________________ दिट्ठिवाय 2516 - अभिधानराजेन्द्रः - भाग 4 दिट्ठिसम्मोह वाणां प्राक् पूर्ववक्तव्यताप्रस्तावे चूलावस्तूनीति भणिताः। आह च | दिट्ठिविपञ्जय पुं० (दृष्टिविपर्यय) मिथ्याऽभिनिवेशे, द्वा०८द्वा०। चूर्णिकृत्-'ताओ अचूलाओ आइल्लपुव्वाणं चउण्ह चूलावत्थू / दिट्ठिविपरियासदंड पुं० (दृष्टिविपर्यासदण्ड) दृष्टेर्विपर्यासो रज्जुमिव भणियं / एताश्च सर्वेस्यापि दृष्टिवादस्योपरि किल स्थापिताः। तथैव सर्पबुद्धिस्तया दण्डो दृष्टिविपर्यासदण्डः / लेष्टुकाऽऽदिबुद्ध्या शराऽऽच पठ्यन्ते, ततः श्रुतपर्वते चूला इव राजन्ते इति चूला इत्युक्ताः। तथा द्यभिघातेन चटकाऽऽदिव्यापादने, सूत्र०२ श्रु०२ अ०। चोक्तं चूर्णिकृता-"ते सव्वुवरि ठिया पढिजति य अतो तेसुय पव्ययचूला अहावरे पंचमे दंडसमादाणे दिद्विविपरियासिया दंडवत्तिए त्ति इव चूला।" इति। तासां च चूलानामियं संख्या प्रथमपूर्वसक्ताश्चतस्त्रः, आहिजइसे जहाणामए केइपुरिसे माइहिं वा पिइहिं वा भाइहिं द्वितीयपूर्वसक्ता द्वादश, तृतीयपूर्वसक्ता अष्टौ, चतुर्थपूर्वसक्ता दश / तथा वा भगिणीहिं वा भजाहिं वा पुत्तेहिं वा धूताहिं वा सुण्हाहिं वा च पूर्वमुक्तं सूत्रे-"चत्तारि दुवालस अट्ठ चेव दस चेव चूलावत्थूणि सद्धिं संवसमाणे मित्तं अमित्तमेव मन्नमाणे मित्ते हयपुवे भवइ, आइल्लाणं च उण्हं, सेसाणं चूलिया नत्थि।' सर्वसंख्यया चतुरित्रंशत् दिट्ठिविपरियासिया दंडे // 12 // से जहाणामए केइ पुरिसे चूलिकाः (सेतं चूलिय त्ति) अथैताश्चूलिकाः (दिहिवायरसणं) इत्यादि गामघायंसि वा णगरघायंसि वा खेडकव्वडमंडवघायंसि वा पाठसिद्धं, नवरम् (संखेज्जा वत्थु त्ति) संख्येयानि वस्तूनि, तानि च दोणमुहघायंसि वा पट्टणघायंसि वा आसमघायं सि वा पञ्चविंशत्युत्तरे द्वेशते। कथमिति चेत् ? उच्यते-प्रथमे पूर्वेदश वस्तूनि, सन्निवेसघायंसिवा निग्गमघायंसिवा रायहाणिघायंसिवा अतेणं द्वितीये चतुर्दश, तृतीयेऽष्टौ, चतुर्थे अष्टादश, पञ्चमे द्वादश, षष्ठ द्वे, सप्तमे तेणमिति मन्नमाणे अतेणं हयपुव्वे भवइ दिट्ठिविपरियासिया षोडश, अष्टमे त्रिंशत्, नवमे विंशतिः, दशमे पञ्चदश, द्वादश एकादशे, दंडे, एवं खलु तस्स तप्पत्तियं सावजं ति आहिज्जइ, पंचपे त्रयोदश द्वादशे, त्रिंशत्रयोदशे, चतुर्दशे पञ्चविंशतिः। तथा च सूत्रे प्राक् दंडसमादाणे दिट्ठिविपरियासिया दंडवत्तिए त्ति आहिए // 13 // पूर्ववक्तव्यतायामुक्तम् अथाऽपरं पञ्चमं दण्डसमादानं दृष्टिविपर्यासदण्डप्रत्ययिकमित्या"दस चोद्दस अट्ट अट्ठा-रसेव पारस दुवे य वन्थूणि। ख्यायते। तद्यथानाम कश्चित्पुरुषश्चारभटाऽऽदिको मातृपितृभ्रातृभसोलस तीसा वीसा, पन्नरस अणुप्पवायम्मि।। 1 / / गिनीभार्यापुत्रदुहितृस्नुषाऽऽदिभिः सार्धं वसंस्तिष्ठन् ज्ञातिपालनकृते मित्रमेव दृष्टिविपर्यासादमित्रोऽऽयमित्येवं मन्यमानो हन्या व्यापादयेत्, बारस एकारसमे, वारसमे तेरसेव वत्थूणि। तेन च दृष्टिविपर्यासवता मित्रमेव हतपूर्व भवतीति, अतो दृष्टिविपर्यासतीसा पुण तेरसमे, चउदसमे पण्णवीसाओ।।२।।' दण्डोऽयम् // 12 // पुनरप्यन्यथा तमेवाऽऽह-(से जहेत्यादि) तद्यथा सर्वसंख्यया चामूनि द्वे शते पञ्चविंशत्यधिके, तथा संख्येयानि नाम कश्चित्पुरुषः पुरुषकारमुद्वहन् ग्रामघाताऽऽदिके विभ्रमे भ्रान्तचेता चूलावस्तूनि, तानि च चतुस्त्रिंशत्संख्याकानि।नं०। सं०। 60 / आ० दृष्टिविपर्यासादचौरमेव चौरोऽयमित्येवं मन्यमानो व्यापादयेत्, तदेवं तेन म०। दश०। प्रज्ञा०।सूत्रका व्य० / कर्म०। अनु०॥ श्रोत्रपेक्षया सूक्ष्मजीवा भान्तमनसा विभूमाऽऽकुलेनाचौर एव हतपूर्वो भवति, सोऽयं दृष्टिविपर्याऽऽदिभावकथने, ध०१ अधि०। स्था०। सर्वदृष्टीनां तत्र समवतारस्तस्य सदण्डः / तदेवं खलु तस्य दृष्टिविपर्यासवत्तत्प्रत्ययिक सावद्यं कर्माधीजनके, पं० चू०। यते, तदेवं पञ्चमं दण्डसमादानं दृष्टिविपर्यासप्रत्ययिकमाख्यातमिति ननु स्त्रीणां दृष्टिवादः किमिति न दीयते ? इत्याह // 13 / / सूत्र०२ श्रु०२ अ०। ध०। आ० चू०। स्था० तुच्छा गारवबहुला, चलिंदिया दुब्बला घिईए य। दिट्ठिविस पुं०(दृष्टिविष) दृष्टौ विषं येषां ते दृष्टिविषाः / दर्वी करसर्पभेदे, इय अइसेसऽज्झयणा, भूयावाओ य नो थीणं / / 552 / / / जी०१ प्रति०। प्रज्ञा० / स्था०1 यदि हि दृष्टिवादः स्त्रियाः कथमपि दीयेत, तदा तुच्छाऽऽदिस्वभावतया | | दिद्विविसभावणा स्त्री० (दृष्टिविषभावना) दृष्टौ विषं येषां ते दृष्टिविषाः, अहो ! अहं या दृष्टिवादमपि पठामीत्येवंगर्वाऽऽध्मातमानसाऽसौ तत्स्वरूपप्रतिपादिका दृष्टिविषया भावना। पा० / अङ्गबाह्यकालिकपुरुषपरिभवाऽऽदिष्वपिप्रवृत्तिं विधाय दुर्गतिमभिगच्छेत् / अतो श्रुतविशेषे, पा०। पं०व० व्य०1 निरवधिकृपानीरनीरधिभिः परानुग्रहप्रवृत्तैर्भगवद्भिः तीर्थकरैत्थानुस दिट्ठिसंचालपुं० (दृष्टिसंचार) निमेषाऽऽदौ, ध०२ अधि०। आव०ाल०। मुत्थानश्रुताऽऽदीन्यतिशयवन्त्यध्ययनानि दृष्टिवादश्च स्त्रीणां नानुज्ञातः। | दिद्विसंपण्ण पं० (दृष्टिसंपन्न) सम्यग्दृष्टियुक्ते, ध०३ अधि० / आव०। अनुग्रहार्थ पुनस्तासामपि किञ्चित् श्रुतं देयमित्येकादशाङ्गाऽऽदि स्था०। विरचनं सफलमिति गाथाऽर्थः / / 552 / / विशे०1 कर्म01 बृ०। / दिट्ठिसंपण्णया स्त्री० (दृष्टिसंपन्नता) समग्दृष्टितायाम. स्था० 10 ठा०॥ दिट्ठिवायअक्खेवणी स्त्री० (दृष्टिवादाऽऽक्षेपणी) दिष्टिवादस्य कथाभेदे, | दिट्ठिसंबंध पुं० (दृष्टिसम्बन्ध) संयतीनां दृष्टिरात्मीयया दृष्ट्या संबध्नाति / स्था० 4 ठा०। ('अक्खेवणी' शब्दे प्रथमभागे 152 पृष्ठे व्याख्या) | संयते, व्य०७ उ०। दिट्टिवायउवएसास्त्री० (दृष्टिवादोपदेशा) दृष्टिदर्शनं सम्यक्त्वाऽऽदि वादो | दिद्विसम्मोहपुं० (दृष्टिसम्मोह) अन्यथादर्शनहेतौ, षो०। दृष्टीनां वादो दृष्टिवादस्तद्विषय उपदेशः प्ररूपणयस्याः सा दृष्टिवादोपदेशा दृष्टिसंमोहलक्षणम्इति। तृतीये संज्ञाभेदे, प्रव० 144 द्वार। गुणतस्तुल्ये तत्त्वे, संज्ञाभेदाऽऽगमान्यथादृष्टिः।