________________ दूरालय 2606 - अभिधानराजेन्द्रः - भाग 4 दूसियपंडग दूरालय-पुं०(दूरालय) मोक्षे, मोक्षमार्गे च। आचा०१ श्रु०३ अ०३ उ०।। आस्तरकाऽऽदयोऽल्परोमयुक्ता बहुरोमयुक्ता वा ते सर्वेऽप्यन्तर्भवति / दूरल्ल-त्रि०(दूरवत्) दूरस्थे, आव०४ अ०) यदुक्तं निशीथचूर्णी- "जे य वड्डा अत्थरगा इचाइमाण-भेदा मउरोमा दूरुहइत्ता-अव्य०(दुरारुह्य) दुष्टमारुह्येत्यर्थे, उपा०२ अ०। उन्भूतरोमा वा, ते सव्ये इत्थ निवयंति ति।" (वडाअत्थरण नि) यः दूरुहमाणी-स्त्री०(दुरारोहन्ती) दुष्टभारोहन्त्याम, दश० 5 अ०१उ०। किल उष्ट्रोपरि न्यस्यते / तथा कोयविको रुतपूरितः पटः, बरुढीति दूस-धा०(दुष) दिवा०-पर०-अक०-अनिट् / वैकृत्ये, याचा यदुच्यते।ये चान्ये उल्ल्वणरोमाणो नेपालकम्बलप्रभृतयस्ते सर्वेऽत्रान्त"रुषाऽऽदीनां दीर्घ:"||४१२३५।। इति स्वरस्य दीर्घः / भवन्ति। उक्तं च -"जे अन्ने एवमाइभेदा उल्लणरोमा कंवलगादिते सव्वे 'दूसइ।' प्रा०४ पाद। दुष्यति / अदुषत्। अदुध्यत् / वाच०। इत्थ निवयंति।" तथा-दृढगालिधौतिपोतिका ब्राह्मणाना संबन्धि *दूष्य-ना तन्तुसन्तानसंम्भवे, ज०२ वक्षमा वस्खे, ज्ञा० 1 श्रु०१ सदशपरिधानवस्त्र-मित्यर्थः। ये चान्ये द्विसरसूत्रपटीप्रभृतयो भेदास्ते अ० / उत्ता आचा०। आ०म०नि०चू आच्छादनवस्त्रे, औ०। वस्खजालो, सर्वेऽत्र निपतन्ति। उक्तं च - ''विरलिमाई भूरिभेदा सव्वे एत्थ निवयंति जी०३ प्रति०४ उ०। चीवाशुकाऽऽदौ च / सूत्र०२ श्रु०२ अ० प्रव०। त्ति।" (विरलिमादित्ति) दोरियाप्रमुखा, शेषौ च प्रावारकतवकलक्षणी दूसंतर-न०(दूष्यन्तर) वस्त्ररचितभित्त्यन्तरे, उत्त०१६ अ०। प्रसिद्धावेव भेदौ। तत्र प्रावरकः सलोमकः पटः। स चमाणिकाप्रभृतिकः। दूसगणि (ण)-पुं०(दूष्यगणिन) नन्द्यध्ययनकर्तुर्देववाचकस्य अन्ये तु प्रावारको बृहत्कम्बलः परियत्थिर्वेत्याहुः / प्रव०८ द्वार। वृ०॥ स्वनामख्याते गुरौ, नं० अप्रतिलेखितष्यपञ्चके चैकाशनकम्। त्रसवधेऽपि तदेव प्रायश्चित्तम्। जीता दूसण-न०(दूषण) दूष-णिच-ल्युट्। कलड़े, तं०। रावणरय मातृष्वरप्रेये भातरि च / वाचा दूसमा-रत्री०(दुःषमा) 'दुसमा' शब्दार्थे , भ०६ श०६ उ०। दूसपट्टपरिपूय-न०(दूष्यपट्टपूरिपूत) वरवपट्टगालिते. त०। दूसमित्त-पुं०(दूष्यमित्र) पाटलिपुत्रे मौर्यवंशनाशे सत्यभिषिक्त दूसपणग-न०(दूष्यपञ्चक) वस्त्रपञ्चके, दशा स्वनामख्याते राजनि, ती०२० कल्प। दुविहं च दूसपणगं, समासओ तं पि होइ नायव्वं / दूसरणाम-न०(दुःस्वरनाम) 'दुसरणाम' शब्दार्थे, कर्म०६ कर्म०। अप्पडिलेहिय दूसं, दुप्पडिलेहं च विण्णेयं ।।दा दश०१०।। दूसरयण-न०(दूष्यरत्न) प्रधानवस्त्रे, द्वा०१ श्रु०१ श० कल्प० औ०। अप्पडिलेहियदूसे, तूली उवहाणय च णायव्वं / दूसल-(देशी) दुर्भगे, दे०ना० 5 वर्ग 43 गाथा। गंडुवधाणाऽऽलिंगिणि, मसूरए चेव पोत्तमए // 684|| दूसह-पुं०(दुस्सह) 'दुसह' शब्दार्थे, प्रश्न० 1 आश्र० द्वार। दुष्यं वस्त्रं तद् द्विविधम् / अप्रत्युपेक्ष्यं, दुष्प्रत्युपेक्षं च। तत्र यत्सर्व दूसासण-पुं०(दुःशासन) "लुप्तयरवशषसां शषसां दीर्घः" थाऽपि न प्रत्युपेक्षित शक्यते तदप्रत्युपेक्ष्यम्, यच्च सम्यक् न शक्यते 1811 / 43 // इति प्राकृतलक्षणवशादुपरि लुप्तशकारस्य शस्याऽऽदेः प्रत्युपेक्षितुं तद् दुःप्रत्युपेक्ष्यम्। तत्र अप्रत्युपेक्षित-दूष्यपक्षक यथा स्वरस्य दीर्घः। 'दूसासणे।' प्रा०१पाद। सनामख्याते दुर्योधनभ्रातरि, तूलीसुसंस्कृतो रूतभृतोऽर्कतूलाऽऽदिभृतो वा विस्तीर्णः शयनीयविशेषः। वाचा तथा उपधानकं हंसरोमाऽऽदिपूर्णमुच्छीर्षकम्।तथा उपधानकस्योपरि | दूसिय-त्रि०(दूषित) दत्तदूषणे, प्राप्तदूषणे, अभिशस्ते, मैथुनापवादकपोलप्रदेशे या दीयते सा गण्डोपधानिका, गल्लमसूरिकेत्यर्थः / तथा | युक्ते, वाच०। औ०। जानुकूर्पराऽऽदिषु या दीयतेसा आलिड्निो / तथा वस्वकृत चर्मकृतं वा | दूसियपंडग-पुं०(दूषितपण्डक) पण्डकभेदे, दूषितपण्डको द्विविधःवृत्तं रूताऽऽदिपूर्णमासनं मसूरकः / एतानि सर्वाण्यपि पोतमयानि आसिक्तः, उपसिक्तश्च / बृ० / उपघातपण्डकोऽपि द्विविधोवदोपधाते, वस्वभयानि प्रायेणेति। उपकरणोपधाते च। अथ दुष्प्रत्युपेक्षितपक्षकमाह तत्र दूषितं पण्डक तावद्व्याख्यानयतिपल्हवि कोयवि पावारग तवए तह य दाढगालीय।। दूसियवेओ दूसिय, दोसु वि वेएसु सज्जए दूसी। दुप्पडिलेहियदूसे, एयं वीयं भवे पणगं / / 685 / / दूसेति सेसवेदो, दोसु व सेविज्जए दूसी। पहविः, कोयविः, प्रावारकः, तवक, तथा दृढगालिच, एतद् दुष्प्रत्यु- दूषितो वेदो यस्य स दूषितवेदः,एष दूषित उच्यते। द्वयोर्वा नपुंसकपेक्षितदूष्यविषयं द्वितीयं पञ्चकं भवेत्। पुरुषवेदयोः, अथवा नपुंसकस्त्रीवेदयोर्यः सञ्जयति प्रसङ्ग करोति, स अशैतदेव व्याख्यानयन्नाह प्राकृतशैल्या दूषी भण्यते। यो वा शेषौ स्त्रीपुरुषवेदौ दूषयति निन्दति स पल्हवि हत्थुत्थरणं, कोयविओ रूयपूरिओ पडओ। दूषी, द्वाभ्यां वा-आस्यकपोलकाभ्यां यः सेव्यते, सेवते वा स दूषी। दढगालि धोयपोती, सेस पसिद्धा भये भेदा॥६८६।। अस्यैव भेदानाहपह्नविर्हस्त्यास्तरणं हस्तिनः पृष्ठे यदास्तीर्यत, खरड इत्यर्थः / ये चान्ये आसित्तो ऊसित्तो, दुविहो दूसी उहोइ नायव्वो।