________________ धण 2648 - अभिधानराजेन्द्रः - भाग 4 धण णिक्खमइत्ता बहूहि डिभएहि य डिभियाहि य०जाव कुमारियाहिं सद्धिं संपरिवुडे जेणेव रायमग्गे तेणेव उवागच्छइ, उवागच्छइत्ता देवदिण्णं दारयं एगते ठावेइ, बहूहिं डिभएहि य०जाव कुमारि-- याहिं सद्धिं संपरिवुडे पमत्ते यावि विहरइ। इमं च णं विजयतक्करं रायगिहस्स णयरस्स बहूणि दाराणि य अवदाराणि य तहेव जाव आभोएमाणे मग्गमाणे गवेसमाणे जेणेव देवदिण्णे दारए तेणेव उवागच्छइ, उवागच्छइत्ता देवदिण्णं दारयं सव्वालंकारविभूसियं पासइ, पासतित्ता देवदिण्णस्स दारगस्स आभरणालंकारे संमुच्छिए गढिए गिद्धे अज्झोववण्णे पंथवं दासचेडयं पमत्तं पासइ, पासइत्ता दिसालोयं करेइ, करेइत्ता देवदिण्णं दारगं गिण्हइ, गिण्हइत्ता कक्खंसि अलियावेइ, अल्लियावेत्ता उत्तरिजेणं पिहेइ, पिहेइत्ता सिग्घं तुरियं चवलं चेइयं रायगिहस्स णयरस्स अवदारेणं णिग्गचछइ, णिग्गचछइत्ता जेणेव जिणुजाणे जेणेव भग्गकूवए तेणेव उवागच्छइ, उवागच्छइत्ता देवदिण्णं दारयं जीवियाओ ववरोवेइ, ववरोवेत्ता आभरणालंकारं गिण्हइ, गिण्ह-इत्ता देवदिण्णस्स दारगस्स सरीरं णिप्पाणं णिचेटुं०जाव विप्प-जदं भग्गकूवए पक्खिवइ, पक्खिवइत्ता जेणेव मालुयाकच्छए तेणेव उवागच्छइ, उवागच्छइत्ता मालुयाकच्छयं अणुप्पविसइ, अणुप्पविसइत्ता णिच्चले णिप्फंदे तुसिणीए दिवसं खवेमाणे चिट्ठइ / तए णं से पंथए दासचेडए तओ मुहुत्तंतरस्स जेणेव देवदिण्णे दारए ठविए तेणेव उवागच्छइ, उवागच्छइत्ता देवदिपणं दारयं तंसि ठाणंसि अपासमाणे रोयमाणे कंदमाणे विलवमाणे देवदिण्णस्स दारगस्स सव्वओ समंता मग्गणगवेसणं करेइ, करेइत्ता देवदिण्णस्स दारगस्स कत्थइ सुई वा खुइं वा पउत्तिं वा अलममाणे जेणेव सए गिहे जेणेव धणे सत्थवाहे तेणेव उवागच्छइ, उवागच्छइत्ता धणं सत्थवाहं एवं बयासी-एवं खलु सामी! भद्दा सत्थवाही देवदिण्णं दारयं छहायं०जाव मम हत्थंसि दलयइ / तए णं अहं देवदिण्णं दारयं कडीए गिण्हामि, गिण्हइत्ताजाव मग्गणगवेसणं करेमि / तं ण णज्जइ णं सामी ! देवदिण्णे दारए केणइ तेणिए वा अवहरिए वा अक्खित्ते वा पायवडिए धणस्स सत्थवाहस्स एयमद्वं णिवेएइ। तएणं से धणे सत्थवाहे पंययस्स दासवेडयस्स एयमढे सोच्चा णिसम्म तेणेव महया पुत्तसोएणाभिभूए समाणे परसुणियत्ते व चंपगपायवे धस त्ति धरणियलंसि सव्वंगेहिं सण्णिवइए। तए णं से धणे सत्थवाहे तओ मुहुत्तंतरस्स आसत्थे पच्चागयप्पाणे देवदिण्णस्सदारगस्स सव्वओ समंता मग्गणगवेसणं करेइ, करेइत्ता देवदिण्णस्स दारगस्स कत्थइ सुई वा खुइं वा पउत्तिं वा अलभमाणे जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छइत्ता महत्थं पाहुडं गिण्हइ, गिण्हइत्ता जेणेव णयरगुत्तिया तेणेव उवागच्छइ, उवागच्छइत्ता तं महत्थं पाहुडं उवणेइ, उवणेइत्ता एवं बयासी-एवं खलु देवाणुप्पिया ! मम पुत्ते भद्दाए भारियाए अत्तए देवदिण्णे णामं दारए इटे०जाव उंवरपुप्फ पि व दुलहे सवणयाए, किमंग ! पुण पासवणयाए ! तए णं सा भद्दा देवदिण्णं दारयं पहायं सव्वालंकारविभूसियं पंथगस्स दासस्स हत्थे दलयइ०जाय पायवडिए, तं संमं णिवेइ / तं इच्छामि णं देवाणुप्पिया ! देवदिण्णस्स दारयस्स सव्वओ समंता मग्गणगवेसणं करित्तए। तए णं ते णयरगुत्तिया धणेणं सत्थावाहेणं एवं वुत्ता समाणा सण्णद्धबद्धकवया उप्पालियसरासणपट्टिया० जाव गहियाउहपहरणा धणेणं सत्थवाहेणं सद्धिं रायगिहस्स णयरस्स बहूणि अइगमणाणि य० जाव पवासु य मग्गणगवेसणं करेमाणा रायगिहाओ णयराओ पडिणिक्खमइ, पडिणिक्खमइत्ता जेणेव जिणुजाणे जेणेव भग्गकूवए तेणेव उवागच्छइ, उवागच्छइत्ता, देवदिण्णस्स दारयस्स सरीरं णिप्पाणं निच्चेटुं जीवविप्पजढं पासंति, हा हा अहो अकजमिति कटु देवदिण्णं दारगं भग्गकूवाओ उत्तारेइ, उत्तारेइत्ता धणस्स सत्थवाहस्स हत्थे दलयंति। तए णं ते णयरगुत्तिया विजयस्स तक्करस्स पयमग्गमणुगच्छमाणा जेणेव मालुयाकच्छए तेणेव उवागच्छइ, उवागच्छइत्ता मालुया कच्छयंसि अणुप्पविसंति, विजयं तक्करं ससक्खं सहोढं सगेवेचं जीवग्गाहं गिण्हइ, गिण्हइत्ता अट्टिमुट्ठिजाणुकोप्परप्पहारसंभग्गमहियगत्तं करेंति, अवउडाबंधणं करेंति, करेंतित्ता देवदिण्णस्स दारयस्स आमरणं गिण्हंति, गिण्हतित्ता विजयस्स तक्करस्स गीवाए बंधइ, बंधइत्ता मालुया-कच्छयाओ पडिणिक्खमंति, जेणेव रायगिहे णयरे तेणेव उवागच्छंति, रायगिह णयरं अणुप्पविसंति,रायगिहे णयरे सिंघाडगतिगचउक्कचचर-महापहपहेसु कसप्पहारेहि य लयाप्पहारेहि य च्छियाप्पहारेहि य णिवाएमाणा छारं च धूलिं च कयवरं च उवरि पक्खिवमाणा 2 महया 2 सद्देणं उग्धोसेमाणा एवं बयासी-एसणं देवाणुप्पिया ! विजएणामं तक्करेजाव गिद्धे विव आमिसभक्खी बालघायए य बालकमारए, तं णो खलु देवाणुप्पिया ! एयस्स केइराया वा रायमच्चे वा अवरज्झइ, णऽण्णत्थ अप्पणो सयाई कम्माई अवरज्झंति त्ति कटु जेणामेव चारगसाला तेणामेव उवागच्छंति, उवागच्छंतित्ता हडिबंधणं करिति, भत्तपाणणिरोह करिति, तिसंझं कसप्पहारेहि यजाव णिवाएमाणा विह