________________ जाव 1457- अमिधानराजेन्द्रः - भाग 4 जावजीवा साकल्ये, व्याप्तौ, वाचा परिमाणे, मर्यादायाम्, अवधारणे च। अल्प अव्या आ० चूल। उत्त०। (अा विशेषो 'जावजीवा' शब्दे द्रष्टव्यः) / जावइय त्रि० (यावत्क) यत्परिमाणे, पो०७ विव०। "अहवा जो जस्स जावइओ"। (जावइओ त्ति) यत्परिणामो यावान् स एव यावत्को मुहूर्तादिपरिणामः स तस्य तावत्कः पूजाकालो भवति। पञ्चा० 4 विव०। जावई स्त्री० (यावती) गुच्छात्मके वनस्पतिभेदे, प्रज्ञा० 1 पद जावं च णं अव्य० (यावच णम्) यावति काले, "जावंचणं ति''यावन्तं कालमित्यर्थः। भ०१श०८ उ० जावंतपु० (यावत्) भगवत्याः प्रथमशतकस्य षष्ठे उद्देशे, "जावंते ति" यावच्छशब्दोपलक्षितः षष्ठः, यावतो भदन्ताव काशान्तरासूर्य इत्यादिसूत्रश्चासौ। भ०१२०१ उ०। जावग पुं० (यापक) हेतुनेदे, (स्था०) यापयति वादिनः कालयापना करोति। यथा काचिदसती एकैकरूपकैणेकैकमुष्टा लिण्डं दातव्यमिति दत्तशिक्षस्य पत्युस्त द्विक्रयार्थमुजयिनी प्रेषणोपायेन विट् सेवायां कालयापनां कृतवतीति यापकः। उक्तं च - "उम्भामिया य महिला जावगहेउम्मि उट्टलिंडाई हृता इह वृद्धव्याख्यातम्-प्रतिवादिनं ज्ञात्वा तथा विशेषणबहुलो हेतुः कर्तव्यो यथा कालयापना भवति। ततोऽसौ नावगच्छाति प्रकृतमिति स चेहराः संभाव्यते, सचेतना वायवोऽपरप्रेरणे सति तिर्यगनियतत्वाभ्यां गतिमत्वात् गोशरीरवदिति। अयं हि हेतु विशेषण बहुलतया परस्य दुर धिगमत्वात् वादिनः कालयापनां करोति। स्वरूपमस्यानबवुध्यमानो हि परोनझटित्येवानैकान्तिकत्वादिददूषणोङ्गावनाय प्रवर्तितुं शक्कोल्यतो भवत्यस्माद्वादि नः कालयापनेति। अथ वा - योऽतीतिव्याप्तिकतया व्याप्तिसाधकप्रमाणान्तरसव्यपेक्षत्वान्न झटित्येव साध्ये प्रतीति करोति, अपि तु कालक्षेपेणेत्यसौ साध्यप्रतीति प्रति कालयापनाकारित्वात् यापकः, यथा क्षणिकं वस्त्विति पक्षे बौद्धस्य सत्वादिति हेतुने हि सत्वश्रवणादेव क्षणिकत्वं प्रत्येतिपरः, इत्यतो बौद्धाः सत्वं क्षणिकत्वेन व्याप्त मिति प्रसाधयितुमुपक्रमन्ते। तथा हिं- सत्वं नाम अर्थक्रियाकारित्वमेव, अन्यथा-वन्ध्यासु स्यापि सत्वप्रसङ्ग अर्थक्रिया तु नित्यस्यैक रूपत्वात्, न क्रमेण नापि योगपद्येन क्षणान्तरे अकर्तृत्वप्रसङ्गात्। इत्यतोऽर्थक्रियालक्षणं सत्वमक्षणिकान्निवर्तमानं क्षणिक एवावतिष्ठत इत्येवं क्षेपेण साध्य साधने कालयापनाकारित्वाद् यापकः सत्वलक्षणो हेतुरिति। स्था० 4 ठा०३ उ०। जावंताव अव्य०(यावत्तावत्) यावच तावच, द्वं०। बीजगणितप्रसिद्ध अव्यक्तमानानयनाय कल्प्ये प्रथमे राशी, वाचल। स्था० "जावंताव त्ति वा गुणकारो त्ति वा एगट्ट'' इति वचनात्। गुणकारस्तेन यत्संख्यानं तत्तथैवोच्यते तच प्रत्युत्पन्नामिति लोकरूढम्। अथवा-यावतः कुतोऽपि तावत एव गुणकाराद्यदृष्टिकादित्यर्थः। यत्र विवक्षितं संकलनादिकमानीयते तत यावत्तावत्संख्यानमिति। संख्यानभेदे, स्था० 10 ठा०। गणितभेदे, सूत्रा०२ श्रू०१ अ०। तत्रोदाहरणम् - "गच्छो वाञ्छाभ्यस्तो, वाञ्छयुतो गच्छसंगुणः कार्यः। द्विगुणीकृतवाच्छहते, वदन्ति संकलितमाचार्याः।।१।।" अत्रा किल गच्छो दश 10 ते च वाञ्छया यादृच्छिकगुणका रेणाष्टकेनाभ्यस्ता जाताऽशीतिः 80 ततो वाञ्छायुतास्ते अष्टाशीतिः 88 पुनर्गच्छन दशभिः संगुणिता अष्टौ शतान्यशीतत्वधिकानिजातानि, 880 ततो द्विगुणीकृतेन यादृच्छिकगुणकारेण षोडशभिर्भागे दृते तद्दशानां संकलितमिति 55 // इदं च पाटीगणितं श्रूयते। स्था० 10 ठा०। जावजीव अव्य० (यावज्जीव) यावदिति अयं शब्दोऽवधारणे वर्तते। (आ०म०) जीवनं जीवः, इति क्रियाशब्दः। आ०म०द्वि०। यावज्जीवो जीवनं प्राणधारणं यावजीवम्। "यावदवधारणे' ||2 / 1 / 8 / / इति (पाणि०) अव्ययीभावसमासः। आ०म०द्वि०। पा०। यावत् प्राणधारणमित्यर्थे, स्था०३ ठा०१ उ०। दर्शा पं०स०। "जावजीवं परिसहा उवसग्गा य संखया"। "यावज्जीवं" यावत् प्राणधारणम् / आचा०१ श्रु०म० 8 उ०। आजन्मेत्यर्थे च। "जावजीवदुद्धराई। आजन्माप्यनुद्धारणीयानि। प्रश्न०२ आश्र० द्वार। 'जावजीवं पि इम, वजइएयम्मिलोयम्मि (22) यावज्जीवम् आजन्मा पञ्चा० 10 विव०॥ "जावजीवं वंधणाय करिति / प्रश्न०३ आश्र० द्वार। जावजीवा स्त्री०यावज्जीव--अव्य०। (जावजीवाए त्ति) प्राकृतत्वात्। जीवन जीवः प्राणधारणं यावज्जीवो यावञ्जीवनं यावदित्यनेनाऽव्ययीभावसमासः। ततश्च यावजीवम् प्राणधारणं यावत् इत्यर्थ, पा०। "जावजीवाए अणिस्सिओ'' यावज्जीवं प्राणधारणं यावतु। पा०। आ०म० 'करेमि भंते! सामाइयं सव्वं सावज्जं जोगं पञ्चक्खामि जावजीवाए'' यावच्छब्दः परिमाणमर्यादावधारणवचनः। तत्र परिमाणेयावन्मम जीवनपरिमाणं तावत्प्रत्याख्यामिति। मर्यादायामयावज्जीवनमिति प्राणधारण मर्यादीकृत्य , अवधारणे यावजीवनमेव प्रत्याख्यामिः, न तस्मात् परत इत्यर्थः। जीवनं जीवेत्ययं क्रियाशब्दः परिगृह्यते तया। अथवा प्रत्याख्यानक्रिया परिगृहते यावजीवो यस्यां सा यावज्जीवा। आ० म०द्विा यावच्छब्दार्थमाह-- जावदयं परिमाणे, मज्जायाए ऽवधारणे चेइ। तावजीवं जीवण-गरिमाणं जत्तियम्मि त्ति ||3516|| जावजीवमिहाऽऽरेण, मरणमञ्जायओन उपरओ॥३५१७॥ इह यावत्' अयं शब्दस्विष्वर्थेषु वर्तते, तद्यथा-परिमाणे, मर्यादायाम, अवधारणे च इति। तत्रा परिमाणार्थ तावदाह-(जावजीवमिति) किमुक्त भवति? यावन्मे जीवनपरिमाणमिह भवायुष्कस्य परिमाणं तावन्तं कालं प्रत्याचक्षे इति। मर्यादार्थ-माह - "जावजीवं'' इत्यादि। अत्र यावज्जीवमिति। किमुक्तं भवति?- आरेण मरणमर्यादायाः अर्वाक् प्रत्याचक्षे, नपुनस्तत्कालं प्रत्याख्यानग्रहणकाल एव, किंतु मरणसीमा यावत्प्रत्या-ख्यामीति। अवधारणेऽपि - यावद् इहभवे जीवनं तावदेव प्रत्याचक्षे, न तु परतो, देवाद्यवस्थायामविरतत्वे प्रत्याख्यानभङ्गप्रसङ्गात्। परतो मुत्कलमिति। विधिरपि न कर्तव्यो, भोगार्शसादोषानुषङ्गादिति स्वयमेव द्रष्टध्यमिति।३५१६।३५१७। अत्राक्षेपपरिहारावाह - जावजीवं पत्ते, जावज्जीवाए लिंगवचासो। भावप्पच्चयओ वा, जा जावजीवया ताए।।३५१८।।