________________ दिसाकुमारिया 2538 - अभिधानराजेन्द्रः - भाग 4 दिसाहत्थिकूडे ऊर्ध्वलोकवासिन्यो मेघङ्कराऽऽद्या अष्टौ दिक्कुमार्यः- दिसापरिमाण न० (दिक्परिमाण) सर्वतोऽमुकदिशि वा इयदवधि गमनाअट्ट उड्डलो गवत्थव्वाओ दिसाकु मारीमहत्तरियाओऽऽदीनियमने, ध०२ अधि०। पण्णत्ताओ। तं जहा-"मेहंकरा मेहवई,सुमेघा मेघमालिनी। दिसापोक्खि(ण) पुं० (दिक्प्रोक्षिण) उदकेन दिशः प्रोक्ष्य ये फलपुष्पातोयधारा विचित्ता य, पुप्फमाला अणिंदिया।॥१॥" स्था० ____ऽदि यमुचवन्ति तादृशेषुतपस्विवानप्रस्थेषु, औ०। निलाभला आ० चू०। 8 ठा० / आ० म०। दिसबंध पुं० (दिग्बन्ध) आचार्यत्वाऽऽदिलक्षणे दिशो बन्धे, ध० (ताश्च तीर्थकृज्जन्ममहोत्सवे आगता इति 'तित्थयर' शटरिंगमलव / २अधि०। भागे 2276 पृष्ठे द्रष्टव्याः) षट्पञ्चाशद्दिकन्यकानां कुमारीति राना दिसावाल पुं० (दिक्पाल) दिशामधीश्वरेषु, वाच० / आ० म०) / कथभिति प्रश्ने, उत्तरम् अत्र भवनपतयः सर्वेऽपि प्रायः क्रीडाप्रिया दिसामूढ पु० (दिङ्मूढ) पूर्वस्यामपि पश्चिमा इत्याकारकज्ञानवति, भवन्तीति कुमारा उच्यन्ते, तथा एता दिकुमार्याऽपि भवनपति बन "दिसामोहो से जातो, अहवा मूढे दिसं पडुच्च। 'नि० चू०१६ उ०। तबद्धोध्या इति / 325 प्र० / सेन०३ उल्ला०। दिसामोह पुं० (दिमोह) पूर्वस्यामपि पश्चिमा इत्याकारके ज्ञाने, दिसागइंदपुं० (दिग्गजेन्द्र) भूमिधारणाय दिक्ष्यवस्थितेषु गजेषु, द्वी ध०२ अधि०। नि० चू०। जोयणसाहस्सीया, एए कूडा हवेति चत्तारि। दिसायरिस पु० (दिगाचार्य ) गुर्वादिषु दिग्वर्तिसाधूनां सारणाऽऽदि कर्तरी, पुवाइयाऽऽणुपुवी, दिसाणइंदाण ते होंति।। 141 / / ही०१ प्रका०। पञ्चा०। पउमुत्तरें नीलवंतं, सुहत्थिया अंजणागिरी चेव / दिसावलोअ पु० (दिगवलोक) दिग्दर्शन 'सागरयिसरंक्षणहा उड्ढमहो तिरिय च दिसावलोगो कायव्यो। नि० चू०४ उ०।'' एए दिसागइंदा, दिवड्डपलिओवमट्ठितिया॥१४२।। पुव्वेण होइ विमलं, सयंपभे दक्खिणे दिसाभाए। दिसावेरमण न० (दिग्विरमण) प्रथम गुणवतभेद, ध०२ अधि०। दिसासुद्धि स्त्री० (दिक्शुद्धि) तत्कालोच्छलितशङ्खपणवाऽऽदि अवरे पुण पच्छिमओ,णिवुजोयं च उत्तरओ / / 143 / / द्वी०। / निनादश्रवणपुणकुम्भभृङगारच्छत्रध्वजचामराऽऽद्यवलोकशुभगन्धाऽऽदिसाचक्कवाल न० (दिक्चक्रवाल) दिमण्डले, तपाविशषे च / एकत्र घ्राणाऽऽदिस्वभवायां स्वनामख्यातायां शुद्धौ, ध० 2 अधि०। पारणके पूर्वस्यां दिशि यानि फलाऽऽदीनि तानादृत्य भुत्ते, द्वितीये तु दिसासोबत्थिय पुं० (दिक्रवस्तिक) जम्बूद्वीपे मेरुपूर्व रुचकपर्वतस्याष्टम दक्षिणस्यामित्येवं दिक् चक्रवालेन तत्रतपःकर्मणि पारणकरणं तत्तपः कर्म कूटे, स्था० 8 ठा०1 दिक चक्रवालमुच्यते। नि०१ श्रु०३ वर्ग०३ अ०। भ०। दिक्सौवस्तिक पु० दिक्प्रोक्षके, दक्षिणाऽऽवर्ते स्वस्तिके च / जी० दिसाचर पुं० (दिक्चर) भगवच्छिष्येषु देशाटेषु, पापितीयेष्यिति 3 प्रति०४ उ०। औ०। ज०।। चूर्णिकारः / दिशायां चरन्ति यन्ति मन्यन्ते भगवतो वयं शिष्या इति दिसासोवत्थियासण न० (दिक्सौवरि-तिकाऽऽसन) येषामधोभागे दिकचराः, देशाटा वा दिक्चरा भगवच्छिष्याः पार्श्वस्थीभूता इति। न० दिक्खस्वस्तिका अलिखिताः सन्ति तेष्वासनविशेषेषु, जी०३ प्रति० १५श०। 4 उ० / जं० दिसाजत्तिय स्त्री० (दिग्यात्रा) देशान्तरगमने, उपा०१ अ०। दिसाहत्थिकूड पु० (दिग्घस्तिकूट) दिक्षु हत्याकारेषु कूटेषु, जं०। दिसाडाह पु० (दिग्दाह) अन्यतमस्यां दिशि अधोऽन्धकारे उपरि च दिग्ग्जकूटवक्तव्यतामाहप्रकाशाऽऽत्मके दयमानमाहनगरप्रकाशकल्पे, भ०३ 207 उ० / मंदरे णं भंते ! पव्वए भद्दसालवणे कइ दिसाहत्थिकूडा जी० / नि० चू० / आ० चू०! अनु० / व्य०। स्था०। दिग्दाहा वायव्यादिषु पण्णत्ता? गोयमा ! अट्ठ दिसाहत्थिकूडा पण्णत्ता / तं जहामण्डलेषु भवन शस्राग्नि क्षुत्पीडाविधायी भवति। सूत्र०२ श्रु०२० / "पउमुत्तरे णीलवंते, सहत्थी अंजणागिरी। दिसाणाग पुं० (दिड्नाग) स्वनामख्याते बोद्धविदुषि, सम्म० 1 काण्ड कुमुदे अ पलासे अ, वडेंसे रोअणगिरी।। 1 / / " दिसाणुवाय पुं० (दिगनुपात) दिगनुसरणे, प्रज्ञा० 3 पद। कहि णं भंते ! मंदरे पव्वए भद्दसालवणे पउमुत्तरे णाम दिसादवेक्खा स्त्री० (दिक्चर) आचार्योपाध्यायाऽऽदिपरिवाराऽऽ- दिसाहत्थिकूडे पण्णत्ते ? गोयमा ! मंदरस्स पव्वयस्स उत्तरपुलम्बने, पञ्चा० 5 विव०। रच्छिमिल्लाए सीआए उत्तरेणं एत्थ णं पउमुत्तरे णाम दिसाहदिसादाह पुं० (दिग्दाह) दिसाडाह' शब्दार्थ, भ०३ श०७ उ०। त्थिकूडे पण्णत्ते / पंच जोअणसयाई उडू उच्चत्तेणं,पंच गाउअदिसादि पुं० (दिगादि) मेरुमध्यवर्तिनि रुचके, मेरो च / दिशामादिर्दिगादिः। | सयाई उव्वेहेणं, एवं विक्खंभपरिक्खेवो भाणियव्यो चुल्लहिमतथाहि-रुचकाऽऽदिदिशां विदिशां च पभवां रुचकन्चाष्ट्रप्रदेशाऽऽत्मको वंतसरिसो, पासायणं तं चेव, पउमुत्तरो देवो, रायहाणी उत्तरपुभेरुमध्यवर्ती ततो मेरुरपि दिगादिरुच्यते। सू० प्र०५ पाहु० / / रच्छिमेणं / / 1 / /