________________ धणेसर 2656 - अभिधानराजेन्द्रः - भाग 4 धण्णंतरि 5 क्ल्प / भद्रबाहुस्वामिविरचितबृहत्कल्पभाष्यवृत्तिकर्तुः क्षेमकीर्तिसूरेगुरुपरम्परायां जाते स्वनामख्याते आचार्य, बृ०॥ "श्रीजैनशासननभस्तलतिग्मरश्मिः, श्रीपद्मचन्द्रकुलपद्मविकाशकारी। पूज्यो निरावृतदेगम्बरडम्बरोऽभूत. श्रीमान धनेश्वरगुरुःप्रथितः पृथिव्याम्।।७।। श्रीमच्चैत्रपुरैकमण्डनमहावीरप्रतिष्ठाकृतस्तस्माच्चैत्रपुरप्रबोधतरणिः श्रीचैत्रगच्छोऽजनि। तर श्रीभुवनेन्द्रसूरिसुगुरुभूभूषण भासुरज्ज्योतिः सद्गुणरत्नरोहणगिरिः कालक्रमेणाऽभवत्॥६॥" बृद६ उ० द्वितीयोऽप्येतन्नामा विशालगच्छीयो जिनवल्लभसूरिर-- चितरार्द्धशतकग्रन्थोपरि टीकाया रचयिताऽयमाचार्यः विक्रमसंवत्११७१ वर्षे आसीत् / अपरोऽप्यतिप्राचीनः शिलाऽऽदित्यराजस्य बलभीपुरराजस्यार्थे शत्रुञ्जयमाहात्म्यग्रन्थकृद्धनेश्वरसूरिः। जै०इ०। धणोहसंचय-पुं०(धनौघसंचय) धनस्यौघः समूहो धनौघस्तस्य संचयो राशीकरणम् / कनकाऽऽदिद्रव्यसमूहस्य राशीकरणे, उत्त० 10 अ०॥ घण्ण-त्रि०(धन्य) धनं लब्धा, धने साधुः, धनमर्हति / भ०२ श०१ उ०। अन्तला स्थान नि०। धनाय हितं धनस्य निमित्तं संयोग उत्पातो. धनं प्रयोजनमस्य वा यत् / वाच० धनलम्भिनि, ज्ञा०१ श्रु०१अ०। कल्पका भ०। "धण्णाओ अणंताओ अंवगाओ।" आ०म०१ अ०२ खाण्ड। "अहो एयरस्सधण्णया।" आ०म०१ अ० 2 खण्ड। 'धण्णेसि गं तुमं जाया!" धनं लब्धासि / भ०६श०३३ उ०ा धनावहे. ज्ञा०१ शु०१ अ०। सौभाग्याऽऽदेयताऽऽदिना धनाहे, द्वा० 14 द्वा०। धनलाभयोग्ये, प्रश्न०१ आश्र० द्वार / धनसाधी पुण्यवति, पञ्चा०२ | विवा पं०व० "धण्णणमेयजोगो, धण्णा चेट्टति एवणीतिए। धण्णा बहु मण्णते, धण्णा जे णऽप्पदूसंति' ||1|| धन्याना भावधनलब्धृणां तत्साधनां वा सत्त्वानामिति गम्यते, तद्योगेऽपि धन्याः पुण्यवन्तश्चेष्टन्ते प्रवर्त्तन्त इति / पञ्चा० 2 विव०। श्रेयस्करे, आव०४ अ० श्लाध्ये, "तेधण्णा सप्पुरिसा / " पञ्चा०६ विव०। अश्वकर्णवृक्षे, कृतार्थे , धनोपयोगिन्यर्शशास्त्रे, धनाय हिते, धनकारणे च / वाचा धनं ज्ञानदर्शनचारित्रलक्षणमर्हन्तीति धन्याः। साध्वादिषु ज्ञानदर्शनचारित्रधनेषु, "धन्ना नाणाइधणा।" विशे०। 'धण्णा आवकहाए, गुरुकुलवासं न मुंचति।" धन्या धर्मधनं लब्धारः। पञ्चा० 11 विव०। भ०ा पार्श्वनाथस्य प्रथमभिक्षादायके स्वनामख्याते श्रावके, आ०म०१ अ०१खण्ड / काकन्दीवास्तव्ये स्वनामख्याते सार्थवाहे च / पुं० तत्कथाऽनुत्तरोपपातिकदशाया-स्तृतीयवर्गस्य प्रथमेऽध्ययने / सा च 'धण्णग' शब्दे तद्वक्तव्यताप्रतिबद्धेऽनुत्तरोपपातिकदशायास्तृतीयवर्गस्य प्रथमेऽध्ययने च / अनु० / आमलक्याम्, धन्याके, वाचा वाराणसीनगर्या कोष्ठचैत्यवास्तव्यस्य सुरादेव गृहपते र्यायां च / स्वी। उपा० 4 अ०। (तत्कथा "सुरादेव" शब्दे वक्ष्यते) *धन्व-न० / धन्व-अच्। चापे, वाचा *धन्वन्-न० धन्व०-कनिन् / धनुषि, मरुदेशे च / वाचा *धान्य-न०। धाने षोषणे साधु-यत् / सतुषे तण्डुलाऽऽदौ, सवीजे शालितिलयवाऽऽदो च / दश०६ अ० वाचला उत्त०। सूत्रका धान्यं व्रीहिकोद्रवमुगमाषतिलगोधूमयवाऽऽदि। आव०६ अ०॥ तच सप्तदश--- विधम्-- "राणसत्तररावीया भवे धण्णं / " शणं सप्तदशं येषां तानि शणसप्तदशानि बीजानि धान्यं भवेदिति / तानि चामूनि- "तानि चामूनि- 'ब्रीहिर्यवो मसूरो, गोधूमो मुद्माषतिलचणकाः / अणवः प्रियडगुकोद्रवमकुष्टकाः शालिराढक्यः / / 1 / / किं च कलायकुलत्थौ, शणसप्तदशानि बीजानि।" बृ०१ उ०२ प्रक० / आ०म०| कुत्रचिधान्यानां चतुर्विशतिभेदा यथासणसत्तरसादीणं, धण्णकाणं तु कोडिकोडीणं / जेसिं तु भायणट्ठा, एरिसया होंति णिइईया // 331 / / गणः सप्तदशो येषां तानि शणसप्तदशानि। तानि चामूनिशालिः, यवः, कोद्रवः, व्रीहिः, रालकः, तिलाः, मुगाः,माषाः, चवलाः, चणकाः, तुवरी, मसूरकः, कुलत्थाः, गोधूमाः, निष्पावाः, अतसी, शणश्च / उक्तं च"सालिजवकोदववीहि-रालगतिलमुग्गमासचवलचणा / तुबरिमसूरकुलत्था, गोहुमनिप्फावअयसिसणा // 1 // " व्य०१ उ०। धन्नाई चउवीसं, जव गोहुम सालि वीहि सट्ठीय। कोदव अणुया कंगू, रालय तिल मुग्ग मासा य / / 1018|| अयसि हरिमंथ तिउगउ, निप्फावसिलिंद राय भासा य। इक्खू मसूर तुबरी, कुलत्थ तह धन्नय कलाया।।१०१६।। धान्यानि चतुर्विशतिर्भवन्ति। यथा-जवाः, गोधूमाः, शालयो, व्रीहयः, षष्टिकाः, कोद्रवाः, अणुकाः, कड्गुः, रालकः, तिलाः, मुद्गा माषाश्च / तथा अतसी, हरिमन्थाः, त्रिपुटका निष्पावा शिलिन्दा राजमाषाः, इक्षवः, मसूराः, तुबरी, कुलत्थाः , तथाधान्यक, कलाय इति / एतानि च प्रायेण लोकप्रसिद्धानि प्रागुक्तानि, नवरं षष्टिकाः शालिभेदाः,ये षटिरात्रेण पच्यन्ते। अणुका जुगन्धरी, बृहच्छिरा कङ्गुः, अल्पतरशिरा रालकः, हरिगन्थाः कृष्णचणकाः, शिलिन्दा मकुष्टाः, राजमाषाश्ववलकाः, धान्य कुस्तुम्भरी, कलाया अत्र वृत्तचणका इति। प्रव० 156 द्वार / केचन भूकटिका वदन्ति यथा श्रीमतां त्रिफलाऽऽद्युत्कटद्रव्यनिष्पन्नचूर्णप्रक्षेपे प्रासुकं पानीयं तथाऽस्माकमप्युत्कटद्रव्यजनितचूर्णप्रक्षेपे धान्यादि प्रासुकीभवतीति किमत्र बाधकमिति प्रश्ने, उत्तरम्- भूकटिककृताशङ्कामाश्रित्य यथा त्रिफलाप्रक्षेपादुदके वर्णाऽऽदिपरावर्तो भवति तथा यदिधान्यफलाऽऽदावपि भवेत्तदोदकवद् धान्यादि प्रासुकं भवति न च तस्मात्तत्कथं प्रासुकं तदिति / 21 प्र० रोन०३ उल्ला०। पञ्चदशकर्माऽऽदाननिषेधवता धान्यनालिकेराऽऽदिफलगुलीहरितालपशूनां विक्रय भङ्गोऽभङ्गोवा? तथा सद्दालपुत्राऽऽदीनां श्राद्धानां कर्माऽऽदानस्य संभवो, निषेधो वेति प्रश्ने, उत्तरम्धान्याऽऽदीनां कृतपरिमाणादूर्द क्रयादिकरणे भङ्गोऽन्यथा न चेति, तथा सद्दालपुत्राऽऽदीनां परिमितत्वादगीलादिकर्मकरणेऽपि न कर्माऽऽदानसंज्ञति वृद्धोक्तिः / 76 / प्र०। सेन०३ उल्लाका धण्णंतरि-पुं०(धन्वन्तरि) धन्वन् शिल्पशास्त्रं तस्यान्तमियति क्र.इन् शकला नारायणांशो भगवान, स्वयं धन्वन्तरिमहान् /