________________ धम्म 2677- अभिधानराजेन्द्रः - भाग 4 धम्म - - तस्स वसं जे गया पाणी स्याऽनन्तमपि कालं संसारे पर्यटनमभिहितमिति / किं च हुरित्यवजाणंति जह भोगिड्डि-संपयासव्वमेव धम्मफलं। धारणे। नैवाऽतिक्रान्ता रात्रय उपनमन्ति पुनकिन्ते / न ह्यतिक्रान्तो तह वि दढमूलहियए, यौवनाऽऽदिकालः पुनरावर्त्तत इति भावः / तथाहि- "भवकोटिपावं काऊण दोग्गई जंति॥ भिरसुलभं. मानुष्यं प्राप्य कः प्रमादो मे। न च गतमायुर्भूयः, प्रत्येत्यपि वच्चइ खणेण जीवो, पंतानिलधाउसिंभखोभेहिं। देवराजस्य"॥११॥ नो नैव संसारे सुलभं सुप्रापं संयमप्रधानं जीवितम् / यदि वा-जीवितमायुम्त्रुटितं सत् तदेव संधातुं न शक्यत इति वृत्तार्थः / उज्जमह मा विसीयह,तरतमजोगो इमो दुलहो / / सूत्र०१ श्रु०२ अ०१ उ०) पंचिंदियत्तणं माणुसत्तणं आरिए जणे सुकुलं। अथ शतवर्षायुष्कस्य जीवस्यान्यस्यापि धर्मोपदेशं ददातिसाहुसमागमसुणणा,सद्दहणा भोगपध्वजा। जो वाससयं जीवइ, सुही भोगे य मुंजई। सूलअहिविसविसूइय-पाणियसस्थग्गिसंभमेहिं च। तस्स वि सेवि उं सेओ, धम्मो य जिणदेसिओ।।२२|| देहतरसंकमणं, करेइ जीवो मुहुत्तेण / / यो जीवो वर्षशतं जीवति, प्राणान् धरतीत्यर्थः / च पुनः सुखी भोगान् जावाउसावसेस,जाव यथोवो वि अस्थि ववसाओ। भुनक्ति, तस्यापि जीवस्य सेवितुं सदा कर्तुं श्रेयो मङ्गलं धर्मो ताव करेज्जऽप्पहियं, मा तप्पिह हा पुणो एत्थ।। दुर्गतिपतञ्जीवाधारः, जिनदेशितः केवलिना भाषितः॥२२॥ सुरधणुविज्जूखणदि-ट्ठनट्ठसंझाणुरागसिमिणसमं। किं पुण सपच्चवाए, जो नरो निच्चदुक्खिओ। देहं इंति सुविपुलसं-मयं भंडवजं भरिउं! सुट्टयरं तेण कायव्यो, धम्मो य जिणदेसिओ // 23 // इय जाव ण चुक्कसि ए-रिसस्स खणभंगुरस्स देहस्स। किं पुनः सप्रत्यपाये संकटे आयुषि काले वा सति इति शेषः / यो नरो उग्ग कटुं घोरं, चरसु तवं नत्थि परिवाडी / / नित्यदुःखितः सदा दुःखाऽऽकुलो भवेत् तेन दुःखितजीवेन जिनदेशितो वाससहस्सं पिजई, काऊणं संजमं सुविउलं पि। धर्मः सुष्टुतरं विशेषतः कर्तव्यो नन्दिषणपूर्वभव-ब्राह्मणवदिति॥२२॥ अंते किलिट्ठभावो, न विसुज्झइ कंडरीय व्व / / महा०६ अ०|| नंदमाणो चरे धम्म, वरं मे लट्टतरं भवे / (17) ते धन्ना जे धम्म, चरिउं जिणदेसियं पयत्तेणं / अनंदमाणो वि चरे, मा मे पावतरं भवे / / 24 // गिहिपासबंधणाओ, उम्मुक्का सव्वभावेणं / / द०प०। नन्दमानः सौख्यं भुञ्जन धर्मं जिनोक्त चरेत्, कुर्यादित्यर्थः, किंभूतं धर्ममुपदिशन भगवानादितीर्थकरो भरततिरस्काराऽऽगत-संवेगान् धर्मम्? वरं श्रेष्ठ शिवप्रापकत्वात्, कया भावनया धर्म कुर्यादित्याहस्वपुत्रानुद्दिश्येदमाह। यदि वा सुरासुरनरोरगतिरश्चः समुद्दिश्य प्रोवाच मे ममात्र भवे परभवे च लष्टतरपतिकल्याणं भवेदिति भावनयेति / अनन्दमानोऽपि सौख्यमभुञ्जन्नपि धर्मं कुर्यात्. कया भावनयेत्याहयथासंवुज्झह किं न दुज्झह, मे मम पापतरं मा भवतु ममातिपापं मा भवतु, एकं तावदह पापफलं भुनज्मि, पुनर्धकिरणे मा भवतु मेऽतिपापमिति भावनयेति // 24 // संबोही खलु पेच्च दुल्लहा। किञ्चणो हूवणमंति राइओ, न वि जाई कुलं वा वि, विजा नावि सुसिक्खिया। नो सुलभं पुणरवि जीवियं ||1|| तारेइ नरं व नारिं वा, सव्वं पुन्नेहिं वडई // 25|| सं बुध्यध्वं यूयं ज्ञानदर्शनचारित्रलक्षणे धर्मे बोध कुरुत / यतः नरं पुरुष, वाशब्दाद्वालाऽऽदिभेदभिन्नं, नारी स्वियं, वाशब्दा-त्क्लीव, पुनरेवंभूतोऽवसरो दुरापः / तथाहि-- मानुषं जन्म, तत्राऽपि कर्मभूमिः जातिर्भातृपक्षः ब्राहाणादिका जातिर्वा, कुलं पितृपक्षः उग्रभोगादिकं कुलं पुनरार्यदशः, सुकुलोत्पत्तिः, सर्वेन्द्रियपाटवं, श्रवणश्रद्धाऽऽदिप्राप्ती सत्यां वा, विद्या वा सुक्षिता वा सदभ्यस्ता वा, नापीति नैव तारयति स्वसंवित्त्यवष्टाभेनाह-किं न बुध्यध्वमित्यवश्यमेवंविधसामस्यावाप्ती भवाब्धितीरं प्रापयति सर्वं स्वर्गापवर्गाऽऽदिसौख्यं पुण्यैः संविग्रसाधुदासत्यां सकर्णेन तुच्छान् भोगान् परित्यज्य सद्धर्मबोधो विधेय इति भावः / नाऽऽदिभिर्वद्धत प्राप्यते इत्यर्थः / अत्राऽन्यत्राऽपि चकारवकाराऽऽतथाहि दिशब्दा यथायोगं पूरणसमुच्चयाऽऽदिकेऽर्थे ज्ञातव्या इति // 25 // 'निर्वाणाऽऽदिसुखप्रदे नरभवे जैनेन्द्रधर्मान्विते, पुन्नेहिं हीयमाणेहिं, पुरिसागारो वि हायई। लब्ध स्वल्पमचारु कामजसुखं नो सेवितुयुज्यते। पुन्नेहिं वड्डमाणेहिं, पुरिसायारो वि वड्डई // 26|| वैडूर्याऽदिमहोपलौघनिचिते प्राप्तेऽपि रत्नाकरे, पुण्यैरनपानवस्त्रपीठफलकौषधाऽऽदिभिःसाधुदानाऽऽदिभिरुपालातुं स्वल्पमदीप्ति काचशकलं किं चोचितं सांप्रतम् // 1|| र्जितशुभफलः हीयमानैः क्षयं गच्छद्भिः पुरुषकारः पुरुषाभिमानः, अकृतधर्मचरणानां तु प्राणिनां संबोधिः सम्यकदर्शनज्ञान-चारित्राऽ- अपिशब्दादन्यदपि यशःकीर्तिस्फीतिलक्ष्म्यादिक हीयते, शनैः क्षयं वाप्तिलक्षणा प्रेत्य परलोकगताना, खलुशब्दस्याऽवधारणार्थत्वात् यातीत्यर्थः पुण्यैर्वर्द्धमानैः पुरुषकारोऽपि वर्द्धते॥२६॥ सुदुर्लभैवं / तथाहि- विषयप्रमादवशात् सकृत् धर्माऽऽचरणाद् भ्रष्ट- पुणाइं खलु आउसो ! किचाई करिणिज्जाइं पीइकराई