________________ धम्म 2681 - अभिधानराजेन्द्रः - भाग 4 धम्म त्तिपरिवेढियस्सणं परमपवित्तस्स सव्वकालमेव दुद्धरबंभचेरस्स धारणं वत्थपत्तसंजमोवयरणेसुं पिणिम्ममतया असणपाणाईणं तु चउव्विहेणेव राईभोयणचाओ उग्गमुप्याय-णेसणाईसु णं विसुद्धपिंडग्गहणं संजोयणाइपंचदोसविरहिएणं परमिएणं काले भिन्ने पंचसमितिविसोहणं तिगुत्तिगुत्तिया इरियाससमिइमाईओ भावणाओ अणसणाइतवोवहाणुट्ठाणं सामाइभिक्खूपडिमाओ विवित्ते दव्वाइअभिग्गहे, अहोणं भूमीसयणे केसलोए निप्पडिकम्मसरीरया सव्वकालमेव गुरुनिओगकरणं खुप्पिवासाइपरीसहाहियासणं दिव्वाइउव-सग्गाविजयलद्धावलद्धवित्तिया, किं बहुणा अचंतदुव्वहे भो वहियव्वे अवीसमंतेहिं चेव सिरिमहापुरिसछूढो अट्ठारससीलंगसहस्सभारे तरियव्वे य भो वाहाहि महाहिसमुद्दे अविसाईहिं वणं भो भक्खियव्वे णिरासाए वालुयाकवलोपरि सक्केयव्वं च भो णिसियसुतिक्खदारुणकरवालधाराए पाणचायणं भो सुहुयवहजालावलीभरियव्वे णं भो सुहुमपवणकोच्छलगे गमियव्वं च णं भो गंगापवाहपडिसोएणं तोलेयव्वं भो साहसतुलाए मंदरगिरिं जेयव्वे य णं भो एगागिएहिं चेव धीरताए सुदुज्जए चाउरंगे वले विधेयव्वा णं भो परोप्परविवरीयभमंतअट्ठचकोवरिं वामच्छिभिउडी उल्लिया गहेयव्वा णं भो सयलतिहुयणविजयाणिं णिम्मलजसकित्तीजयपभागा, ता भो भो जणा! "एयाओ धम्माणु-ट्ठाणाउ सुदुक्करं णत्थि किंचि मन्नंति। / बुझंति नामभारा, ते चिय बुझंति धीसमंतेहिं / / सीलभरो अइगुरुओ, जावजीवमविस्सामो। ता उज्झिऊण पेम्म, घरसारं पुत्तदवेण / / माईयं णीसंगा, अविसाई पयरहसव्वुत्तमं धम्म। णो धम्मस्स भडुक्का-उक्कंचण वंचणा य ववहारो॥ निद्धम्मो भो धम्मो, मायादीसल्लरहिओ य। भूएसु जंगमंतं, तेसु वि पंचिंदियत्तमुक्कोसं / / तेसु वि चिय माणुसत्तं, मणुयत्ते आरिए देसे। देसे कुलं पहाणं, कुले पहाणेइ जाइमुक्कोसा / / तीए रूवसमुद्दे, रूवे य बलं पहाणवरं / होइ बले वि य जीवं, जीए य पहाणयं तु विन्नाणं // विन्नाणे सम्मत्तं, सम्मत्ते सीलसंपत्ती। सीले खाइयभावो, खाइयभावे य केवलं नाणं / / केवलिए पडिपुन्ने, पत्ते अयरामरो मोक्खो। ण य संसारम्मि सुहं, जाइजरामरणदुक्खगहियस्स। जीवस्स अस्थि जम्हा, तम्हा मोक्खोववाए उ।। आहिंडिऊण सुइरं, अणंतत्तो हु जोणिलक्खेसु / तस्साहणसामग्गी, पत्ता भो भो बहू इणिह।। तो एत्थ जंण पत्तं, तदत्थ भो उज्जम कुणह तुरियं / विवुहजणणिंदियमिणं, उज्जह संसारअणुबंधं / / लहिउं भो धम्मसुई, अणेगभवकोडिलक्खेसु / विउलद्धं जइ णाणुट्ठह, सम्म ता णवरि बुल्लह होही।। महा०२ चू० तथा चपञ्चसूत्रेजायाए धम्मगुणपडिवत्तिसद्धाए भाविज्जा एएसिं सरूवं पयइसुंदरत्तं अणुगामित्तं परोवयारित्तं परमत्थहेउत्तं, तहा दुरणुवरत्तं भंगे दारुणतं महामोहजणगत्तं भूओ दुल्लहत्तं ति, एवं जहा-सत्तीए उचियविहाणेणं अचंतभावसारं पडिवज्जिज्जा / तं जहा-थूलगपाणाइवायविरमणं,थूलगमुसावायविरमणं,थूलगअदत्तादाणविरमणं, थूलगमेहुणविरमणं, थूलगपरिग्गहविरमणमिच्चाइ पडिवजिऊण पालणे जइज्जा सयाणागाहगे सिआ सयाणाभावगे सिआ सयाणापरतंते सिआ आणा हि मोहविसपरममंतो जलं रोसाइजलणस्स कम्मवाहितिगिच्छासत्थं कप्पपायवो सिवफलस्स वञ्जिज्जा अधम्ममित्तजोगं चिंतिजाऽभिणवपाविए गुणे अणाइभवसंगए अ अगुणे उदग्गसहकारित्तं अधम्ममित्ताणं उभयलोगगरहिअत्तं असुहजोगपरंपरं च, परिहरिज्जा सम्मं लोगविरुद्धे करुणापरे जणाणं न खिंसाविजा धम्म संकि-लेसो खुएसा परमबोहिवीअमवोहिफलमप्पणो त्ति, एवमालोएज्जा न खलु इत्तो परो अणत्थो अंधत्तमेयं संसाराडवीए जगमणिट्ठावायाणं अइदारुणं सरूवेणं असुहाणुबंधमचत्थं सेविज्ज धम्ममित्ते विहाणेणं अंधो विवाणुकट्टए वाहिए विव विज्जे दरिदो विव ईसरे भीओ विव महानायगे नइओ सुंदरमन्नंति बहुमाणजुत्ते सिआ आणाकंखी आणापडिच्छगे आणाअविरहगे आणानिप्फायगे त्ति, पडिवण्णधम्मगुणारिहं च वट्टिज्जा गिहिसमुचिएसु गिहिसमायारेसु परिसुद्धाणुट्ठाणे परिसुद्धमकिरिए परिसुद्धवइकिरिए परिसुद्धकायकिरिए वज्जिज्जा अणेगोवघायकारगं गरहिणिज्जं बहुकिलेसं आयइविराहगं समारंभ, न चिंतिज्जा परपीडं, न भाविजा दीणयं, न गच्छिज्जा हरिसं, न सेविज्जा वितहाभिनिवेसं, उचिअमणपवत्तगे सिआ, न भासिज्जा अलियं, न फरुसं न पेसुन्नं नानिबद्धं, हिअमि अभासगे सिआ, एवं न हिंसिज्जा भूआणि, न गिहिज्ज अदत्तं, न निरिक्खिज्ज परदारं, न कुज्जा अणत्थदंडं, सुहकायजोगे सिआ, तहा लाहोचिअदाणे लाहोचिअभोगे लाहोचिअपरिवारे लाहोचि