________________ देव 2611 - अभिधानराजेन्द्रः - भाग 4 देव विशेषण गरुपादक्षिण्यनित्यचारितालक्षणेन चरन्ति परिभूमन्तीत्ये.... वंशीला दिशाविचारिणः तद्विमानानि ह्येकादशभिरेकविं शैयों जनशमिरोश्चतसृष्वपि दिक्ष्ववाधया सततमेव प्रदक्षणं चरन्तीति, शेप्येवमुक्ताः ज्योतीष्युक्तन्यायतो विमानान्यालया आश्रया येषां ते ज्योतिरालयाः कल्प्यन्ते इन्द्रसामानिकत्रयस्विशाऽऽदिदशप्रकारत्वेन विभज्यन्त देवा एतेष्विति कल्पा देवलोकाः,तानुपगच्छन्त्युत्पत्तिदिपरतया प्राप्नुवन्तीति कल्पोपमाः, कल्पानुक्तरूपानतीतास्तदुपरिवतिस्थानो पन्नतयाऽतिक्रान्ताः कल्पातीताः। (सोहामीसाणग शि) सुधर्मा नाम शबास्रा सभा, साऽस्मिन्नरतीति सौधर्मः कल्पः, स एषामवस्थितिविषयोऽस्तीति सौधर्मिणः / तथा ईशानोनाम द्वितीय - देवलोकः, तन्निवासिनो देवा अपि ईशानाः, त एवेशानकाः। एवमुत्तरत्रापि व्युत्पत्तिः कार्या / ग्रीवेव ग्रीवा लोकपुरुषस्य त्रयोदशरज्जुपरिवर्तिप्रदशः, तन्निविष्टतयाऽतिभ्राजिष्णुतया च तदाभरणभूता ग्रेवयका देवाऽऽवासाः, तन्निवासिनो दे वा अपि ग्रैवयकाः। न विद्यन्ते उत्तराः प्रधानाः स्थितिप्रभावसुखद्युतिलेश्यादिभिरेभ्योऽन्ये देवा इत्यनुत्तराः / (हट्ठिम त्ति) अधस्तनानुपरितनषट्कापेक्षया प्रथमास्त्रयस्तष्वपि (हेट्टिम ति) अधस्तना अधस्तनाधस्तनाः प्रथमत्रिकाधोवर्तिनः, (हेद्विम मज्झिमा तह ति) अधस्तनमध्यमाः प्रथमत्रिकमध्यवर्तिनः (हेष्टिमाउवरिमा चव त्ति) अधस्तनोपरितनाः प्रथमत्रिकोपरिवर्तिनांमध्ये भवा मयमा मध्यमत्रिकवर्तिनः,तेष्वपि अधस्तनाः / एवं मध्यममध्यमाः मध्यमोपरितना उपरिवर्तिनस्तेष्वधस्तना उपरिरानाधरतनाः। एवं उपरितननध्यमा उपरितनोपरितनाः। इतिर्भेद समाप्ती। तत एतावद्भेदा एव ग्रैवयकाः सुराः। अभ्युदयविघ्नहेतून विजयन्त इति विजयाः, तथैव वैजयन्ताः "उणादयो बहुलम् // 3 / 3 / 1 / / इति बहुलवचनात् क्तप्रत्यये उपसर्गकारः / एवं जयन्ताः / अपरैरन्यैरभ्युदयविधतहतुभिरजिता अनभिभूता अपराजिताः, सर्वेऽर्थाः सिद्धा इय सिद्धा येषां ते सर्वा सिद्धाः, ते हि विजितप्रायकणि उपस्थितभद्रा एव तत्रोत्पत्तिभाज इशीत्यादीनि निगमनम् / अत्र च वैमानिका इति वैमानिकभेदाःसामान्यविशेषयाः कथशिदनन्यत्वात, एवमादय इति। आदिशब्दस्य प्रकारवचनत्वादेवप्रकाराइत्येकादशसूत्रार्थः। लोगस्स एगदेसम्मि, ते सव्ये परिकित्तिया। एत्तो कालविभागं तु, तेसिं वोच्छं चउव्विहं // 216| संतई पप्प णाईया, अपज्जवसिया विय। ठिई पडुच्च साईया,सपज्जवसिया विय॥२१७।। क्षेत्रका नाभिधायिसूत्रद्वयं प्राग्वत् सादिसपर्यवराितत्वभावनार्थम। साहियं सागरं एकं, उक्कोसेणं ठिई भवे। भोमेजाणं जहण्णेणं, दस वाससहस्सिया।।२१।। पलिओवममेगं तु, उक्कोसेणं ठिई भवे। वंतराणं जहण्णेणं, दस वाससहस्सिया // 216 / / पलिओवममेगं तु, वासलक्खेण साहियं / पलिओवमट्ठभागो, जोइसेसु जहणिया / / 220 / / दो चेव सागराई, उक्कोसेणं वियाहिया। सोहम्मम्मि जहण्णेणं, एकं च पलिओवमं // 221 / / सागरा साहिया दोन्नि, उक्कोसेणं वियाहिया। ईसाणम्मि जहण्णेणं, साहियं पलिओवमं / / 222 / / सागराणि अ सत्तेव, उक्कोसेणं ठिई भवे। सणंकुमारे जहण्णेणं, दोण्णिओ सागरोवमा // 223|| साहिया सागरा सत्त, उक्कोसेणं ठिई भवे / माहिदम्मि जहण्णेणं, साहिया दुन्नि सागरा ||224 / / दस चेव सागराई, उक्कोसेणं ठिई भवे / बंभलोए जहण्णेणं, सत्तओ सागरोवमा / / 225|| चउद्दस सागराइं, उक्कोसेणं ठिई भवे / लंतगम्मि जहण्णेणं, दसओ सागरोवमा // 226 / / सत्तरस सागराइं, उक्कोसेणं ठिई भवे। महासुक्के जहण्णेणं, चोइस सागरोवमा // 227 / / अट्ठारस सागराइं, उक्कोसेणं ठिई भवे। सहस्सारे जहण्णेणं, सत्तरस सागरोवमा॥२२८|| सागराऊ अणवीसं तु, उक्कोसेणं ठिई भवे। आणयम्मि जहण्णेणं, अट्ठारस सागरोवमा।।२२६।। वीसं तु सागराइं, उक्कोसेणं ठिई भवे। पाणयम्मि जहण्णेणं, सागरा अउणवीसई॥२३०॥ सागरा एकवीसं तु, उक्कोसेणं ठिई भवे। आरणम्मि जहण्णेणं, वीसई सागरोवमा।।२३१।। वावीसा सागराइं, उक्कोसेणं ठिई भवे। अच्चुयम्मि जहण्णेणं, सागरा इक्वीसई॥२३२।। तेवीस सागराइं, उक्कोसेणं ठिई भवे / पढमम्मि जहण्णेणं, वावीसं सागरोवमा।।२३३।। चउवीस सागराइं, उक्कोसेणं ठिई भवे। बिइयम्मि जहण्णेणं, तेवीसं सागरोवमा॥२३४।। पणवीस सागराई, उक्कोसेणं ठिई भवे / तइयम्मि जहण्णेणं, चउवीसं सागरोवमा / / 235 / / छव्वीस सागराइं, उक्कोसेणं ठिई भवे। चउत्थम्मि जहण्णेणं, सागरा पण्णवीसई॥२३६।। सागरा सत्तवीसंतु, उझोसेणं ठिई भवे / पंचमम्मि जहण्णेणं, छव्वीसं सागरोवमा // 237 / / सागरा अट्ठवीसं तु, उक्कोसेणं ठिई भवे / छट्ठम्मि जहन्नेणं, सागरा सत्तवीसइं॥२३८।। सागरा अऊणवीसंतु, उक्कोसेणं ठिई भवे / सत्तमम्मि जहण्णेणं,सागरा अट्ठवीसई॥२३६।। तीसं तु सागराई, उक्कोसेणं ठिई भवे / अट्ठमम्मि जहणणेणं, सागरा अऊणतीसई॥२४०।। सागरा इक्कतीसंतु, उक्कोसेण वियाहिया। नवमम्मि जहन्नेणं, तीसई सागरोवमा / / 241 / /