________________ दिसा 2526 - अभिधानराजेन्द्रः - भाग 4 दिसा स्त्तिवादजीवदेशाः एवजीवप्रदेशा अपीति। तत्र ये जीवास्ते एकेन्द्रिया- | ऽऽदयोऽनिन्द्रियाश्च केवलिनो, ये तु जीवदेशास्ते एकेन्द्रियाऽऽदीनाम् 6. एवं जीवप्रदेशा अपि। जे अरूवी अजीवा ते सत्तविहा पण्णत्ता / तं जहा-नो धम्मत्थिकाए, धम्मत्थिकायस्स देसे, धम्मत्थिकायस्स पएसा; नो अधम्मत्थिकाए, अधम्मत्थिकायस्स देसे, अधम्थत्थिकायस्स पएसा; नो आगासत्थिकाए, आगासत्थिकायस्स देसे, आगासस्थिकायस्स पएसा, अद्धासमए।। (जे अरूवी अजीवा ते सत्तविह त्ति) कथम् ? (नोधम्मत्थिकाए) अयमर्थः--धर्मास्तिकायः समस्त एवोच्यते, स च प्राची दिन भवति, तदेकदेशभूतत्वात्तस्याः, किं तु धर्मास्तिकायस्य देशः, सातदेकदेशभागरूपेति। तथा तस्यैव प्रदेशाः सा भवति, असंख्येयप्रदेशाऽऽत्मकत्वात्तस्याः। एवमधर्मास्तिकायस्यदेशः, प्रदेशाश्च 2 / एवमाकाशास्तिकायस्य देशः, प्रदेशाश्च 2 / अद्धासमयश्चेति / तदेवं सप्तप्रकारा रूप्यजीवरूपा ऐन्द्री दिगिति। अग्गेयी णं भंते / दिसा किं जीवा, जीवदेसा, जीवप्पएसा पुच्छा ? गोयमा ! णो जीवा, जीवदेसा वि, जीवप्पएसा वि%3B अजीवा वि, अजीवदेसा वि, अजीवप्पएसा वि3; जे जीवदेसा ते णियमा एगिंदियदेसा। ''अग्गेयी णं'' इत्यादि प्रश्नः, उत्तरं तु जीवा निषेधनीया विदिशामेकप्रादेशिकत्वादेकप्रदेशे च जीवानामवगाह्मभावात्, असङ्ख्यातप्रदेशावगाहित्वात् तेषाम, तत्र "जे जीवदेसा ते नियमा एगिदियदसे ति।" एकेन्द्रियाणां सकललोकव्यापकत्वादानेय्यां नियमादेकेन्द्रियदेशाः सन्तीति। अद्दवा एगिदियदेसाय, वेइंदियस्स देसे १,अहवा एगिदियदेसा य, वेइंदियस्स देसा 2, अहवा एगिंदियदेसा य, वेइंदियाण य देसा 3, अहवा एगिंदियदेसा, तेइंदियस्स देसे, एवं चेव तिय भंगो भाणियव्वो / एवं जाव० आणिंदियाणं तियभंगो, जे जीवप्पएसा ते णियमा एगिंदियप्पएसा, अहवा एगिंदियप्पएसा य वेइंदियस्स पएसा, अहवा एगिदियप्पएसा य वेइंदियाण य पएसा, एवं आदिल्लविरहिओ० जाव अणिंदियाणं / जे अजीवा ते दुविहा पण्णत्ता / तं जहा-रूवी अजीवा य, अरूवी अजीवा य,जे रूवी अजीवा ते चउव्विहा पण्णत्तातं जहा-खंधा,खंधदेसा, खंधप्पएसा, परमाणुपोग्गला / जे अरूवी अजीवा ते सत्तविहापण्णत्ता। तंजहा-नो धम्मत्थिकाए, धम्मत्थिकायस्स देसे, धम्मत्थिकायस्स पएसा, एवं अधम्मत्थिकायस्स वि० जाव आगासत्थिकायस्स पएसा, अद्धासमए वि दिसासु नत्थि, जीवा देसे भंगो होइ सव्वत्थ। जमाणं भंते ! दिसा किं जीवा? जहा इंदा तहेव णिरवसेसं, ऐरइया जहा अग्गेयी, वारुणी जहा इंदा, वायव्वा जहा अग्गेयी, सोमा जहा इंदा, ईसाणी जहा अग्गेयी, विमलाए जीवा जहा अग्गेयीए, अजीवा जहा इंदाए, एवं तमा वि, एवरं अरूवी छविहा अद्धासमओ न भण्णइ॥ (अह वेत्यादि) एकेन्द्रियाणां सकललोकव्यापकत्वादेव, द्वीन्द्रियाणां घाल्पत्वेन कृचिदेकस्याऽपितस्यसंभवादुच्यते-एकेन्द्रियाणां देशाश्च, द्वीन्द्रियस्य च देश इति द्विकयोगे प्रथमः 1 / अथवा एकेन्द्रियपदं तथैव, द्वीन्द्रियपदे त्वेकवचनं, देशपदे पुनर्बहुवचनमिति द्वितीयः, अयं च यदा द्वीन्द्रियो व्यादिभिर्देशैस्ता स्पृशति तदा स्यादिति। अथवा एकेन्द्रियपदं तथैव, दीन्द्रियपदं देशपदं च बहुवचनान्तमिति तृतीयः। स्थापना-एके० देशाः 3, द्वी 1 देशः 1 / एके० देशाः 3, द्वी 1 देशः 3 / एके० देशाः 3, द्वी १देशः 3 // एवं त्रिन्द्रियचतुरिन्द्रियपश्चेन्द्रियानिन्द्रियैः सह प्रत्येकं भङ्गत्रय दृश्यम्-एवं प्रदेशपक्षोऽपि वाच्यो, नवरमिह द्वीन्द्रियाऽऽदिषु प्रदेशपदं बहुवचनान्तमेव, यतो लोकव्यापकावस्थानिन्द्रियवर्जजीवानां यत्रैकः प्रदेशस्तत्रावयातास्ते भवन्ति, लोव्यापकावस्थानिन्द्रियस्य पुनर्यद्यप्येकत्र क्षेत्रप्रदेशे एक एव प्रदेशस्तथाऽपि तत्प्रदेशपदे बहुवचनमेवाग्नेय्यां तत्प्रदेशानामसङ्ख्यातानामवगाढत्वादतः सर्वेषु द्विकसंयोगेष्वाद्यविरहितं भङ्गकद्वयमेव भवतीत्येतदेवाऽऽह-(आइल्लविरहिओ ति) द्विकभङ्ग इति शेषः। (विमलाए जीवा जहा अग्गेयीए त्ति) विमलायापि जीवानामन-वगाहात् (अजीवा जहा इंदाए त्ति) समानवक्तव्यत्वात्, एवं (तमा वित्ति) विमलावत्तमाऽपि वाच्येत्यर्थः / अथ विमलायामनिन्द्रियसम्भवात्तद्देशाऽऽदयो युक्ताः, तमा यां तु तस्यासम्भवात्कथं त इति ? उच्यते-दण्डाऽऽद्यवस्थं तमाश्रित्य तस्य देशो, देशाः प्रदेशाश्च विवक्षया तत्रापि युक्ता एवेति / अथ तमायां विशेषमाह-(णविरमित्यादि) (अद्धासमओ न भण्णइ त्ति) समयव्यवहारो हि सञ्चरिष्णुसूर्याऽऽदिप्रकाशकृतः, स च तमायां नास्तीति तत्राद्धासमयो न भण्यत इति। अथ विमलायामपि नास्त्यसाविति, कथं तत्र समयव्यवहारः ? इत्युच्यतेमन्दरावयभूतस्फटिककाण्डे सूर्याऽऽदिप्रभासंक्रान्तिद्वारेण तत्र सञ्चारिष्णुसूर्याऽऽदिप्रकाश-भावादिति / भ०१००१ उ०। दिगविदिकप्रवट्ठद्वारेइंदा णं भंते ! दिसा किमादिया, किंपवहा, कइपदेसादिया, कइपदेसुत्तरा, कइपदेसिया, किंपज्जवसिया, किं संठिया पण्णत्ता? इंदा णं दिसा रुयगादिया रुयगप्पवहा दुपदेसिया दुपदेसुत्तरा, लोगं पडुच असंखेजपएसिया, अलोगं पडुन अणंतपएसिया, लोगं पच सपज्जवसिया, अलोग पञ्च सादिया अपज्जवसिया, लोगं पडुच मुरजसंठिया, अलोगं पडुच्च सगमुद्धियसंठिया पण्णत्ता। अग्गेयीणं भंते ! दिसा किमादिया, किंपवहा, कइपएसादिया, कइपउसवित्थिण्णा, कइपएसिया, किं पज्जवसिया, किंसंठिया पण्णता ? गोयमा! अग्गेयी णं दिसा रुयगादिया रुयगप्पवहा एगपदेसादिया एगपदेसवित्थिपणा अणुत्तरा, लोगं पडुच असंखेज्जपदेसिया, अलोगं पडु अणंतपदेसिया, लोगं पडुच्च सादिया सपज्जवसिया, अलोगं पडुच अपज्जव