________________ धम्म 2670- अभिधानराजेन्द्रः - भाग 4 प्रवाहोऽविच्छेद इत्यनान्तरम् / स विद्यते यस्य द्वयस्य तदिदमनुबन्धि तस्मिन् पुष्टिशुद्धिद्वयेऽस्मिन् प्रत्यक्षीकृते सति क्रमेणाऽऽनुपूा पुण्योपचयपापक्षयाभ्यां प्रवर्द्धमानाभ्यां तस्मिन् जन्मनि भवान्तरेषु वा प्रकृष्यमाणवीर्यस्य जीवस्य मुक्तिः परा तात्त्विकी सर्वकर्मक्षयलक्षणा ज्ञेयेति // 4 // कथं पुनरिदमनुबन्धिद्वयं न भवतीत्याहन प्राणिधानाऽऽद्याशय-संविद्वयतिरेकतोऽनुबन्धि तत्। भिन्नग्रन्थेनिर्मल-बोधवतः स्यादितं च परा।।५।। (नेत्यादि) (प्राणिधानाऽऽद्याशयसंविद्व्यतिरेकत इति) प्रणिधानाऽऽदयश्च ते आशयाश्च वक्ष्यमाणाः पञ्चाध्यवसायस्थानविशेषास्तेषां संवित्संवित्तिः संवेदनमनुभवस्तस्याव्यतिरेकोऽभावस्तस्मात्तदाशयसंविदव्यतिरेकेणैतद्वयं पुष्टिशुद्धिरूपं नानुबन्धि भवति, तस्मादेतदद्वयमनुबन्धिक कामेन प्रणिधानाऽऽदिषु यतितव्यम् / इयं च कस्येत्याह-भिन्नग्रन्थेरपूर्वकरणबलेन कृतग्रन्थिभेदस्य तत्प्रभावादेव निर्मलबोधवतो विमलबोधसंपन्नस्य स्याद्भवे दियं च प्रस्तुता प्रणिधानाऽऽद्याशयसंवित् परा प्रधाना / / 5 / / प्रणिधानाऽऽदिराशय उक्तस्तमेव संख्याविशिष्ट नामग्राहमाहप्रणिधिप्रवृत्तिविघ्नन-यसिद्धिविनियोगभेदतः प्रायः। धर्मज्ञैराख्यातः, शुभाऽऽशयः पञ्चधाऽत्र विधौ / / 6 / / प्रणिधिश्च प्रवृत्तिश्च विघ्नजयश्च सिद्धिश्च विनियोगश्च एत एव भेदास्तानाश्रित्य कर्मणिल्यबलोपे पशमी / प्रणिधिप्रवृत्तिविधनजयसिद्धिविनियोगभेदतः (प्राय इति) प्राचुर्येण शारत्रेषु धम्मधर्मवदिभिराख्यातः कथितःशुभाऽऽशयः शुभपरिणामः पञ्चधा पञ्चप्रकारः। अत्र प्रक्रमे विधौ कर्त्तव्योपदेशे प्रतिपादिताऽऽशयपञ्चकव्यतिरेकण। पुष्टिशुद्धिलक्षण द्वयमनुबन्धि न भवतीति॥६॥ तत्र प्रणिधानलक्षणमाहप्रणिधानं तत्समये, स्थितिमत्तदधः कृपानुगं चैव। निरवद्यवस्तुविषयं, परार्थनिष्पत्तिसारंच!|७|| (प्रणिधानमित्यादि) प्रणिधानं विशेष्यं, शेषपदानि विशेषणानि / तत्समये प्रतिपन्न विवक्षितधर्मस्थानमर्यादायां स्थितिमतप्रतिष्ठितमविचलितस्वभावं तदधः कृपानुग चैव स्वप्रतिपन्नधर्मस्थानरयाधोsधस्ताद्ये वर्तन्ते जीवा न तावती धर्मपदवीमाराधयन्ति, तेषु कृपया कराणया अनुरागमनुगतं तेषु करुणापरम्। न तु गुणहीनत्वात्तेपु द्वेषसमन्वितं निरवद्यवस्तुविषय, निरवद्य सावधपरिहारेण यद्वस्तु धर्मगतं तद्विषयो यस्य परार्थनिष्पत्तिसारंच परोपकारनिष्पत्तिप्रधानं चैवरवरूप प्रणिधानमवसेयम् // 7 // इदानी प्रवृत्तिमाहतत्रैव तु प्रवृत्तिः,शुभसारोपायसद्गतात्यन्तम्। अधिकृतयत्नातिशया-दौत्सुक्यविवर्जिता चैव // 8|| (तत्रैवेत्यादि) तत्रैव तु विवक्षितप्रतिपन्नधर्मस्थाने प्रवृत्तिरेवस्वरूपा भवति। सा च न क्रियारूपा किं त्वाशयरूपा, शुभसारोपायसंगताऽत्वन्तं बाह्यक्रियाद्वारेण विशेषणं सर्वं योजनीयम् / शुभः सुन्दरः सारः प्रकृष्टो नैपुण्यान्वितो य उपायस्तेन संगता युक्ता, अधिकृते धर्मरथाने यत्नातिशयः प्रयत्नाऽऽशयस्तरमात् सा संपद्यते, औत्सुक्यविवर्जिता चैव औत्सुक्यं त्वराभिलाषातिरेकस्तेन विवर्जिता विरहिता प्रयत्नातिशयमेव विधत्ते न त्वौत्सुक्यमिति भावः / / 8 / / अधुना विघ्नजयमाह-- विघ्नजयस्त्रिविधः खलु, विज्ञेयो हीनमध्यमोत्कृष्टः। मार्ग इह कण्टकज्वर-मोहजयसमः प्रवृत्तिफलः ||6|| (विघ्नजयविविधः खलु विज्ञेय इति) विघ्नस्य धर्मान्तरायस्य जयः पराभवो निराकरणं स त्रिविधस्तिस्रो विधा अस्येति त्रिविधस्त्रिभेदः / खलुशब्दो वाक्यालङ्कारे। त्रैविध्यमेवाऽऽहहीनमध्यमोत्कृष्टः हीनमध्यमाभ्यां सहित उत्कृष्ट एको हीनो विघ्नजयोऽपरो मध्यमोऽपरस्तूत्कृष्ट इति। त्रैविध्यमेव निदर्शनेन साधर्म्यगर्भमाहमार्ग इह कण्टकज्वरमोहजयसम इति। मार्गे प्रवृत्तस्य पुंसः कण्टकविघ्नजयसमो ज्वरविघ्नजयसमोमोहविघ्नजयसमः। इदमत्र तात्पर्यम्-यथा नाम कस्यचित्पुरुषस्य प्रयोजनवशान्मार्गप्रवृत्तस्य कण्टकाऽऽकीर्णमार्गावतीर्णस्य कण्टकविघ्नो विशिष्टगमनविघातहेतुर्भवति / तद्रहिते तु पथि प्रवृत्तस्य गमनं निराकुलं संजायते / एवं कण्टकविघ्नजयसमः प्रथमो विघ्नजयः। कण्टकाश्चैह सर्वे एव प्रतिकूलाः शीतोष्णाऽऽदयो धर्मस्थानविघ्नहेतवस्तैरभिद्रुतस्य धार्थिनोऽपि निराकुलप्रवृत्त्यसिद्धेः। आशयभेदश्वायं बाह्यकण्टकविघ्नजयेनोपलक्ष्यते / तथा-तस्यैव ज्वरवेदनाऽभिभूतशरीरस्य विह्वलपादन्यासस्य निराकुलं गमनं चिकीर्षोरपि, कर्तुमशक्नुवतः कण्टकविघ्नादभ्यधिको ज्वरविघ्नस्तज्जयस्तु विशिष्टगमनप्रवृत्तिहेतुर्निराकुलशरीरत्वेन परिदृश्यते / इहापि ज्वरकल्पाः शारीरा एव रोगाः परिगृह्यन्ते / तदभिभूतस्य विशिष्टधर्मस्थानाऽऽराधनाऽक्षमत्वात्। ज्वरकल्पशारीरदुःखविघ्नजयस्तु सम्यग्धर्मस्थानाऽऽराधनाय प्रभवति / तस्येवाध्वनि जिगमिषोः पुरुषस्य दिग्मोहकल्पो मोहविघ्नस्तेनाभिभूतस्य पुनः पुनः प्रेर्यमाणस्याप्यध्वनीनैर्न गमनोत्साहः कथञ्चित् प्रादुर्भवति। मोहविघ्नजयस्तु स्वयमेव मार्गसम्यक्परिज्ञानात्परैश्वोच्यमानमार्गश्रद्धानान्मन्दोत्साहतापरित्यागेन गमनप्रवृत्तिहेतुर्भवति / इहापि दिइमोहगमनविघ्नकल्पो मिथ्यात्वाऽऽदिजनितो मनोविभ्रमः परिग्रह्यते। तज्जयस्तु मिथ्यात्वाऽऽदिदोषनिराकरणद्वारेण / मनोविभ्रमापसारकत्वेन प्रस्तुतधर्ममार्गेऽनवरतप्रयाणकप्रवृत्या गमनाय संपद्यते। एवं कण्टकज्वरमोहविघ्नजयसमस्त्रिविधी विघ्नक्षय उक्तः। स एव विशिष्यतेप्रवृत्तिफलः प्रवृत्तिधर्मस्थानविषया फलमस्याऽऽशयविशेषस्य विघ्नजयसंज्ञितस्येति प्रवृत्तिफलः / / 6 / / एवं तृतीयमाशयभेदं प्रतिपाद्यं सिद्धिरूपमाशयमाहसिद्धिस्तत्तद्धर्म-स्थानावाप्तिरिह तात्त्विकी ज्ञेया। अधिके विनयाऽऽदियुता, हीने च दयाऽऽदिगुणसारा॥१०॥ (सिद्धिरित्यादि) सिद्धिर्नामाऽऽशयभेदः, सा च स्वरूपतः कीदृशी? तत्तद्धर्मस्थानावाप्तिरिह तात्त्विकी ज्ञेया तस्य तस्य विवक्षितस्य धर्मस्थानरयाऽहिंसाऽऽदेवाप्तिः सिद्धिरुच्यते। साचतात्त्विकादंच विशेषणं तत्तद्धर्मस्थानावाप्रतात्विकत्वपरिहारार्थम् / न ह्यतात्त्विकी सा सिद्धिर्भवितुर्महति / सा च सिद्धिरधिके पुरुषविशेषे सूत्रार्थोभयवेदिन्यभ्यस्तभावनामार्गे तीर्थकल्पे गुरो विनयाऽऽदियुत्ता विनयवैयावृत्त्यबहुमानाऽऽदिसमन्विता हीने च स्वप्रतिपन्नधर्मस्थानापेक्षया हीनगुणे निर्गुणे वा.