________________ धम्म 2686 - अभिधानराजेन्द्रः - भाग 4 धम्म नस्वाभावा वर्तन्ते, यथा भमरा इति भावार्थ वक्ष्यति / तथा मुनयो, प्रधान मङ्गल, धर्मः प्राड् निरूपितशब्दार्थः / इति गाथार्थः / / 137 / / नवरमेतावान्विशेषः-अदत्तं स्वामिभिर्न भुञ्जत इतिगाथार्थः / इदानीं निगमनविशुद्धिमभिधातुकाम आहअभुमेवार्थ स्पष्टयति निगमणसुद्धी तित्थं-तरा वि धम्मत्थमुज्जुया विहरे। कुसुमे सहावफुले, आहारंति भमरा जह तद्दा उ। भन्नइ कायाणं ते, जयणं न मुणंति न करेंति / / 138|| भत्तं सहावसिद्ध, समणसुविहिया गवेसंति।।१३३।। निगमनशुद्धिः प्रतिपाद्यते / अत्राऽऽह-तीर्थान्तरीयाः चरकपरिव्राजकुसुमे पुष्पे, स्वभावफुल्ले प्रकृतिविकसिते, आहारयन्ति कुसुमरसं काऽऽदयः किम्? धर्मार्थ धर्मायोद्यता उद्युक्ता विहरन्ति, अतस्तेऽपि पिबन्ति, भ्रमरा मधुकराः, यथा येन प्रकारेण कुसुमपीडामनुत्पाद- साधव एवेत्यभिप्रायः। भण्यतेऽत्र प्रतिवचनम्- कायानां पृथिव्यादीनां यन्तः, तथा तेनैव प्रकारेण, भक्तमोदनाऽऽदि, स्वभावसिद्धमात्मार्थ ते चरकाऽऽदयः, किम्? यतनां प्रयत्नकरणलक्षणां, न मन्यन्ते न कृतम्, उगमाऽऽदिदोषरहितमित्यर्थः। श्रमणाश्वते सुविहिताश्च श्रमण- जानन्ति, न मन्वतेवा, तथाविधाऽऽगमाऽऽश्रवणान्न कुर्वन्ति परिज्ञानासुविहेताः, शोभनानुष्ठानवन्त इत्यर्थः / गवेषयन्ति अन्वेषयन्तीति भावाद्भावित-मेवेदमधस्तादिति गाथाऽर्थः / / 13 / / गाथार्थः। किंचसाम्प्रतं पूर्वोक्तो यो दोषो मधुकरसमा इत्यत्र, एतत्परिजिहीषेयैव न य उग्गमाइसुद्धं, भुजंती महूयरा वणुवरोही। यावतोपसंहारः क्रियते तदुपदर्शयन्नाह नेव य तिगुत्तिगुत्ता, जह साहू निच्चकालं पि॥१३६।। उवसंहारो भमरा, जह तह समणा वि अवहजीवंति। न चोद्गमादिशुद्धं भुञ्जते, आदिशब्दादुत्पादनाऽऽदिपरिग्रहः / मधुकरा दंत त्ति पुण पयम्मी, नायव्वं वक्सेसमिणं // 134 // इव भ्रमरा इव सत्त्वानामनुपरोधिनः सन्तो नैव च त्रिगुप्तिगुप्ता यथा साधवो उपसंहार उपनयः, भ्रमरा यथा अवधजीविनः, तथा श्रमणा अपि नित्यकालमपि / एतदुक्तं भवति-यथा साधवो नित्यकाल त्रिगुप्तिगुप्ता साधवोऽप्येतावतैवांशेनेति गाथादलार्थः इतश्च भ्रमरसाधूनां नानात्व एवं तेन कदाचिदपि तत्परिज्ञानशून्यत्वात्तरमान्न एते साधवः / इति मवसेयम्।यत आह सूत्रकारः- "नानापिण्डरया दता'' इति। नानाऽ गाथार्थः / / 136 // नेकप्रकाराभिग्रहविशेषात्प्रतिगृहमल्पाल्पग्रहणाच पिण्ड आहारपिण्डः, साधव एव तु साधवः, कथम्? यतःनाना चाऽसौ पिण्डश्च नानापिण्डः, अन्तप्रान्ताऽऽदिर्वा, तस्मिन् रता कायं वायं च मणं, इंदियाइं च पंच दमयंति / अनुद्वेगवन्तः / दान्ता इन्द्रियनोइन्द्रियदमेन। अनयोश्च स्वरूपमधस्तपसि प्रतिपादितमेव; अत्र चोपन्यस्तगाथा-चरमदलस्थावसरः। दान्ता घारेंति बंभचेरं, संजमयंती कसाए य / / 140 / / इति पुनः पदे सौत्र किम्? ज्ञातव्यो वाक्यशेषोऽयमिति गाथार्थः / काय, वाचं, मनश्च, इन्द्रियाणि च पञ्चदमयन्ति / तत्र कायेन सुलमाकिंविशिष्टो वाक्यशेषः, दान्ता ईर्याऽऽदिसमिताश्च हितपाणिपादास्तिष्ठन्ति, गच्छन्ति वा / वाचा निष्प्रयोजनं न बुवते, तथा चाऽऽह प्रयोजनेऽप्यालोच्य सत्त्वानुपरोधेन / मनसा अकुशलमनोनिरोध, जह इत्थ चेव इरियाइ- एसु सुव्वम्मि दिक्खियपयारे। कुशलगनउदीरणं च कुर्वन्ति। इन्द्रियाणि पञ्चदमयन्ति, इष्टानिष्टविषयेषु रागद्वेषाकरणेन। पञ्चेति साङ्ख्यपरिकल्पितैकादशेन्द्रियव्यवच्छेदार्थम् / तसथावरभूयहियं,जयंति सब्भावियं साहू ||135 / / तथा च–वाक्पाणिपादपायूपस्थमनांसीन्द्रियाणि तेषामिति। धारयन्ति यथाऽत्रैवाधिकृताध्ययने भ्रमरोपमयैषाणासमितौ यतन्ते, तथा ईर्याऽऽ - ब्रह्मचर्यम्. सकलगुप्तिपरिपालनात् / तथा संयमयन्ति कषायाश्च, दिष्वपि। तथा सर्वस्मिन् दीक्षितप्रचारे साध्वाचरितव्य इत्यर्थः। किम्? अनुदयेनोदयविफलीकरणेन च / इति गाथार्थः / / 140 / / सस्थावरभूतहितम्, यतन्ते सद्भाविक पारमार्थिक साधव इति गाथार्थः। जं च तवे उज्जुत्ता, तेणेसिं साहुलक्खणं पुन्नं। अन्ये पुनरिदं गाथादलं निगमने व्याख्यानयन्ति, नच तदतिचारु,यत तो साहुणो ति भन्न--त्ति साहवो निगमणं चेयं / / 141 / / आहउवसंहारविसुद्धी, एस समत्ता उ निगमणं तेणं / यच तपसि प्राग्वर्णितस्वरूपे, किम्? उद्युक्ताः तेन प्रकारेणैतेषा साधुलक्षणंपूर्णमविकलम्, कथम्? अनेन प्रकारेण साधयन्त्यपवर्गमिति वुच्चंति साहुणोत्ती, जेणं ते महुगरसमाणा / / 136|| साधवः। यतश्चैवं ततः साधव एव भण्यन्ते साधवो, न चरकाऽऽदय इति। उपसंहारविशुद्धिरेषा समाप्ता तु, अधुना निगमनावसरः, तच्च सौत्रमुप निगमनं चैतत् / इति गाथार्थः / / 141 // इत्थमुक्त दशावयवम् / प्रयोगं दर्शयति, निगमनमिति द्वारपरामर्शः / तेनोच्यन्ते साधव इति, येन त्वेवं वृद्धा दर्शयन्ति-अहिंसाऽऽदिलक्षणधर्मसाधकाः साधव एव, कारणेन ते मधुकरसमाना उक्तन्यायेन भ्रमर तुल्या इति गाथार्थः। स्थावरजङ्गमभूतोपरोधपरिहारित्वात्, तदन्यैवंविधपुरुषवत् / विपक्षो निगमनार्थमेव स्पष्टयति दिगम्बरभिक्षुमौताऽऽदिवत्। इह ये स्थावरजङ्गमभूतोपरोधपरितम्हा दयाऽऽइगुणसु-ट्ठिएहिँ भमरो व्व अवहवित्तीहिं। हारिणस्ते उभयप्रसिद्धैवंविधपुरुषवदहिसाऽऽदिलक्षणधर्मसाधका साहूहिं साहिओ त्ती, उक्किटुं मंगलं धम्मो / / 137 / / दृष्टाः / तथा च साधवः स्थावरजङ्गमभूतोपरोधपरिहारिण इत्युपनयः तस्माद्दयाऽऽदिगुणसुस्थितैरादिशब्दात्सत्याऽऽदिपरिग्रहः / भमर तस्मात्स्थावरजङ्गमभूतोपरोधपरिहारित्वात्ते अहिंसाऽऽदिलक्षणइवावधवृत्तिभिः। कैः? साधुभिः साधितो निष्पादितः, उत्कृष्ट मङ्गलं | धर्मसाधकाः साधव एव इति निगमनम्। पक्षाऽऽदिशुद्धयस्तु निदर्शिता