________________ धण्णंतरि 2660 - अभिधानराजेन्द्रः - भाग 4 धण्णय पुरा समुद्रमथने, समुत्तस्थौ महोदधेः / / 1 / / " इत्युक्ते स्वर्गवैद्यभेदे, दिवोदासे काशिराजे, विक्रमाऽऽदित्यसभासदेपण्डितभेदे, "धन्वन्तरिक्षपणकामरसिंहशड् कुवेतालभट्ट' इत्यादि। वाच०। वैद्यकशास्त्रप्रणेतरि स्वनामख्याते योगिनि, 'जोगीव जहा महावेजो।" योगी धन्वन्तरिः, तेन च विभङ्ग ज्ञानबलेनाऽऽगामिनि काले प्राचुर्येण रोगसंभवं दृष्ट्वाऽष्टाङ्गाऽऽयुर्वेदरूपं वैद्यकशास्त्रं चक्रे। बृ०१ उ०२ प्रका विजयपुरराजस्य कनकरथस्य स्वनामख्याते वैद्य, तत्कथा विपाकश्रुतस्याष्टमेऽध्ययने इति। स्था० 10 ठा०। (सा च 'उउंबरदत्त' शब्दे द्वितीयभागे 683 पृष्ठ दृश्या) जमदग्निपरीक्षार्थं मनुष्यलोकमुपागते देवलोकस्थे स्वनामख्याते तापसे, "इतश्च जैनमाहेशावभूता द्वौ सुरौ दिवि। स्वं स्व धर्म प्रशंसन्ता-वूचतुः साधु तापसी / / 1 / / " आ०का आ०चू० "इतो य दो देवा वेसानरो सड्ढोधणंतरी तावसभत्तो।'' इति। आ०म०१ अ०२ खण्ड। द्वारावतीवास्तव्ये कृष्णवासुदेवस्य स्वनामख्याते वैद्ये, आ०का ''बारवई वेअरणी, धन्नतरि भविअ अभविए विज्जे। कहणा य पुच्छिअम्भी, गइनिइसे असंबाही" ||1|| आ०क०। "नगरी द्वारवत्यासीदुपकण्ठं पयोनिधे। भोगावतीव पातालादागता मापुरेक्षया // 1 // रत्नान्यतो गृहीत्वैव सर्वरत्नमयी कृता। पुरीयं वेधसाऽथोऽभूदब्धेरेवाब्धिरेष सः।।२।। नाम्ना कृतो नृपस्तत्र, चरित्रैर्धवलः पुनः। अहिमांशुः प्रतापेन, हिमांशुश्च प्रसत्तितः।।३।। विद्येते तत्र वैद्यौ द्वौ, वैद्यविद्याविशारदो। भव्यो वैतरणीनामा,धन्वन्तरिरभव्यकः॥४॥ चिकित्सां ग्लानसाधूना, भव्यः प्रासुकभेषजैः / विदधाति प्रदत्ते च, स्युश्चेत्तानि स्ववेश्मनि।।५।। अभव्यो ग्लानसाधूनामाख्यत्सावद्यभैषजम्। प्रासुकं ब्रूहि नः किञ्चिदित्युक्ते साधुभिः पुनः।।६।। सऊचे न मयाऽधीत, वैद्यकं भवतां कृते। एवं तौ द्वौ महारम्भा, चिकित्सा कुरुतः पुरि॥७॥ प्रभुं कृष्णोऽन्यदाऽप्राक्षी-द्वैद्ययोः क्वाऽनयोर्गतिः?। जीवाशौषधिदानेन, जीवहिंसाविधायिनो बा८॥ स्वाम्यूचे सप्तमी पृथ्वी,पापो धन्वन्तरिर्गमी। भव्यो वैतरणीजीवो, गङ्गाविन्ध्यान्तरे हरिः / / 6 / / स च तत्र वयः प्राप्तो, भावी यूथपतिः स्वयम्। गमिष्यन्त्यन्यदा तत्र, सार्थेन सह साधवः।।१०।। तकस्य मुनेः पादे, मग्न शल्यं दुरुद्धरम्। ततस्तदर्थ सर्वेऽस्थुः,सशल्याहिमुनिर्जनौ॥११॥ मदर्थं वो मृतिर्मा भूत, शल्यमेतन्ममान्तकृत् / तच्छल्योद्धरणाशक्ताः, निर्बन्धात्तेन नोदिताः॥१२॥ मुक्त्वा तं स्थण्डिले शुद्धे, सच्छायस्य तरोस्तले। तेऽपि जग्मुः कथमपि, शोकशल्येन शल्यिताः।।१३।। तदा च तत्र स भ्राम्यन्नागाद्वानरयूथपः। पुरोगैस्तुमुलश्चक्रे. साधुतं वीक्ष्य वानरैः // 14 // यूथपस्तमथोऽपश्यन्नूहापोहेन तत्क्षणात्। जातजातिस्मृतिः सर्व , प्राग्भवं स्मरति स्म सः॥१५।। दृष्ट्वा शल्यं मुनेः शल्यो द्धरणीं शल्यरोहणीम्। गिरौ गत्वाऽनयत्साधु, निःशल्य विदधेऽचिरात्।।१६।। साधोरणे लिखित्वाऽऽख्यत्सोऽथ प्राग्भववैद्यताम्। धर्ममाख्यन्मुनिः सोऽथानशनेन मृतस्त्र्यहात् // 17 // " अथ किं तस्याभूदित्याह"सो वानरजूहबई, कतारे सुविहिआणुकंपाए। भासुरवरबुदिधरो, देवो वेमाणिओ जाओ // 18 // " अनुकम्पा भक्तिः / वैमानिकः सहस्रारे। "प्रयुज्यावधिमद्राक्षीत्तद्वपुस्तं मुनि च सः। द्रागेत्यादर्शयद्दिव्या, देवर्द्धि तां निजा मुनेः // 16 // ऊचे च त्वत्प्रसादने, प्राप्यत श्रीरियं प्रभो! तेनाथोत्पाट्य स मुनि तः स मुनिसन्निधौ / / 20 / / दृष्टास्तेऽस्माहुरागास्त्वं, कथं शल्यमगाच्च ते। सोऽथ वानरवैद्यस्योदन्तं तेषामचीकथत्॥२१॥ वानरः साधुभक्त्यैवं, लेभे सामायिकव्रतम्। अन्यथोपात्तदुःकर्मा, स्याद् वराकः स नारकः / / 22 / / " आका धण्णंतरिकूव-पुं०(धन्वन्तरिकूप) अहिच्छत्रानगरीस्थेस्वनाम-ख्याते कूपे,"धण्णतरिकूवस्स यावि पिंजरवण्णए मट्टियाए गुरुवएसा कंचण उप्पजइ।" ती०६ कल्प। धण्णमण्ण-त्रि०(धन्यमन्य) आत्मानं धन्यं मन्यमाने, "धन्यम न्योऽतिभक्तितः।" आ००। धण्णय-पुं०(धन्यक) शालिभद्रभगिनीपतौ, स्था० 10 ठा०। काकन्दीनगरीवास्तव्ये स्वनामख्याते सार्थवाहे, तद्वक्तव्यताप्रतिबद्धेऽनुतरोपपातिकदशायास्तृतीयवर्गस्य द्वितीयेऽध्ययने च / स्था०१० ठा०। दृश्यते तु प्रथमेऽध्ययनेजंबू ! तेणं कालेणं तेणं समएणं काकंदी णाम नयरी होत्था, रिद्धिस्थमियसमिद्धा / सहसंबवणे उजाणे, सव्वोवरिय, जियसत्तू राया। तत्थ णं काकंदीए नयरीए भद्दा नामं सत्थवाही परिवसइ अडा०जाव अपरिभूता। तीसे णं भद्दाए सत्थवाहीए पुत्ते धण्णे नामदारए होत्था, अहीण० जाव सुरूवे पंचधाइपरिगहितो।तं जहा-खीरधातीए० जहा महाबलो०जाव बावत्तरिकलाओ अहीने जाव अलंभोगसमत्थे जाते यावि होत्था / तते णं सा भद्दा सत्थवाही धण्णं दारयं उम्मुक्कबालभावं०जाव भोगसमत्थं विजाणित्ता बत्तीसं पासायवडं सिए कारेति, अन्भुग्गय भूमीए०जाव अणे गसं भसयसमिणविटुं०जाव वत्तीसाए इब्भवरकण्णयाणं एगदिवसेणं पाणिं गिण्हावेति, वत्तीसओ दाओ० जाव उप्पिं पासाय फुटुंति०जाव विहरइ। तेणं कालेणं तेणं समएणं सामी समोसढे, परिसा निग्गया, राया जहा कोणिओ तहा निग्गतो / तते णं तस्स धण्णस्स दारगस्स तम्मि महे जहाजमाली तहा निग्गते, नवरं पायचारेणं० जाव नवरं अम्मयं भदं सत्थवाहिं आपुच्छामि / तते णं अहं