SearchBrowseAboutContactDonate
Page Preview
Page 1358
Loading...
Download File
Download File
Page Text
________________ धम्म 2680 - अभिधानराजेन्द्रः - भाग 4 धम्म धानां गृहस्थानां साध्वाभासानामपि कथितमपि उक्तं वक्ष्यमाणं निरर्थक भवति, ब्रह्मदत्तोदायिनृपमारकाऽऽदिवत् / / 6 / / किं पुत्तेहिं पियाहि य, अत्थेण वि पिंडिएण बहुएणं / जो मरणदेसकाले, न होइ आलंबणं किंचि // 10|| पुत्रैरङ्ग जैः किं न किञ्चित्, पितृभिर्वा किमर्थेनापि पिण्डितेन मीलितेन बहुकेन प्रभूतेन किं नन्दमम्मणादिनेव योऽङ्गजाऽऽदिकलापः मरणदेशकाले मरणप्रस्तावे न भवति आलम्बनमाधाररूपं किञ्चिदिति / / 10 / / पुत्ता चयंति मित्ता, चयंति मज्जा विणंऽमयं चयइ। तं मरणदेसकाले, न चयइ सुविअज्जिओ धम्मो / / 11 / / मातापितरं पुत्रास्त्यजन्ति, मित्रं मित्रास्त्यजन्ति, सहजमित्र पूर्वमित्रवत्, भार्याऽपि इमं प्रत्यक्ष जीवन्तमित्यर्थः, मृतं वा स्वकान्तं त्यजति / यद्वा भार्या, णमिति वाक्यालङ्कारे, आर्षत्वादकारविश्लेषे, (अमयमिति) अमृतं जीवन्तं त्यजति, जीवन्तमेव स्वकान्तं मुक्त्वाऽन्यत्पुरुषान्तरं भर्तृत्वेन प्रतिपद्यते, वनमालावत् / यस्मिन् प्रस्तावे ते पुत्राऽऽदयः त्यजन्ति (तमिति) तस्मिन् प्रस्तावे मरणदेशकाले च न त्यजति (सुइ ति) जिनाऽऽज्ञापूर्वकदृढभावेन (वित्ति) विशेषेण निरन्तरकरणेनार्जितः धर्मः श्रुतचारित्ररूप इति // 11 // अथ गाथाचतुष्टयेन धर्ममाहात्म्यं वर्णयतीत्याहधम्मो ताणं धम्मो,सरणं धम्मो गई पइट्ठा य / धम्मेण सुचरिएण य, गम्मइ अजरामरं ठाणं / / 12 / / धर्मः सम्यग्ज्ञानदर्शनचरणाऽऽत्मकः त्राणमनर्थप्रतिहननमर्थसंपादनं च तद्धेतुत्वात्, धर्मः शरणं, रागाऽऽदिभयभीरुकजनपरिरक्षणं,धम्मो गम्यते,दुःस्थितैः सुस्थितार्थमाश्रीयत इति गतिः धर्मः प्रतिष्ठान संसारगर्तापतत्प्राणिवर्गस्याऽऽधारः,धर्मेणि सुचरिते न सुष्वासेवितेन, चशब्दादनुमोदनेन, साहाय्यदानाऽऽदिना गम्यते, अवश्य प्राप्यते, अजरामरं स्थानं मोक्षलक्षणमित्यर्थः, देवकुमारवत्।।१२।। पीइकरो वन्नकरो, भासकरो जसकरो रइकरो य। अभयकरो निवुइकरो, परत्त वी अजिओ धम्मो / / 13 / / प्रीतिकरः परमप्रीत्युत्पादकः, वर्णकर एकदिग्व्यापी कीर्तिकरः, यद्वा वपुषि गौरवत्वाऽऽदिवर्णकरः / यद्वा क्षुराऽऽत्मकज्ञानकरः, भास्करः कान्तिकरः, यद्वा भाषाकरः वचनपटुत्वमाधुर्याऽऽदिगुणकर इत्यर्थः / यशःकरः सर्वदिग्व्यापिकीर्तिकरः, चशब्दात् श्लाघाशब्दकरः, तत्र श्लाघा तत्स्थान एव साधुवादः / अभयकरो निर्भयकरः। निर्वृतिकरः सर्वकर्मक्षयभावकरः / (परत वि अजिओ त्ति) परस्त्र द्वितीये जीवानां परलोके द्वितीय इत्यर्थः धर्मः / / 13 // अमरवरेसु अणोदम-रूवं भोगोवभोगरिद्धी य। विन्नाण नाणमेव य, लब्भइ सुकरण धम्मेण // 14 // अमरवरेषु महामहर्द्धिकदेवेषु अनुपमरूपं भोगोपभोगकृवयं विज्ञानं ज्ञानमेव च लभ्यते, सुकृतेन धर्मेण प्रदेशीराजमेघकुमारधन्यागारा ऽऽनन्दादिनेव। तत्र भोगाः गन्धरसस्पर्शाः, उपभोगाः शब्दरूपविषयाः, यद्वा-सकृद्धोगा उपभोगाः, ते चान्नपाननुलेपनाऽऽदिरूपाः ऋद्धयो देवदेव्यादिपरिवारभूताः, विज्ञानमनेकप्रकार-रूपाऽऽदिकरणं, ज्ञानं नतिश्रुतावधिरूपम्। यद्वा-देवेषु रूपाऽऽदयः प्राप्यन्ते, इह च (विन्नाण त्ति) केवलज्ञान (नाणं ति) ज्ञानचतुष्कं त्रिकं द्विक चेति / / 14 / / देविंदचक्कवट्टि-त्तणाइँ रज्जाइँ इच्छिया भोगा। एयाइँ धम्मलाभो, फलाइँ जं चावि निव्वाणं / / 15 / / देवेन्द्रचक्रवर्तित्वानि राज्यानि गजाश्वरथपदातिभाण्डागारकोष्ठागारवप्रलक्षणानि, यद्वा-स्वाम्यमात्य 2 जनपद 3 दुर्ग 4 बल 5 शस्त्र ६मित्राणि 7, ईप्सिता भोगाः / एतानि धर्मलाभात् फलानि भवन्ति, यच्चापि निर्वाणमिति / / 15 / / तं०। तथा च महानिशीथेधम्मे य णमिट्टे पिए कंते परमत्थसुही सयणजणमित्तबंधूपरिवग्गो धम्मे य णं दिविकरे धम्मे य णं पुट्टिकरे धम्मे य णं बलकरे धम्मे य णं उच्छाहगरे धम्मे य णं निम्मलजसकित्तिपसाइगे धम्मे य णं माहप्पजणगे धम्मे य णं सुछ सोक्खपरंपरादायगे, से य णं सेवणिज्जे, से य णं आराहणिज्जे, से य णं पोसणिज्जे, से य णं पालणिज्जे, से य णं कारणिज्जे, से य णं चरणिज्जे, से य णं अणुट्ठिज्जे, से य णं उवइसणिज्जे, से य णं कहणिज्जे, से य णं भणणिज्जे, से य णं पण्णवणिज्जे, से य णं कारवणिज्जे, सेयणं धुवे सासए अक्खए अचए सयलसोक्खनिही धम्मे, से य णं अलज्जणिज्जे से य णं अउलवलवीरिए पुरिससतपरक्कमे संजुए पवरवरे इडे पिए कं ते दइए सयलसोक्खदालिद्दसंतावुद्देवग-अयसदुक्खणलं भजरामरणाइअसेसभयनिन्नासगे अणण्णसरिससहाए तेलोक्केक्कसामिसाले, ता अलं सुहीसयणजणमित्तबंधुगणधणधण्णसुवन्नहिरण्णरयणोहनिही कोससंवयाइसक्कवाविविजुलयाऽऽडोवचंचलाए सुमुणिंदजालपरिसाए खण्णदिट्ठणभंगुराए अधुवाए असासयाए संसारवुट्टिकारगाए निरयावयारहेउभूयाए सुगइमग्गविग्घदायगाए अणंतदुक्खपयायगाए रिद्धीए सुदुलहा हुवे लाभा धम्मस्स साहणी सम्मदसणनाणचरित्ताराहिणी निरुवयाइसामग्गी अणवरयमहन्निसाणसमएहिणं खंडखंडेहिं तु परिसडइ, आदडघोरनिट्टुरा अचंडा जरासणिसण्णिवायसंचुण्णिए सहजज्जरभंडणे इव अकिंचिकरे मवइ, उदिहाणुदियहेण इमे तणुकिसलयदलगपरिसंठियं जलविंदुमिवाकंडे निमिसभंतरेण बलिकुंडलइजीविए अविढत्तपरलोगपत्थयणाणं तु निष्फले चेव मणुयजम्मे तो भो ण खमे तणुतणुयतरे वि ईसिं पियमाए, जओ णं एत्थ खलु सव्वकालमेव समसत्तुमित्त-भावेहिं भवियव्वं, अप्पमत्तेहिं च पंचमहव्वयं घारेयव्वं / तं जहाकसिणपाणइवायविरती, अणलीयमासित्तं, दंतसोहणमित्तस्स वि अदिन्नररावज्जणं मणोवयकायजोगेहिं तुअखंडियअविराहियण
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy