________________ दूसियमग 2607 - अभिधानराजेन्द्रः - भाग 4 देव आसित्तो सावच्चो, अणवच्चो होइ ऊसित्तो।। रा दूषी द्विविधो ज्ञातव्यो भवति-आसिक्तः, उपसिक्तश्च / आसिक्तो | नाम-सापत्यो यस्यापत्यमुत्पद्यते, सबीज इति भावः / यस्तु निरप-- त्योऽपत्योत्पादने सामर्थ्यविकलो, निर्वीज इत्यर्थः। स उपसिक्ता उच्यते। बृ० 4 उ०। नि००। पं०भा० / पं०चू० दूसिया-स्त्री०(दूषिका) दूषयति नेत्रं क्लिन्नं करोति। दूष-णिच्–ण्वुल् वाचा नेत्रयोर्मले, नि०चू०३ उ०। रथा०। दूसहल-(देशी) दुर्भगे, देवना०५ वर्ग 43 गाथा। दूहट्ट-(देशी) लञ्जादुर्भनसि, देवना०५ वर्ग 48 गाथा। दूहव-त्रि०(दुर्भग)"उत्वे दुर्भगसुभगे वः" ||16|| इति गस्य वः। 'दूहयो।' अल्पभाग्ये, प्रा०१ पाद। दे-अव्य०(दे) "दे संमुखीकरणे च / " ||8/2 / 196|| संमुखीकरण संख्या आमन्त्रणे च दे इति प्रत्युज्यते / "दे पसिअ ताव सुंदरि ! दे आपसिअ निअत्तसु।" प्रा०२ पाद। देअर-पुं०(देवर) "कगचजतदपयवां०- ||11:177 / / इत्यादिना वलुक। 'देअरो।' प्रा०१ पाद। वाच० अनु०। देउल-न०(दिवकुल) "यावत्तावजीविताऽऽवर्तमानाऽऽवटप्रावारकदेवकुलैव-मेवेवः" ||8/2 / 271 / / इति सव्वरस्य वकारस्यान्तर्वर्तमानस्य वा लुक्। 'देउलं / प्रा०२ पाद / देवन्थाने, आ०म०१ अ० खण्ड। रा०। देउलदरिसण-न०(देवकुलदर्शन) देवप्रतिमादर्शन, पिं०। देउलिया-स्त्री०(देवकुलिका) यक्षाऽऽदीनामावतने, बृ०१ उ०२ प्रक० / देवकुलपरिपालके, ना ओघ०| देख-धा०(दृश) भ्वा०-पर०-सक०–अनिट् / चाक्षुषज्ञाने, वाचा "दृशो नियच्छपेच्छ०-"|४१८१|| इत्यादिना देवखाऽऽदेशः। 'देवखइ।' प्रा०४ पाद / पश्यति। अदर्शत्। अद्राक्षीत् / वाचा देज्ज-त्रि०(देय) दातुं योग्ये, षो० 12 विव०।। देप्पिणु-अव्य०(दत्त्वा) "एप्प्येप्पिएवेव्ये विणवः" ||8|4|440 // इत्यपभ्रंशे क्त्वाप्रत्ययस्यैपिग्वादेशः / दानं कृत्वेत्यर्थे , 'जेप्पि असेसु कसायबलु, देप्पिणु अभउ जयरसु। प्रा०४ पाद। अशेषकषायबलं जित्वा जगतोऽभयं दत्त्वा / प्रा० दु० 4 पाद। देयड-पुं०(दृतिकार) शिल्पाऽऽचार्यभेदे, प्रज्ञा० 1 पद। ज्ञा०। देर-न०(द्वार) "द्वारे वा" ||811176 / / इति द्वारशब्दे आत एद्वा। 'देर।' वक्षे-दुआरं। दारं / वारं।' निर्गमप्रवेशमुखे, प्रा० 1 पाद। देलमहत्तर-पुं०(देलमहत्तर) सूराऽऽचार्यशिष्ये दुर्गस्वामिगुरौ, अय माचार्योज्योतिर्निमित्तशास्त्रेषु अतिविद्वानासीत् / जै०इ०॥ देव-पुं०-न०(देव) "गुणाऽऽदयःक्लीबे वा" ||8/1 / 34 // इति वा क्लीबत्वम्। 'देवाणि / ' देवाः / प्रा०१ पाद / दीव्यन्ति निरुपमकीडामनुभवन्तीति देवाः। नं० दश०स्था०ा दयिन्ति यथेच्छ क्रीडन्तीति देवाः / आ०म०१०१ खण्ड। प्रज्ञा०। स्था०ा दीव्यन्ति स्वरूपे इति देवाः। अ६०२६ अष्ट तओ ठाणाई देवे पीहेज्जा / तं जहा- माणुस्सगं भवं, आरिए खेत्ते जम्म, सुकुलपञ्चायाई। (पीहेज़ ति) स्पृहयेदभिलपेत् / आर्यक्षेत्रमर्द्धमर्द्धषत्रिंशतिजनपदालामन्यतरं मगधाऽऽदिसुकुले इक्ष्वाक्कादौ देवलोकात्प्रति निवृत्तस्याजातिर्जन्म, आयातिर्वा आगतिः, सुकुलप्रत्याजातिः, सुकुलप्रत्यायातिर्वा, तामिति। स्था० 3 ठा० 3 उ०। (देवपरितापः परिताव' शब्द वक्ष्यते) इथेएहिं तिहिं ठाणेहिं देवे चइस्सामि त्ति जाणइ-विमाणाभरणाई णिप्पभाई पासित्ता, कप्परुक्खगं मिलायमाणं पासित्ता, अप्पणो तेयलेस्सं परिहायमाणं जाणित्ता। विमानाऽऽभरणानां निष्प्रभत्वमौत्पातिकं, तचक्षुर्विभ्रमरूपम् / (कप्परुवखगं ति) चैत्यवृक्षम्, (तेयलेस्सं ति) शरीरदीप्ति, सुखासिका था। 'इथेएहिं इत्यादिनिगमनम्। भवन्ति चैवविधानि लिङ्गानि देवानां च्यवनकाले / उक्तं च- 'माल्यम्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससा चोपरागः। दैन्यं तन्द्रा कामरागाङ्गभङ्गो, दृष्टांन्तिर्वेपथु-श्वारतिश्च 1 / 1 / / " इति। स्था०३ ठा०३ उ०। दीव्यन्ति क्रीडादिधर्मभाजो भवन्ति, दीव्यन्ते स्तूयन्ते ये ते देवाः / स्था० ४टा० 1 उ०। "दिबु" क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिष्विति दिवेरच्प्रत्यये देव इति सिद्धम / दश०१ अ०। भवनपत्यादिषु, आ०म०१ अ०२ खण्ड। आव०। आ०चू० / दर्श०। ओघळा पिं० स०। स्था०। द्वा०। प्रज्ञा०। औ०। सूत्र। उत्त०। विशे०। ज्योतिष्क्वैमानिकपु, उत्त०१६ अ०। अनुत्तरसुरान्तेषु, और देवानामस्तित्वं, साधयन्सप्तमं गणधरं मौर्य प्रत्याह भगवादान्महा वीर: ते पव्वइए सोउं, मोरिओ आगच्छइ जिणसगासं / वचामिण वंदामी, वंदित्ता पज्जुवासामि / / 1864 / / आभट्ठोय जिणेणं, जाइजरामराविप्पमुक्केणं / नामेण य गोत्तेण य, सव्वण्णू सव्वदरिसी णं / / 1865 / / गाथाद्वयमपि प्रकटार्थम् // 1864 / / 1865 / / आभाष्य ततः किमुक्तः? इत्याहकिं मण्णे अत्थि देवा,उयाहु नत्थि त्ति संसओ तुज्झ। वेयपयाण य अत्थं, न जाणसी तेसिमो अत्थो // 1866 / / हे आयुष्मन मौर्य ! त्वमेवं मन्यसे-किं देवाः सन्ति, न वेति, उभयथाऽपि वेदपदश्रवणात्? तथाहि- "रस एष यज्ञायुधी यजमानोऽजसा स्वर्गलोकं गच्छति।' इत्यादि। तथा-"अपाम सोमममृता अभूम, अगमन ज्योतिरविदाम देवान्, के नूनमरमातृणवदरातिः, किमु मूर्तिममृतमय॑स्य / " इत्यादि / तथा 'को जानाति मायोपमान् देवान गीर्वाणानिन्द्रयमवरुणकुबेराऽऽदीन।' इत्यादि। एतेषां च वेदपदानामयमर्थस्तव बुद्धौ प्रतिभासते, यथा स एष यज्ञ एव दुरितवारणक्षमत्वादायुधं प्रहरणं यस्यासी यज्ञायुधी, यजमानोऽजसा प्रगुणेन न्यायेन स्वर्गलोक गच्छति, इति देवसत्ताप्रतिपत्तिः। तथा अपामपीतवन्तः, सोमं लतारसम्, अमृता अमरणधर्माणः, अभूम भूताः स्म, अगमन्गताः,ज्योतिः स्वर्गम्, अविदाम देवान्देवत्व प्राप्ताः स्म, किनूनमस्मादूर्द्ध तृणवत्करिष्यति, कोऽसावित्या