________________ देसकहा 2626 - अभिधानराजेन्द्रः - भाग 4 देसघाइ(ण) सारणिकूवविकल्पो, णेवत्थं भोयडादीयं / / 126|| अथाप्रशस्तस्य कार्यस्य निश्चयोपापपूर्वकं प्रस्तावकालमाहछंदो आयारो, गम्मा जहा लाडाणं माउलदुहिया, माउसस्स धूया वा / निम्माच्छियं महुं पायमो निही खजगावणो सुन्नो। गमा, विहो नाम वित्थरो, रयणा णाम जहा कोसलाविसए आहार-भूमी जा यंगणे पसुत्ता, पउत्थवइया य मत्ता य // 2065 / / हरितोवलित्ता कज्जति, पउमिणिपत्ताइएहिं भूमी अत्थरिजति, ततो निर्माक्षिकमपगतसकलमाक्षिकं मधु, तथा प्रकटश्चाकाशीभूतो निधिः, पुण्णोवयारो कजति, तओ पत्ती ठविज्जति, ततो पासेहिं करोडगा इत्येतद् दृष्ट्वा तद्ग्रहणस्य यःप्रस्तावो ज्ञायते स देशकालः। तथा कट्टोरगा मंकुया सिप्पीओय ठविति, भुजते यजं पुव्वं,जहा-कोकणे खाद्यकाऽऽपणः कुल्लूरिकहट्टः शून्य इत्यवलोक्य यस्तद्गत खाद्याना पया, उत्तरावहे सत्तुया, अन्नेसु वा जं विसएसु दाऊण पच्छा ग्रहणप्रस्तावो निश्चीयते, तथा या वागणे प्रस्तुप्ता प्रोषितपतिका च अणेगभवक्खप्पगारा दिजंति, सारीणीकूवाईओ विकप्पा भण्णति, मदिरामत्ता च, तस्या अपि तदानीमतीमदनाऽऽकुलीकृतत्वाद्यो णेवत्थं भोयमादीयं भवति / भोयडा णाम जा लाडाणं कच्छा सा ग्रहणप्रस्तावो विज्ञायते, स सर्वोऽपि देशकालः / इति नियुक्तिमरहट्टयाण भोयमा भण्णति, तं च बालप्पभिति इत्थिया ताव बंधंति, गाथाद्यार्थः / / 2065 / / विशे०। जाव परिणीया, जाव य आवष्णसत्ता जाया, ततो भायणं कज्जति, देसकालजाणण-न०(देशकालज्ञान) देशकालज्ञतायाम, प्रव०६द्वार। सयण मेलेऊण पडओ दञ्जिति, तप्पभिई फिट्टइ भोयमा। देसकालजुय-त्रि०(देशकालयुत) क्षेत्रकालोचिते, प्रज्ञा०१ पद। __ इदाणिं देसकहा दोसदरिसणत्थं भण्णति देसकालण्णया-स्त्री०(देशकालज्ञता) अवसरोचितार्थसम्पादनरागदोसुप्पत्ती, सपक्खपरपक्खओ य अधिकरणं। रूपायां प्रस्तावज्ञतायाम, भ०२५ श०७ उ० बहुगुण इमो त्ति दोसो, मोत्तुं गमणं व अण्णेसिं // 127 / / देसकालदाण-न०(देशकालदान) कटकाऽऽदौ विशिष्टनृपतेः प्रस्तादेसकहा तंज देसं वण्णेति, तत्थ रागो, इयरे दोसो, रागदोसओ तं वदाने,दश०६ अ०१उ० कम्मबंधो, किं च-सपक्खेण वा परपक्खेण वा सह अहिकरणं भवति, देसकालभावण्ण-पुं०(देशकालभावज्ञ) देशं कालं भावं च जानातीति कह? साधू एणं विसयं पसंसति, अवर जिंदति. ततो सपक्खेण वा परपक्खेण वा भणितो-तुमं किं जाणसि कूवमंडुक्को? तो उत्तरपच्चु देशकालभावज्ञः / देशकालभावाना ज्ञातरि, प्रव०। देशं कालं भाव च त्तरातो अधिकरणं भवति / किं चान्यत्-देसेवण्णिमाणे अण्णो साहू लोकानां ज्ञात्वा सुखेन विहरति शिष्याणा वाऽभिप्रायान् ज्ञात्वा चिंतेति-बहुगुणो इमो देसो वण्णिओ, सो वण्णिओ सोउंतत्थ गच्छति। सुखेनानुवर्त्तयति। प्रव०६५ द्वार। आचा०। देसकहि त्ति दारं। नि० चू०१ उ०। देसकालावइत्ता-न०(देशकालाव्यतीतत्व) प्रस्तावोचिततारूपे चतुर्दशे देसकाल-पुं०(देशकाल) देशः प्रस्तावोऽवसरो विभागः पर्याय सत्यवचनातिशये.स०३५ समारा०] इत्यनर्थान्तरम् / स देशरूपः कालो देशकालः / अभीप्सितवस्त्व- देसकालसंवरण-न०(देशकालसंस्मरण) स्मरणभेदे, व्य०१उ०। वाप्त्यवसरकालरूपे कालभेदे, विशे०। आतु०। आ०। चू०। देसग-पुं०(देशक) देशयति कथयतीति देशकः / कथके, स०१सम०। इदानी देशकालमभिधित्सुस्तत्स्वरूपं विवृण्वन्नाह देसग्ग-न०(देशाग्र) देशान्ते, ज्ञा०१ श्रु०१५ अ०॥ जो जस्स जयावसरो, कजस्स सुभासुभस्स सो पायं / देसघाइ(ण)-न०(देशघातिन) स्वघात्यज्ञानाऽऽदेर्गुणस्य देश भण्णइ स देसकालो, देसोऽवसरो त्ति थक्को त्ति / / 2063 / / मतिज्ञानाऽऽदिलक्षण तयन्तीत्येवंशीलानि देशघातीनि। देशघातिदेशः, अवसरः,थक्कमितिपर्यायाः, तदूप जलो देशकालः, सभण्यते। प्रकृतीनां रसस्पर्द्धकभेदे, पं०सं०५ द्वार। देशघातीनि रसस्पर्द्धकानि क इत्याह-यो यस्य शुभस्याशुभस्य वा पार्थस्य निश्चितो यदाऽवसरः भवन्ति / स्वस्य ज्ञानाऽऽदेर्गुणस्य देशमेकदेश मतिज्ञानाऽऽदिलक्ष स देशकालो भण्यते, कथं निश्चितः? इत्याह-सोपायं वक्ष्यमाणोपायत घातयन्तीत्येवं शीलानि देशघातीनि / तानि चानेकप्रकारछिद्रशतइत्यर्थः / इति गाथार्थः / / 2063 / / सडकुलानि / तथाहि- कानिचिद् अनेकबृहच्छिद्रशतसंकुलानि, तत्रशुभस्य साध्वादिभिक्षालक्षणस्य कार्यस्य निश्चयोपायगर्म प्रस्ताव- वंशदलनिर्मापितकटवत्। कानिचिन्मध्यमानेकच्छिद्रशतसड् कुलानि, कालमाह कम्बलवत्। कानिचित् पुनरतीव सूक्ष्मानेकच्छिद्रशतसड्कुलानि, तथा निद्भूमगं च गाम, मिहिलाथूभं च सुण्णयं दटुं। विधवस्त्रवत् / तथा तानि स्तोकस्नेहानि विशिष्ट मल्यरहितानि च नीयं च काय ओलिं ति जाया भिक्खस्स हरहरा // 2064 / / भवन्ति / तथा चोक्तम्-'देस-विघाइत्तणओ, इयरी कडकंबलं ओदनाऽऽदिपाकक्रियापरिसमाप्तौ नि मकं च ग्रागं, पानीयवाहि सुसंकासो। विविहबहुछिद्दभरिओ, अप्पसिणेहो अविमलो य" / / 1 / / कामहिलास्तूभं च, कूपाऽऽदितटं शून्यं दृष्ट्वा तथा नीचं च काकाः, क०प्र० (ओलिति त्ति) अवलीयन्ते गृहाणि प्रत्यागच्छन्तीत्यादि च चिह्न दृष्ट्वा देशघातिस्वरूपमाहजानीयात्, यथा संजाता भैक्षस्य (हरहर त्ति) अतीव भिक्षाप्रस्ताव इति देसविघाइत्तणओ, इयरो कमकंबलंसुसंकासो। // 2064 // विविहबहुछिद्दभरिओ, अप्पसिणेहो अवियलो य॥३८||