________________ धणंजय 2654 - अभिधानराजेन्द्रः - भाग 4 धणमित्त गोत्रे च / "उत्तरापोट्टपदा णक्खत्ते किं गोते पण्णते? धणंजयसगोते आ०का द्वारवतीवास्तव्ये कमलामेलायाः पत्यौ उग्रसेनस्य नप्तरि, पण्णत्ते / " सू०प्र० 10 पाहु०। जंग। धनञ्जयमालाद्विसन्धानमहा- आ०म० अ०१ खण्ड / आ०चूला काम्पिल्यपुरस्थे स्वनामख्याते काव्याऽऽदिकृति जैनकवौ, अयं कविः विक्रमसंवत् 884 मिते विद्यमान वणिजि,उत्त०१३ अ०। (तद्वक्तव्यता 'बभदत्त' शब्दे)कौशाम्बीनगरस्थे आसीत्। जै०इ०। स्वनामख्याते वणिजि, ध०र०। (तद्वक्तव्यता बंभसेण' शब्दे) राजगृहधणकंता-स्त्री०(धनकान्ता) कलिङ्गदेशस्थकाञ्चनपुरनगरस्थधन- नगरस्थधनसार्थवाहस्य स्वनामख्याते पुत्रे,ज्ञा० 1 श्रु०७ अ०॥ वहश्रेष्ठिपत्न्याम्, दर्श०१ तत्त्व। धणधण्णदट्वजाय-न०(धनधान्यद्रव्यजात) धनधान्यरूप्यकारे, धणक्खय-पुं०(धनक्षय) धनहानौ, व्य०३ उ०। धनक्षय इति वा / जी० "निक्खित्ताणियहरंतिधणधण्णदव्वजायाणि।" प्रश्न०३आश्र० द्वार। 3 प्रति०४ उ० धणधण्णपमाणाइक्कम-पु०(धनधान्यप्रमाणातिक्रम) धनधान्ययोः घणगिरि-पुं०(धनगिरि) अवन्तीजनपदस्य तुम्बवनसन्निवेशे स्थिते प्रमाणस्य बन्धनतोऽतिक्रमोऽतीचारः धनधान्यप्रमाणातिक्रमः। ध०२०। स्वनामख्याते इभ्यपुत्रे, आ०म० 1 अ०२ खण्ड। कल्प०ा आ०का इच्छापरिमाणस्य पञ्चमाणुव्रतास्यातिचारभेदे, धनधान्यस्य प्रमाण(तद्वक्तव्यता अजवइर' शब्दे प्रथमभागे 216 पृष्ठे गता) आर्यसिंह- प्राप्तस्याऽधमर्णाऽऽदिभ्योऽधिकलाभेसमुपस्थिते यावन्नातनं विक्रीणीते गिरिस्थविरस्य शिष्ये स्वनामख्याते स्थविरे, (कल्प०)आर्य्यफल्गु- तावद् गृह एव तत्स्थापयतः सत्यकारेण वा स्वीकुर्वतः स्थूलमूढकामित्रस्य शिष्ये स्वनामख्याते वसिष्ठसगोत्रे स्थविरे च / 'थेरस्स णं ऽऽदिबन्धनेन वा धनधान्यतिक्रमरूपः प्रथमोऽतिचार इति / ध०२ अज्जफरगुमित्तस्स गोयमसगुत्तस्स अज्जधणगिरी थेरे अंतेवासी अधि० ध०र० आव०। उपा०) वासिवसगोत्ते।" (कल्प०)"धणगिरिं च वासिट्ठ।" कल्प० २अधि० धणधण्णसंचय-पुं०(धनधान्यसंचय) धनं हिरण्याऽऽदि, धान्य 8 क्षण। शाल्यादि,तयोः संचयो राशिर्धनधान्यसंचयः। धनधान्ययो राशी, धणगुत्त-पुं०(धनगुप्त) कस्मॅश्चिम्नगरे स्थिते स्वनामख्याते आचार्य, उत्त०६अ० आ०चू०४ अ०। (तद्वक्तव्यला ‘पच्छित्त' शब्दे वक्ष्यते) 'आचार्या धणपाल-पुं०(धनपाल) राजगृहनगरस्थधनसार्थवाहसुते रवनामधनगुप्ताख्याः , एकत्र नगरेऽभवन् / ' (1) आ०क० / उल्लुकातीर- ख्याते सार्थवाहे, ज्ञा०१ श्रु०७ अ० कौशाम्बीनगररथे स्वनामख्याते नगरस्थे आचार्यमहागिरिशिष्ये वैक्रियपश्चमनिवधर्माचार्यस्य नृपे, "कोसंबी णयरी, धणपालो राया, येसमणभद्दे अणगारे पडिलाभिए गङ्गाचार्य्यस्य स्वनामख्याते गुरौ, आ०म०१ अ०२ खण्ड। विशेगास्था०। इहं०जाव सिद्धे।" विपा० २श्रु०४अ०। अवन्तीजनपदस्थतुम्बवनसन्निधणगोव-पुं०(धनगोप) राजगृहनगरस्थधनसार्थवाहस्यपुत्रे, ज्ञा०१ श्रु० वेशस्थे स्वनामख्याते इभ्ये च। आ०म०१अ० २खण्ड। सर्वदेवब्राह्मणपुत्रे ७अ० चन्द्रगच्छीयमहेन्द्र-सूरिशिष्येण शोभनाचार्येण प्रतिबोधिते श्रावके, अयं धणणंदि (दी)-पुंगा स्त्री(धननन्दि (न्दी) द्विगुणे देवद्रव्ये, "देवदव्वं च धनपालो भोजराजसमकलिको महाकविरासीत् / जै०इ०। दुगुणं धणणंदी भण्णइ।" दर्श०१ तत्त्व। धणप्पभा-स्त्री०(धनप्रभा) कुण्डलवरद्वीपस्थवैश्रमणप्रभनगरस्योत्तरधणणिहि-पुं०(धननिधि) कोशे, तदात्मके लौकिके निधिभेदे च / पार्श्ववर्तिन्या राजधान्याम्, "धणप्पभा उत्तरे पासे।" दी। स्था०५ ठा०३ उ०। घणवद्धण-पुं०(धनवर्द्धन) धनवृद्धिकारके, स्था० 10 ठा०॥ घणतोसग-त्रि०(धनतोषक) धनेन तुष्यतीति धनतोषकः / चौरा- धणमण-त्रि०(धनवत्) "आल्विल्लोल्लाल-वन्त-मन्तेत्तेर-मणा ऽऽदिके, "धणतोसगा गहिया य जे नरगणा।" प्रश्न०३ आश्र० द्वार। मतोः" ||8||156 / / इति प्राकृतसूत्रेण मतोरेते आदेशाः। प्रा०२ पाद ! धणत्थि(ण)-त्रि०(धनार्थिन) धनाभिलाषिणि, "तो पडिभणेइ सेट्टी, धनिनि, व्या धणत्थिणो जइ तुमे तहा वि इमं / " ध०र०। अधुना धनवतां स्वरूपमाहधणदत्त-पु०(धनदत्त) राजगृहनगरस्थे धनापरनामधेये स्वनाम-ख्याते कोडिग्गसो हिरण्णं, मणिमुत्तसिलप्पवालरयणाई। सार्थवाहे, नं०। आ०क०ा आ०म०। आ०चू०। (तत्कथा 'चिलाईपुत्त' अज्जयपिउपज्जागय,एरिसया होति धणमंता॥३३०|| शब्दे तृतीयभागे 1188 पृष्ठे गता) वसन्तपुरस्थे तिलक श्रेष्ठिपुत्रे येषामार्या पिता पिता प्रतीतः,पर्यायः प्रपितामहः, तेभ्य आगतं स्वनामख्याते श्रेष्ठिनि, पिं० (तत्कथा 'परावट्टिए' शब्दे वक्ष्यते) कोट्यग्रशः कोटिसंख्यया हिरण्यं मणिमुक्ताशिलाप्रवालरत्नानि च, विस्तीर्णग्रामस्थे स्वनामख्याते कुटुम्बिनि च / पिं०। मणयश्चन्द्रकान्ताऽऽद्याः, मुक्ताफलानि विद्रुमाणि, रत्नानि कर्केतनाधणदेव-पुं०(धनदेव) मण्डिकगणधरस्य पितरि,आ०म०१ अ०२ ऽऽदीनि, ते ईदृशा भवन्ति धनवन्तः। व्य० १उ०३ प्रकला खण्ड / आ०चू० / अस्थिकग्रामापरनामधेर्य वर्द्धमानकनगरस्थे स्वनाम- घणमंत-त्रि०(धनवत्) 'धणमण' शब्दार्थे, प्रा०२ पाद। ख्याते वणिजि, आ०चू० 1 अ०। आ०म०। कल्पा स्था०। (तद्वक्तव्यता घणमित्त-पुं०(धनमित्र) विनयपुरस्थे वसुश्रेष्ठिसुते स्वनामय्याते श्रेष्ठिनि, 'वीर' शब्दे) "धनदेवो वणिक् तत्राऽऽयातः प्रेक्ष्य महानदीम्।' (13) | ध०र०