________________ जावजीवा 1458 - अभिधानराजेन्द्रः - भाग 4 जिइंदिय ननु उक्तन्यायेन यावज्जीवमिति निर्देश प्राप्ते यावजीवया इति निर्देशः 'जीव' प्राणधारणे इति वचनात्। ततो यावजीवया प्रत्याख्यामीति किमर्थे भगवता सूत्रकृता विहित? इति शेषः। अत्रा परिहारमाह - | कोऽर्थः आप्राणधारणं यावत् पापनिवृत्तिरिति, परतस्तु न विधि पि (लिंगवसातो त्ति) लिङ्गध्यत्ययोऽठा भगवतोऽभिवतः, तेनेत्थं निर्देश: प्रतिवेधः। विधावाशंसादोषप्रसङ्गात्। प्रतिषेधे तु सुरादिषूत्पन्नस्य कृत इत्यर्थः। अथवा-यावजीवशब्दात् भावप्रत्ययः उत्पाद्यते, ततश्चेत्यं भङ्ग प्रसङ्गात्। इह जीवनं जीव इति क्रियाशब्दो न जीवतीति जीव भावप्रत्यये उत्पादिते या यावजीवता इति निष्पद्यते, तया यावज्जीवतया आत्मपदार्थः। जीवनं च प्राणधारणम्। आ० म० प्र०ा "जावजीवाए जाव प्रत्याख्यामीति संबध्यत इति / / 3518|| से अट्टी यावज्जीक्या यावज्जीवतया वा, आजन्मत्यर्थः: प्रश्न०४ सम्ब० नन्बित्थमपि "यावजीवतया" इति प्राप्ते यावज्जीवया इति कथं द्वार। जीवनं जीवा यावत्परिमाणा जीवा जावजीवा। परिमाणवति भवतीत्याह - मर्यादावति अवधारणवति च जीविते, विशे०। जावज्जीवतया इति, जावज्जीवाए वण्णलोवाओ। जावज्जीवा खी०(यावजीवा) 'जावजीवा' शब्दार्थे, विशेषण जावज्जीवो जीसे, जावजीवाहवा सा उ॥३५१६।। जावमि पुं० (जावभि) मधुमतीनगरवास्तव्ये स्वनाम्ख्याते श्रेष्ठिनि, यावज्जीवतयेति निर्देश प्राप्ते यत् यावज्जीवया इत्युक्त तत्तकारलक्षण (ती०) वर्णलोपादिति द्रष्टव्यम्। तृतीयं परिहारमाह अथवा-जीवन जीवो 'मधुमत्या पुरि श्रेष्ठि, वास्तव्यो जावडिः पुरा। यावजीवो यस्यां सा यावज्जीवा इति बहुव्रीहिस्तया यावञ्जीवया' इत्येवं अष्टोत्तरे वर्षशते-ऽतीते श्रीविक्रमादिह / / 1 / / द्रष्टव्यमिति // 3516 // बहुव्यव्ययाद्विम्ब, जावडिः सन्यवीविशता ती०१ कल्पा तत्कथा अत्र विनेयपृच्छाम उत्तरं चाह - 'सेत्तुंजय' शब्द) का पुण सा संवज्झइ, पच्चक्खाणकिरिया तया सव्वं / जावसिय पु०(जावसिक) जवस मुद्रभाषादिद्रव्यं तेन चरन्तीति जावजीवाए ऽहं, पचक्खामिति सावजं // 3520 / / जावसिकाः। बृ० 1 उ०ा यासवाहिके, ओघ०। का पुनः पूर्वोक्तबहुव्रीहावन्यपदार्थे संबध्यत? इत्याह - प्रत्याख्यान जास पुं०(जाष) पिशाचभेदे, प्रज्ञा० 1 पदा क्रियात, तया यावजीवया प्रत्याख्यानक्रियया सर्व सावद्ययोगमहं *यास पुन यस-कर्तरिसंज्ञाया घञ्। दुरालभायाम्, प्रयासे, वाचा जासुमण पुं० न०(जपासुमनस्) जपा वनस्पतिविशेषः तस्याः सुमनसः 'प्रत्याख्यामि' इति संबन्ध इति // 3520 / / पुष्पाणिा जपापुष्पे, अन्त० 4 वर्ग। "जासुमण कुसुमेइ वा प्रज्ञा० 17 परिहारान्तरमाह -- पदा (जासुमणकुसुमरासित्ति) जपा कुसुमपुष्पस्य ज' इति लाकप्रसिजीवणमहवा जीवा, जावज्जीवा पुरा व सा नेया। द्धस्य यो राशिः। कल्प०३क्षणा वृक्षविशेषेचा जपासुमन्सश्च वृक्षविशेषः। तीए पाययवयणे, जावजीवाइतइएयं // 3521 / / ज्ञा०१ श्रु०१० अथवा जीवनं जीवा इति स्त्रीलिङ्गऽभिधायक एवाय शब्दः साध्यते, न जाहग पुं० (जाहक) सेहके, आ० म० प्र० तिर्यगविशेषे, आC म०प्र०। तु जीव इति पुंल्लिङ्गाऽभिधायकः। ततश्च यथा पुरापूर्व तथा अत्राप्यर्थ नं0 "स्तोकं स्तोकं पयः पीत्वा, जाहको लेडिपार्श्वतः " आ० क०। त्रयवृत्तिना यावच्छब्देन सह समासे सा यावज्जीवा ज्ञेयाः, तद्यथा-- जाहत्थन०(याथार्थ्य) यथार्थस्य भावः। सत्यत्वे, वास्तविकत्वे, वाचा यावत्परिमाणा जीवा यावजीया एवं मर्यादावधारणयोरपि समासः कार्यः, भा० मा तया यावज्जीवया प्रत्याख्यामिः, प्राकृतवचने न पर्यन्ते एकारनिर्देशने जाहे अव्य०(यदा) यद्-दाच यस्मिनकाले इत्यर्थे, "जाहेणं सक्के देविंदे तृतीययमवसेयेति॥३५२१।। विशे०। देवे राया" (जाहणं ति) यदा। भ०१श०६ उol *यावजीवता स्त्रीला यावजीवो जीवनं प्राणधारणं यावज्जीवम् "यावदव जि अव्य० (एव) "पश्चादेवमेवैवेदानी प्रत्युतेतसः पच्छइ एम्बइ धारणे"।२।१।। इत्यव्ययीभावसमासः। यावजीवं भावो यावजीवता जि एम्वहिं पचलिउ एत्तहे" ||8|4|420 // इतिप्राकृतसूत्रोणापभ्रंशे प्राकृतेऽन्यतकारस्यालाक्षणिको लोप इति "जावजीवाए' इति सिद्धम। एवस्य जिः। प्रा०४ पाद। इण-वन्। सादृश्ये, अनियोगे अवधारणे, आ०म० द्विका अलाक्षणिक-वर्णलोपात्। थावजीव भावो यावज्जीवता। चारनियोगे, विनिग्रहे, परिभवे, ईषदर्थे च। विशेष्यसंगतः अन्ययोगव्यआप्राणोपरमादित्यर्थे, पा०ा वच्छेद, विशेषणसंगतः अयोगव्य पच्छेदे, वाचा *यावज्जीवा स्त्रीला यावज्जीवो यस्यां सा यावजीवा, जीवित परिमाणवत्यां *जि धागा अभिभवे, भ्वादि-अनिट् / जयति। अजैषिता वाच०। प्रत्याख्यानादिक्रियायाम्, (आ०म०) जिइंदिय पु० (जितेन्द्रिय) इन्द्रियविकाराभावात्। भ० 2001 उ०॥ जितानि अधुना यावजीवयेति व्याख्यायते तत्रादौ भावार्थमभिधित्सुराह - स्वविषयप्रवृत्तिनिषेधेन इन्द्रियाणि येन स जितेन्द्रियः। सूत्र० 2 श्रु०६ जावदवधारणम्मी, जीवणमवि पाणधारणे भणियं। अ०। जितानि वशीकृतानि इन्द्रियाणि स्पर्शनादीन्यननेति जिलेन्द्रियः। आपाणधारणातो, पावनिवित्ती इहं अत्थे।। उत्त०१२ अ०॥ जिताः स्वरुपोपयोगीकृताः। अष्ट० 3 अष्टावश्येन्द्रिय यावदित्ययं शब्दोऽवधारणे वर्तते। जीवनमपि प्राणधारण भणितम्। सूत्र० 1 श्रु० 11 अ01 "जिइंदिओ वजू"आ० म०प्र०। वशी --