयरमेहलाग-पुं०(धर्मवररत्नमण्डित-. ] धम्मवीमंसय-पुं०(धर्मविमर्शक) धर्मविचारके, प्रश्र०२ आश्र० द्वार। चामीकरमेखलाक) दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः, स एव धम्मवीय-न० (धर्मबीज) धर्मकारणे, "तस्मिन् प्रायः प्ररोहन्ति, वररत्नमण्डिता चामीकरमेखला यस्य सः धर्मवररत्नमण्डित धर्मबीजानि गहिनि / विधिनोप्तानि बीजानि, विशुद्धायां यथा भुवि चामीक रमेखलाकः।"शेषाद्वा" / / 7 / 3 / 175 / / इति कप्प्रत्ययः / उत्तर 11१६॥"धा ('गिहिधम्म' शब्दे तृतीयभागे 866 पृष्ठेऽस्य व्याख्या) गुणरूपरत्नमण्डितमूलगुणरूपधर्माऽऽत्मकचामीकरमेखलोपेते संघमेरी, "धर्मबीजं परं प्राप्य, मानुष्यं कर्मभूमिषु / तथा च - सङ्घस्य मेरुरूपकेण स्तवमधिकृत्य-"धम्मवररयणमंडियचामीयरमेहलागस्स।''नाइह धर्मो द्विधामूलगुणरूपः, उत्तरगुणरूपश्च! न सत्कर्मकृषावस्य, प्रयतन्तेऽल्पमेधसः / / 2 / / " तत्रोत्तरगुणरूपो रत्नानि, मूलगुणरूपस्तु मेखला, न खलु मूलगुणरूप अस्येति धर्मबीजस्य / ध०१ अधिका धर्माऽत्मकः चामीकरमेखलाविशिष्टोत्तरगुणरूपवररत्नविभूषण "विधिनोप्ताद् यथा बीजा-दडकुराऽऽद्युदयः क्रमात् / विकल' शोभते / नं०। फलसिद्धिस्तथा धर्म-बीजादपि विदुर्बुधाः / / 1 / / धम्मवसु-पुं०(धर्मवसु) कौशाम्बीनगरस्थे धर्मघोषधर्मयशसागुरी वपनं धर्मबीजस्य, सत्प्रशंसाऽऽदि तद्वतम्। स्वनामख्याते गुरो, 'कोसंविअजियसेणो, धम्मघोसधम्मजसे।'' आव० तचिन्ताऽऽद्य कुराऽऽदिः स्या-त्फलसिद्धिस्तु निर्वृत्तिः / / 2 / /