________________ जिण 1460- अभिधानराजेन्द्रः - भाग 4 जिण खल्वेषामसतां जयः, असत्वादेव हि सकलव्यवहारगो चरातीतत्वेन जयविषयतायोग्यत्वात्। भ्रान्तिमााकल्पनाऽप्येषाम् सङ्गतैष निमित्तमन्तरेण भ्रान्तेरयागात्, चासदेव निमित्तमतिप्रसङ्गात्, चितिमात्रादेव तुतदभ्युपगमेऽनुपरम इत्यनिर्मोक्षप्रसङ्गः। तथापि तदसत्वे अनुभवबाधा, न हि मृगतृष्णिकादावपि जलाद्यनुभवः, आत्मनाऽप्यसन्ने व अविद्धङ्गनादिसिद्धमेतत्। न चायं पुरूषमात्रानिमित्तः सर्वत्र सदाभान्नेऽनुपपत्तेः, नेह मृगतृष्ण-कादावपि जलाद्यनुभवो चितिमात्रनिबन्धना रागादय इति भावनीयम्। एवं च तथा भ्रमत्वादिसामग्रीसमुदभूतचरण परिणामतो रागादि जेतृत्वादिना तात्विकजिनादिसिद्धिः। ला "भई जिणस्स वीरस्स'' व्याक्याभद्धं जिनस्य वीरस्य। जयति रागादिशत्रुगणमिति जिनः। औणादिको नक् प्रत्ययः। तस्य भद्रं भवतु। अनेनापायातिशयमाह - 'अपायो विश्लेषः' तस्यातिशयः प्रकर्षभावोऽपायातिशयो रागादिभिस्सहात्यन्तिकां वियोग इत्यर्थः। ननु रागादिभिः सहात्यन्तिको वियोगोऽसंभवी प्रमाणवाधनात्, तच प्रमाणमिदम्- 'यदनादिमत्तद्धिनाशमाविशति यथा-आकाशम्, अनादिमन्तश्च रागादय इति। किञ्चरागादयो धर्मास्तेचधर्मिणो भिन्नाः अभिन्ना वा?। यदि भिन्नाः तर्हि सर्वेषामविशेषेण वीतरागत्वप्रसङ्ग, रागेभ्यो भिन्नत्वात् विवक्षित पुरूषवत्। अथ अभिन्नास्तर्हि तत्क्षये धर्मिणोऽप्यात्मनः क्षयः। तदभिन्नत्वात् तत्स्वरूपवत्। कुतस्तस्य वीतरागत्वम्, तस्यैवा भावादिता अन्नोच्यते-इह यद्यपि रागादयो दोषा अनादि मन्तस्तथापि कस्यचित् स्त्रीशरीरादिषु यथावस्थितवस्तुतत्वा वगमेन तेषां रागादीनां प्रतिपक्षभावनातः प्रतिक्षणमपचयो ....., ततः संभाव्यते विशिष्टकालाणिसामग्रीसङ्गावे भावनाकर्ष विशेषभावतो निर्मूलमपि क्षयः। अथ यद्यपि प्रतिपक्ष भावनातः प्रतिक्षणमपचयो दृष्टः तथापि तेषामात्यन्तिकोऽपि क्षयः संभवतीति कथमवसेयम्?। उच्यते-- अन्यत्र तथा प्रतिबन्धग्रहणात्। तथाहि-शीतस्पर्शसंपाद्या रोमहर्षादयः शीतप्रतिपक्षस्य बहर्मन्दतायां मन्दा उपलब्धाः, उत्कर्षे च निरन्वय विनाशधर्माणः। ततोऽन्यत्रापि बाधकस्य मन्दतायां बाध्यस्य मन्दतादर्शनाद्वाधकोत्कर्षः। अवश्य बाध्यस्य निरन्वयो विनाशो वेदितव्यः। अन्यथा--बाधकमन्दतायां मन्दतापि न स्यात्। अथास्ति ज्ञानस्य ज्ञानावरणीयं कर्म बाधकं ज्ञानावरणीयकर्ममन्दतायां च ज्ञानस्यापि मनाक मन्दता। अथ च-प्रवलज्ञानावरणीयकर्मो दयोक्तवेंऽपि ज्ञानस्य निरन्वयो विनाशः। एवं प्रतिपक्षभावनोत्कर्षेऽपि न रागादीनामत्यन्लोच्छेदो भविष्यतीति। तदयुक्तमद्धिविधं हि बाध्यम्सहभूतस्यभावभूतम, सहकारिसंपाद्यस्वभावभूतंचा तत्र यत्सहभूतस्वभावभूतं तच कदाचिदपि निरन्यविनाशमा विशति ज्ञानं चात्मनः सहभूतस्वभावभूतम् आत्मा च परिणामी नित्यः, ततोऽत्वन्तप्रकर्षवत्यपि ज्ञानावरणीयकर्मो द येन निरन्वयविनाशो ज्ञानस्य, रागादयस्तु लोभादिकर्मविपाको दयसंपादितसत्ताकाः ततः कर्मणो निर्मूलमपगमेतेऽपि निर्मूलम पगच्छन्ति, नन्वासतां कर्मसंपाद्या रागादयः। तथापिकर्मनिवृत्तौ ते निवर्तन्ते इति नावश्यं नियमो, न हि दहननिवृत्तौ तत्कृता काठेऽङ्गारता निवर्तते। तदसत। यत इह किञ्चित् / कचित् निवर्त्य विकारमापादयति यथाऽग्निः सुवर्णे द्रवताम्, तथा हिअग्निनिवृत्तौ तत्कृता सुवर्णे द्रवता वियर्तत। किञ्चित् पुनः कचिदनिवर्त्य विकारारम्भकम्। यथा-स एवाग्निः काष्ठेन खलु श्यामतामात्रमपि काठे दहनकृतं तन्निवृत्तौ निवर्तते। कर्मचात्मनि निवर्त्य विकारारम्भकम्, यदि पुनरानवर्त्य विकारारम्भकं भवेत्तर्हि यदपि तदपि कर्मणा कृतं न कर्मनिवृत्तौ निवर्ते त्। यथाऽग्निना श्यामतामात्रामपि काष्ठे कृतम्। अग्रिनिवृत्तौ, ततश्च यदेकदा कर्मणापादितं मनुष्यत्वममरत्वं कृमिकीटत्वमज्ञत्वं शिरोवेदनादि तत्सर्वकाल तथैवावतिष्ठेन। न चैतत् दृश्यते। तस्मान्निवर्त्य विकारारम्भक कर्म, ततः कर्मनिवृत्तौरागादीनामपि निवृत्तिः। अत्राहुर्हिस्पत्याः नैते रागादयो लोभादि कर्मविपाको दयनि बन्धनाः, किं तु कफादिप्रकृतिहेतुकाः। तथाहि- कफहेतुको रागः, पित्तहेतुको द्वेषः, वातहेतुकश्च मोक्षः। कफादयश्च सदैव संनिहिताः शरीरस्य तदात्मकत्वात् ततो नवीतरागत्वसंभवः। तदयुक्तमा रागादीनां कफादिहेतुकत्वाद्ययोगात्। तथाहि-सतहेतुको योऽयं न व्यभिचरति, यथाधूमोऽग्रिमा अन्यथा-प्रतिनियतकार्यकरणाभावव्यवस्थानुपपत्तेः। न च रागादयः कफादीन्न व्यभिचरन्ति, व्यभिचारदर्शनात्। तथाहिवातप्रकृतेरपि दृश्यते रागद्वेषौ, कफप्रकृतेरपि द्वेषमोहौ, पित्तप्रकृतेरपि मोहरायो। ततः कथं रागादयः कफादिहेतुकाः अथ मन्येथाः-एकैकाऽपि प्रकृतिः सर्वेषामपि दोषाणां पृथक-पृथक जनिका तेनायमदोष इति तदयुक्तम्--एवं सति सर्वेषामपि जन्तूनां समरागादिदोषाप्रसक्तेः अवश्य हि प्राणि नामेकतमया कदाचित् प्रकृत्या भवितव्यम्। सा चाविशेषण रागदिदोषेण रागदिदोषाणमुत्पादिकति, सर्वेषामपि समानराग दिताप्रसक्तिः। अथास्ति प्रतिप्राणी पृथक पृथगवान्तरः कफादीना परिणतिविशेषः, तेन न सर्वेषां समरागाद्विताप्रसङ्ग। तदपि न साधीयः। विकल्पयुगलानतिक्रनात्। तथाहि-सोऽप्यवान्तरः कफादिना वीरणति विशेषः, सर्वेषामपि रागादीनामुत्पादकः, आहोस्विंदकतमस्यैव कस्यचित्। तत्रा यद्याद्यः पक्षस्तहि-यावत् स परिणतिविशेषः ताय देककालं सर्वेषामपि रागादीनामुत्पादप्रसङ्गन चैककालमुत्पाद्यमान रागादयः संवेद्यन्ते क्रमेण तेषां वेदनान्न खलु रागाभ्यवसायकाले द्वेषाध्यवसायो मोहाभ्यवसायी वा संवेद्यते। अथ द्वितीयः पक्ष-तत्रापि यावत्स कफादिपरिणतिविशेष स्तावदेक एव कश्चिद्रागादिदोयः प्राप्नोति। अथ च - तदवस्थ एव कफदिपरिणतिविशेष सर्वेऽपि दोषाः क्रमेण परावृत्योपजाय माना उपलभ्यन्ते। अथादृश्यमानएव केवलकार्यविशेषदर्शनो क्षीयमानसत्ताकस्तदा तदा तत्तद्धागादिदोषहेतुः कफादि परिणतिथिविशेषो जायते। तेन पूवोक्तदोषावकाशाः। ननु यदि स परिणतिविशेषः सर्वथाऽननुभूयमानस्वरूपोऽपि परिकल्प्यते, तर्हि कर्मट किं नाभ्युपगम्यते। एवं हि लोकशास्त्रमार्गोऽप्याराधितो भवति। अपिल - स कफादिपरिणतिविशेषः कुतः तदा तदा अन्यान्यरूपेणोपजायते इति वक्तव्यं देहादिति चेत्, ननु तदवस्थेऽपि देहे भवद्भिः कार्यविशेषदर्शनातः तस्यान्यथाभवन मिष्यते। तत्कथम्? तद्देहनिमित्तं न हि यदविशेषेऽपि तद्विक्रियते स विकारस्तद्धेतुक इति वक्तुं शक्यमा नाप्यन्यो हेतुरूपलभ्यते, तण्णात्तदप्यन्यथाभवनं कर्महतुकसेष्टव्यम्। तथा च सतिकर्मवे कमभ्युपगम्यताम् किमन्तर्गरूना?, त तुलया कफादिपरिणति विशेषाभ्युपगमेन, किं चाभ्यासजनितप्रसराः प्राया रागादयः। तथाहि-यथा यथा रागादयः सेव्यन्ते, तथा तथा अभिवृद्धिरेव, तेषामुपजायसे। न प्रहाणिः। तेन समानेऽपि कका