________________ धम्म 2708 - अभिधानराजेन्द्रः - भाग 4 धम्म सोचा य धम्मं अरहंतभासियं, भवति तदा शोभनं स्यादस्मदभिग्रहस्य सफलत्वप्राप्तेरित्येवं लक्षणो समाहितं अट्ठपदोवसुद्ध। विद्यते यत्र तत्ग्लानभावाभिसंधिमत् साधूनां मुनीनामेतत्समादानमिति तं सद्दहाणा य जणा अणाऊ, योगः / अथवा-साधूनां ग्लानभावाभिसन्धिमदिति योगः। तत्त्वतः इंदा व देवाहिव आगमिस्सं // 26 // परमार्थवृत्त्या तदिति तस्मात्कारणाद् दुष्ट दोषवत, ग्लानभावाभिसन्धि(सोचा य इत्यादि) श्रुत्वा च दुर्गतिधारणाद् धर्म श्रुतचारित्राऽऽ मत्वेन कर्मबन्धहेतुत्वात, ज्ञेयं ज्ञातव्यं, महात्मभिः प्रशस्यस्वभावैरिति / / 4 / / ख्यमहद्भिर्भाषितं सम्यगाख्यातमर्थपदानि युक्तयो हेतवो वा तैरु एवमर्थापत्त्या दोषप्राप्तिरन्यैरप्युपलब्धेति दर्शयन्नाहपशुद्धमवदातं सद्युक्तिकं सद्धेतुक वा, यदिवा अर्थरभिधेयैः पदैश्च वाचकैः लौकिकैरपि चैषोऽर्थो , दृष्टः सूक्ष्मार्थदर्शिभिः। शब्दैरुप सामीप्येन शुद्धं निर्दोषम्। तमेवंभूतमर्हदिर्भाषितं धर्म श्रद्दधानाः। प्रकारान्तरतः कैश्चि-द्यत एतदुदाहृतम् / / 5 / / तथा-अनुतिष्ठन्तो जना लोका अनायुषोऽनपगतायुष्कर्माणः सन्तः लोके विदिता लौकिका वाल्मीकिप्रभृतयः, तैरपि च न केवलं जैनैरेव, सिद्धाः सायुषश्वेन्द्राऽऽद्याः देवाधिपा आगमिष्यन्तीति / / 26 / / सूत्र०१ एषोऽनन्तरादितोऽर्थोऽपित्तिजनितदोषलक्षणो, दृष्ट उपलब्धः। श्रु०७ अ०॥ कि भूतरित्याह--सूक्ष्मार्थदर्शिभिः पटुदृष्टिभिनें यवस्तुविवेचकैर्न वै (26) धर्माधर्मविचारश्च सूक्ष्मबुझ्या कर्तव्यः, धर्मविचारे सू-- ह्यतिस्थूलबुद्धयोऽपित्तिगम्यानेवंविधानर्थान ज्ञातुमलं भवन्ति, ननु मबुद्धेराश्रयणीयतामुपदिशन्नाह मिथ्यादृशा कथं सूक्ष्मार्थदर्शित्वम् ? उच्यते-मत्यज्ञानाऽऽवरणाऽऽदिक्षसूक्ष्मबुद्ध्या सदा ज्ञेयो, धर्मो धर्मार्थिभिर्नरैः। योपशमविशेषात् अज्ञानं, तर्हि तेषां कथम्? तवाऽप्युच्यतेसदसतोरअन्यथा धर्मबुद्ध्यैव, तद्विघातः प्रसज्ज्यते / / 1 / / विशेषात् आह च- "सयसय-विसेसणाओ गाहा।' प्रकारान्तरतः(सूक्ष्मेति) सूक्ष्मबुद्ध्या निपुणमत्या, सदा सर्वकालं, ज्ञेयो ज्ञातव्यः, अस्मदुक्तप्रकाराद् ग्लानभैषज्यदानाभिग्रहलक्षणादन्येन प्रकारेण कैश्चिद्वाल्मीक्यादिभिरेव, न सर्वः, कथं तैर्दृष्टोऽयमित्यवसितमित्याहकोऽसावित्याह-धर्मो दुर्गतिप्रपातरक्षणे हेतुः, कैरित्याह-धर्मार्थिभिधर्मश्रद्धालुभिर्नरनिवैः, अन्यथा स्थूलबुद्ध्या धर्मविवेचने कुतीर्थिका यतो यस्मा-देतद् वक्ष्यमाणमुदाहृतमभिहितमिति / / 5 / / नामिव धर्मबद्ध्यैव धर्माभिप्रायेणापि, तद्विघातो धर्मव्याहतिः। प्रसज्ज्यते अङ्गेष्वेव जरा यातु, यत्त्वयोपकृतं मम्।। प्राप्नोतीति / / 1 / / नरःप्रत्युपकाराय, विपत्सु लभते फलम् / / 6 / / एतदेव दर्शयन्नाह किल सुग्रीवण ताराऽऽवाप्तौ रामदेव एवमुक्तः-अङ्गेष्वेव मदीय-गात्रेष्वेव गृहीत्वा ग्लानभैषज्य-प्रदानाभिग्रहं यथा। जरा जरणपरिणाम यातु गच्छेतु, मा प्रत्युपकारद्वारेण प्रतियातनीयं तदप्राप्तौ तदन्तेऽस्य,शोकं समुपगच्छतः।।२।। भवत्वित्यवधारणार्थ , किं तत् ? यद्वालेः सकाशात् तारां विमोच्य मन तदर्पणेन त्वया भवता उपकृतमुपकारः कृतः, मर्मत्यात्मानं सुग्रीवो गृहीत्वा आदाय, ग्लानायाशक्ताय, भैषज्यप्रदाने औषधवितरणविषये, निर्दिशति। तस्मात् किमित्येवमित्याह-नर उपकारकारिमानवः उपकार योऽभिग्रहः प्रतिज्ञा, ग्लानाय मया भैषज्यं दातव्यमित्येवरूपः स तथा प्रतीत्याऽऽश्रित्योपकारः प्रत्युपकारः तस्मै प्रत्युपकाराय उपकृतनरेण तं,यथेत्युदाहरणोपन्यासार्थः,तस्यग्लानत्वाभावेन ग्लानभैषज्यप्रदा क्रियमाणाय संपद्यते यत्फलं विपत्सु व्यसनेषु सत्सु लभते प्राप्नोति नस्याप्राप्तिरसंभवस्तदप्राप्तिस्तस्या, तस्य ग्लानभैषज्यप्रदानाभिग्रह तत्फलमुपकारकारिक्रिया-याः साध्यम् / अयमभिप्रायः-उपकारको स्यान्तःकालावधिपूर्त्या पर्यवसानतस्तत्र, शोकमुद्वेगं, समुपगच्छता व्यसनगत एव उपकार-क्रियायाः फलमुपकृतेन कृतं लभते, न पुनरन्यदा व्रजतोऽभिग्रहीतुर्धर्मबुद्ध्याऽप्यधर्मो भवति। तथा सर्वत्रेति प्रकृतमिति॥२॥ व्यसनाभावे, निरवसरत्वेन तदसंभवादिति। किमुक्तं भवति?-मा शोकमेव दर्शयति त्वमापदं प्राप, यस्यामह भवन्तमुपकरोमीति। अन्ये त्याहुःनर उपकृतगृहीतोऽभिग्रहः श्रेष्ठो, ग्लानो जातो न च वचित्। मानवः, प्रत्युपकारार्थ विपत्सूपकारकारि व्यसनेषुलभते फलं, फलहेतुअहो मेऽधन्यता कष्टं, न सिद्धमभिवाञ्छितम् / / 3 / / त्वादवसरमिति // 6 // गृहीत आत्तोऽभिग्रह उक्तरूपा प्रतिज्ञा, श्रेष्ठोऽतिप्रशस्यः, ग्लानो एवं तावद्धर्मार्थप्रवृतावपिधर्मव्याघातो भवत्यनिपुणबुद्धीनां ग्लानभैषरोगवान् जातो भूतोवा, मे मम, धनं लब्धं धनं वाहतीति धन्यस्तगाव- ज्याभिग्रहप्रवृत्ताविवेति समर्थितम्, अधुनैवमेव सर्वास्वपि प्रवृत्तिष्विति स्तत्ता, तन्निषेधोऽधन्यता, कष्टमिति खेदवचनं, न सिद्धं न निष्पन्नमभि- दर्शयन्नाहवाञ्छितमभिमतमिति // 3 // एवं विरुद्धदानाऽऽदौ, हीनोत्तमगतेः सदा। प्रकृतयोजनायाऽऽह प्रव्रज्याऽऽदिविधाने च, शास्त्रोक्तन्यायबाधिते / / 7 / / एवं ह्येतत्समादानं, म्लानभावाभिसन्धिमत्। द्रव्याऽऽदिभेदतो ज्ञेयो,धर्मव्याघात एव हि। साधूनां तत्त्वतो यत्तद्, दुष्टं ज्ञेयं महात्मभिः॥४॥ सम्यग् माध्यस्थ्यमालम्ब्य, श्रुतधर्मव्यपेक्षया / / 8 / / एवमनेन प्रकारेणाभिग्रहविषयाप्राप्तौ शोकगमनलक्षणेन, हिशब्दोऽधि- यथा ग्लानभैषज्यदानाभिगृहे धर्मबुद्ध्या कृतेऽपि धर्मबुद्धिदोषाद् कृताभिग्रहसय धर्मव्याघातरूपताभावनार्थः / एतस्य ग्लानभैषज्यप्रदा- धम्म व्याघातः प्रसज्जात्ये वमनेनै व न्याय न विरुद्धस्य शास्त्र - नाभिग्रहस्य समादानं ग्रहणमेतत् समादानं, यच्छब्दोऽत्र द्रष्टव्यो, विनिवारितस्य जीवोपघातहेतुत्वाद्धे याव्यस्याऽऽधाकमयद्यस्मात ग्लानभावे रोगवत्त्वेऽभिसन्धिरभिप्रायो यदि कश्चित् साधुग्लानो / दिदोषटूषितस्य मांसतिलाऽऽदेवा विरुद्धाय वा सदाषत्वेन शास्त्रनिरा