________________ देसघाइ(ण) 2630 - अभिधानराजेन्द्रः - भाग 4 देसदसण इतरो देशघाती देशघातित्वात् स्वविषयैकदेशघातित्वाद्भवति, स च यथा कश्विदभ्युपगम्यते-"तस्मिन्ध्यानसमापन्ने, चिन्तारत्नवदास्थिते। विविधबहुछिद्रभृतः / तद्यथा- कश्चित् वंशदलनिर्मापितकट निःसरन्ति यथाकाम, कुर वाऽऽदिभ्योऽपि देशनाः।।१॥'' स्था०६ ठा०। इवातिस्थूरछिद्रशतसंकुलः,कश्चित्कम्बल इव मध्यमविवरशत- देसणिग्गमण-न०(देशनिर्गमन) देशेषु विहारक्रमकरणे, व्य० ३उ०। संकुलः, कोऽपि पुनस्तथाविधमसृणवासोवदतीव सूक्ष्मविवरसंवृतः। देसणिसूदग-त्रि०(देशनिषूदक) देशविनाशके, "विशाखभूतिजीवश्च, (कडकंबलसुसकास इति) कटो वंशदलनिर्मापितः, कम्बलऊर्णामयः, भवं भ्रान्त्वाऽथ केसरी / जज्ञे तुङ्ग गिरौ शङ्ख पुरादेशनिसूदकः अशुकं वस्त्रं, तत्संकाशः, तथा स्वरूपतोऽल्पस्नेहः स्तोकस्नेहाऽवि- ___||1||" आ०क। भागसमुदायरूपः, अविमलश्च नैर्मल्यरहितश्चेति गाथार्थः // 38 // पं० देसणी-स्त्री०(देशनी) प्रज्ञापन्याम्, दश०७ अ०॥ सं०३ द्वार। देशघातिरसस्पर्द्धकान्विते प्रकृतिभेदे, स्त्री० डीप / पं०सं० देसणेवत्थ-न०(देशनेपथ्य) देशानुकूले स्त्रीपुरुषाणां थेषे, देश३ द्वार। 'देसग्घाइरसेणं, पगईओ हाँति देसघाईओ।" देशघातिरसेन कथाभेदे, स्था०४ ठा०२ उ०। (व्याख्या 'देसकहा' शब्देऽनुपदमेव गता) देशघातिरसस्पर्द्धकसंबन्धेन प्रकृतयो मतिज्ञानाऽऽवरणाऽऽ-दिरूपाः देसदसण-न०(देशदर्शन) देशनिरीक्षणे, बृ०। पञ्चविंशतिसइख्या देशघातिन्यो व्यवायन्ते / कर्म० 5 कर्म०। पं० शिष्यः पृच्छति? तेन जिनकल्पिकपदवीसंपादयितुमिच्छता द्वादश स०। (ताश्चमतिज्ञानाऽऽवरणाऽऽदिरूपाः पञ्चविंशतिप्रकृतयः 'कम्म' वर्षाणि सूत्रग्रहणं कृतं, द्वादशवर्षेरर्थः समग्रोऽपि गृहीतः, शब्दे तृतीयभागे 266 पृष्ठे उक्ताः ) अतो देशदर्शनेन विना किमिवास्य न सिद्ध्यतीत्युच्यतेदेसचाइ(ण)-पुं०(देशत्यागिन्) देशस्य जन्मक्षेत्राऽऽदेस्त्यागो जइ वि पगासोऽहिगओ, देसीभासाजुओ तहा विखलु। देशत्यागः, स यस्मिन्नविनये प्रभुगालीप्रदानाऽऽदावस्ति स देशत्यागी। जन्मक्षत्राऽऽदित्यागवत्यविनये, स्था०३ ठा०३ उ०। नि०चू०। तदुडुय सिया य वीसुं, परयामाई य पचक्खं / / देसच्चाय-पुं०(देशत्याग) जन्मक्षेत्राऽऽदित्यागे, स्था०३ ठा०३ उ०॥ यद्यपि तेन प्रकाशोऽर्थः सूत्रस्याधिगतः सम्यगविज्ञातः, तथापि खलु देसच्छंद-पुं०(देशच्छन्द) देशविषयके गम्यागम्यविभागे, स्था० 3 ठा० निश्चर्यनासौ विनेयो देशदर्शनेन देशीभाषायुतः कर्तव्यः। कुतः? इत्याह (उडुय इत्यादि)उडुकमिति स्थानम्, (सिय त्ति) स्यात्शब्दो भवत्यर्थे , ३उन आशङ्काया, भजनायां वा। तत्र भवत्यर्थे सुप्रसिद्धः। आशङ्कायां यथादेसच्छंदकहा-स्त्री०(देशच्छन्दकथा) देशकथाभेदे, स्था०३ ठा०३उ०। (व्याख्या 'देसकहा' शब्दे गता) "दव्वथओ भावथओ, दव्वथओ बहुगुणो त्ति बुद्धि सिया।" भजनायां यथा--"सिय तिभागे सिय तिभागति भागे'' इत्यादि / (वीसु त्ति) देसजइ-पुं०(देशयति) "सवेण च देसेण च, तेण जुओ होइ विष्वक्, पृथगित्यर्थः / परकागुन्द्रा भद्रमुस्तक इत्यर्थः / एते, आदिग्रहणात् देसजई।' सर्वेण द्वादशव्रताऽऽत्मकेन देशेन वाऽन्तरव्रतप्रतिपत्ति पयः पिच्च नीरमित्यादयश्च शास्त्रप्रसिद्धाः शब्दाः, तेषु तेषु देशेषु लोकेन लक्षणेन युक्ते श्रावके, आतुला "सम्भईसणसडिओ, गिण्हतो विरइ तथा तथा व्यवहियमाणा देशदर्शनं कुर्वता, प्रत्यक्षमिति प्रत्यक्षत मप्पसत्तीए। एगव्वयाइचरिमा, अणुमोयइ त ति देसजई / / 1 / / " कर्म० रकर्म उपलभ्यन्त इति। देसजय-पुं०(देशयत) देशे संकल्पनिरपराधत्रसवधविषये यतं यमनं आह-- यद्यसौ तान् प्रत्यक्षतो नोपलभेत, ततः का नाम संयमो यस्य स देशयतः / सम्यग्दर्शनयुते एकाणुव्रताऽऽदिधारिणि न्यूनता भवेत्? उच्यतेअनुमतिमात्रश्रावके, यदाह श्रीशिवशर्मसूरिवरः कर्मकृतौ-"एगव्वयाइ जो वि पगासो बहुसो, गुणिओ पच्चक्खओ न उवलद्धो। चरमो, अणुमोयइ त त्ति देसजई।" कर्म०४ कर्म०। जच्चंधस्स व चंदो, फुडो वि संतो तहा स खलु / / देसजुय-पुं०(देशयुत) षट्त्रिंशत्सूरिगुणानां प्रथमे गुणे , प्रव०। यो योऽपि प्रकाशोऽर्थो बहुशो गुणितः स्वभ्यस्तीकृतः, परं न प्रत्यक्षत मध्यदेशे जातो यो वाऽर्द्धषडविंशतिषु जनपदेषु स देशयुतः, स उपलब्धः, स जात्यन्धस्येव चन्द्रः स्फुटोऽपि सन् खलुरवधारणे, ह्यार्यदेशभणितं जानाति। ततः सुखेन तस्य समीपे शिष्याः सर्वेऽप्य- तथैवास्फुट एव मन्तव्यः। इदमत्र हृदयम्-यथा चन्द्रः प्रकटोऽपि साक्षाधीयते। प्रव०६४ द्वार। दर्शनं विना जात्यन्धस्य न परिस्फुटाऽऽकारः प्रतिभासते, एवमस्यापि देसड-पुं०(देश) "एवंपरंसमंधुदमामनाक् एम्ब पर समाणु धुवु मं शास्त्रानुसारतः प्रकटा अपि प्रत्यक्षदर्शनमन्तरेण न परिस्फुटा व्यवहारोमणाउं"|| 18|| इत्यत्र प्रायोग्रहणाद् देशस्य देसडाऽऽदेशः। पयोगिनोऽर्थाः प्रतिभासन्ते। स्थाने, 'माणि पइट्ठइ जइ न तणु, तो देसडा चइज।'' माने प्रणष्ट यदि यतश्चैवं ततःतनुर्न त्यज्यते ततो देशस्त्यज्यते / प्रा० ढुं० 4 पाद। आयरियत्तअभविए, भयणा भविओ परीइ नियमेणं / देसण-न०(देशेन) प्ररूपणे, नं०। अप्पतईओं जहन्ने, उभयं किं वाऽऽरियं खेत्तं?।। देसणा-स्त्री०(देशना) धर्मकथायाम्, षो० 14 विव०। ध० 20 / स्था। आचार्यपदस्याभन्योऽयोग्यस्तस्मिन् भजनाऽर्थग्रहणानन्तरं कथने, जी० 27 अधि०ा आख्यातं भगवतेदं न कुड्याऽऽदिनिः सृतं, | देशदर्शनं कार्यते वा, नवा, यस्तु भव्य आचार्यपदयोग्यः स नि