________________ धण 2646 - अभिधानराजेन्द्रः - भाग 4 धण रंति। तएणं से धणे सत्थवाहे मित्तणाइणियगसयणसंबंधिपरि--- यणेणं सद्धिं रोयमाणेणंजाव विलवमाणेणं देवदिण्णस्सदारगस्स सरीरस्स महया इड्डीसक्कारसमुदएणं णीहरणं करेति, करेतित्ता बहूई लोइयाई मयकिचाई करेति, केणइ कालंतरेणं अवगयसोए जाए यावि होत्था। तए णं से धणे सत्थवाहे अण्णया कयाइं लहुसयंसि रायावराहसि संपलित्ते जाए यावि होत्था / तएणं ते णगरगुत्तिया धणं सत्थवाहं गिण्हति, गिण्हतित्ता जेणेव चारगे तेणेव उवागच्छंति, उवागच्छित्ता चारगं अणुप्पविसंति, अणुप्पविसंतित्ता विजएणं तकरेणं सद्धिं एगओ पडिबंधणं करिति / तए ण सा भद्दा भारिया कल्लं जाव जलंते विउलं असणं०४ उवक्खडेति, उवक्खडे वित्ता भोयणपिडयं करेइ, भोयणाई पक्खिवति, लंछियं मुद्दियं करेति, करेतित्ता एगं च सुरभिवारि-पडियुण्णं दगवारयं करेति, करेतित्ता पंथयं दासचेडयं सद्दावेइ, सद्दावेइत्ता एवं बयासी-गच्छह णं तुम देवाणुप्पिया ! इमं विउलं असणं०४ गहाय चारगसालाए धणस्स सत्थवाहस्स उवणेहि / तए णं से पंथए भद्दाए सत्थवाहीए एवं वुत्ते समाणे हद्वतुढे तं भोयणपिडयं तं च सुरभिवरवारिपडिपुण्णं दगवारयं गिण्हइ, गिण्हइत्ता सयाओ गिहाओ पडिणिक्खमइ, पडिणिक्खमइत्ता रायगिहं णयरं मज्झं मज्झेणं जेणेव चारगसाला जेणेव धणे सत्थवाहे तेणेव उवागच्छ इ, उवागच्छ इत्ता भोयणपिडयं छवेति, ठवे तित्ता उल्लंछे इ, उल्लंछे इत्ता भायणाइं गिण्हइ, गिण्हइत्ता भायणाई धोवेइ, धोवेइत्ता हत्थसोयं दलयइ, दलयइत्ता धणं सत्थवाहं तेणं विपुलेणं असण०४ परिवेसेइ / तए णं से विजए तक्करे धणं सत्थवाहं एवं बयासी-तुमे णं देवाणुप्पिया ! मम एत्तो विपुलाओ असथा०४ संविभागं करेह / तए णं से धणे सत्थवाहे विजयं तक्कर एवं बयासी-अवियाइं अहं विजया ! एवं विपुलं असणं०४ कागाणं वा सुणगाणं वा दलएज्जा, उक्करडयाए वाणं छड्डेज्जा, णो चेव णं तव पुत्तघायगस्स पुत्तमारगस्स अरिस्स वेरियस्स पडिणीयस्स पचामित्तस्स एत्तो विपुलाओ असणं०४ संविभागं करेज्जामि / तए णं से धणे सत्थवाहे तं विपुलं असणं० 4 आहारेइ, तं पंथयं विसजेइ / तए णं से पंथए दासचेडए तं भोयणपिडगं गिण्हइ, जामेव दिसं पाउडभूए तामेव दिसं पडिगए। तएणं तस्स धणस्स सत्थवाहस्सतं विपुलं असणं०४ आहा-रियसभाणस्स उच्चारपासवणेणं उव्वाहित्था। तए णं से धणे सत्थवाहे विजयं तक्करं एवं बयासी-एहि ताव विजया ! एगंत-मवकमामो, जेणं अहं उच्चारपासवणं परिट्ठवेमि। तए णं से विजए तक्करे धणं सत्थवाह एवं बयासी-तुब्भ देवाणुप्पिया ! विपुलं असणं वा पाणं वा खाइमं वा साइमं वा आहारियस्स अस्थि उच्चारे वा पासवर्ण वा, मम णं देवाणुप्पिया! इमेहिं बहूहिं कसप्पहारेहि य०जाव लयाप्पहारेहि य तण्हाए य खुहाए य परिभवमाणस्स णत्थि केइ उच्चारे वा पासवणे वा, तं छंदेणं तुम देवाणुप्पिया ! एगते अवक्कमित्ता उच्चारपासवणं परिट्ठवेह। तए णं से धणे सत्थ-वाहे विजएणं तक्करेणं एवं वुत्ते समाणे तुसिणीए संचिट्ठइ / तए णं से धणे सत्थवाहे मुहुत्तंतरस्स बलियतराग उच्चारपासवणेणं उव्वाहिजमाणे विजयं तक्कर एवं बयासी-- एहि ताव विजया !0 जाव अवक्कमामो ! तए णं से विजए धणं सत्थवाहं एवं बयासी-जइ णं तुम देवाणुप्पिया ! ताओ विपुलाओ असणं०४ संविभागं करेह, तओ णं अहं तुज्झेहिं सद्धिं एगंतं अवकमामि / तए णं से धणे सत्थवाहे विजयं तकरं एवं बयासी-अहं णं ताओ विपुलाओ असणं०४ संविभागं करेस्सामि / तए णं से विजए तक्करे धणस्स सत्थवाहस्स एयमढें पडिसुणेइ। तए णं से विजयए तक्करे धणेणं सद्धिं एगते अवकमइ, उच्चारपासवणं परिट्ठवेइ, आयंते चोक्खे परमसुइभूए तमेव ठाणं उवसंकमित्ता णं विहरइ / तए णं सा भद्दा कल्लं जाव जलते विपुलं असणं ४०जाव परिवेसेइ / तए णं से धणे सत्थवाहे विजयस्स तक्करस्स ताओ विपुलाओ असणं०४ संविभागं करेइ / तए णं से धणे सत्थवाहे पंथयं दासचेडं विसओइ, तए णं से पंथए भोयण पि डयं गहाय चारंगसालाओ पडिणिक्ख-मइ, पडिणिक्खमइत्ता रायगिहं णयरं मज्झे मज्झेणं जेणेव सए गिहे जेणेव भद्दा भारिया तेणेव उवागच्छइ, उवागच्छइत्ता भई सत्थवाहिणिं एवं बयासी-एवं खलु देवाणुप्पिए ! धणे सत्थवाहे तव पुत्तघायस्स ०जाव पचामित्तस्स ताओ विउलाओ असणं पाणं खाइमं साइमं संविभागं करेति / तए णं सा भद्दा सत्थावाही पंथयस्स दासचेमस्स अंतिए एयमहूं सोचा आसुरुत्ता रुट्ठा० जाव मिसिमिसेमाणा धणस्स सत्थवाहस्स पओसमावज्जइ / तए णं से धणे सत्थवो अण्णया कथाइ मित्तणाइणियगसयाणसंबंधिपरियणेणं सएण य अत्थसारेणं रायकज्जाओ अप्पाणं मोयावेइ, मोयावेइत्ता चारगसालाओ पडिणिक्खमइ, पडिणिक्खमइत्ता जेणे व अलंकारिसमा तेणेव उवागच्छइ, उवागच्छइत्ता / अलंकारियकम्मं करोवइ, करावेत्ता जेणेव पुक्खरिणी तेणेव