________________ दव्व 2464 - अभिधानराजेन्द्रः - भाग 4 दव mom ति। अतो द्रव्यस्य षडेव भेदान सूत्रोक्तान् श्रुत्वा विस्तारतया विस्तारयुक्त्या, आगमेभ्यः स्याद्वादसमुद्दिष्टेभ्यः, आकर्ण्य, श्रवणविषयीकरणं श्रवणं, तत्र विस्तारेणैव श्रुतानामवगमो जायतेऽतो विस्तारतया श्रुत्वा, च पुनः, समभ्यस्य वाचा उद्घोषणद्वारा कण्टे कृत्वा, मनसि निदिध्यास्य, भो भव्यलोकाः ! सम्यक्त्वप्राणिनः ! अर्हत्क्रमाम्भोजयुगं श्रीजिनचरणभजनस्थैर्य भजन्तु, श्रुत्वा समभ्यस्य च श्रीप्रभुस्मृतिरेव साधीयसी, तत्कृत्वा तत्करणं श्रेयो निबन्धनमिति / तथा भोजेति संकेतेन संदर्भकर्तुर्नामनिदर्शनमिति। अत्राध्याये सम्यक्त्वदायि सर्वभेदाऽऽख्यानमिति प्रयोजनं चेति / / 21 / / द्रव्या०१०अध्या०। द्रव्यभदानाहकइविहा णं भंते ! दव्वा पण्णत्ता? गोयमा ! दुविहा दव्वा | पण्णत्ता। तं जहा-जीवदव्वा य, अजीवदव्वाय। अजीव-दव्वा णं भंते ! कइविहा पण्णत्ता? गोयमा ! दुविहा पण्णत्ता / तं जहारूबी अजीवदव्या य, अरूवी अजीवदवा य / एवं एएणं अभिलावेणं जहा अजीवपजवा० जाव से तेणद्वेणं गोयमा ! एवं वुच्चइ-ते ण णो संखेज्जा, णो असंखेज्जा, अणंता। जीवदव्वा णं भंते ! किं संखेज्जा, असंखेजा, अणंता? गोयमा ! णो संखेज्जा, णो असंखेज्जा, अणंता। से केणतुणं भंते ! एवं वुच्चय--जीवदव्वा णं णो संखेज्जा, णो असंखेज्जा, अणंता? गोयमा ! असंखेजा रइया०जाव असंखेज्जा वाउकाइया, अणंता वणस्सकाइया, असंखेजा बेइंदिया, एवं०जाव वेमाणिया, अणंता सिद्धा / से तेणटेणं जाव अणंता। (अजीवपञ्जव ति) यथा प्रज्ञापनायां विशेषाभिधाने पामे पदेऽजीवपर्यवाः पठिताः, तथेहाजीवद्रव्यसूत्राण्यध्येयानि। तानि चैवम्"अरूविअजीवदव्वा णं भंते ! कइविहा पराणता? गायमा ! दसविहा पण्णता। तं जहा-धम्मस्थिकाए।" इत्यादि।तथा-"रूविअजीवदया गं भंते ! कइविहा पण्णता? गोयमा ! दसविहा पण्णत्ता / तं जहाखंधा।' इत्यादि / तथा "ते णं भंते ! कि संखज्जा, किं असंखेजा, अणता? गोयमा! गो संखेजा, णो असंखेजा, अणंता।से केणट्टेणं भते! एवं वुबइ? गोयमा ! अणंता परमाणू, अणंता दुपएसिया खंधा, अणंता तिपएसिया खंधा० जाव अणंता अणंतपएसिया खंध त्ति।" द्रव्याधिकारादेवेदमाहजीवदव्वा णं भंते ! अजीवदव्वा परिभोगत्ताए हव्यमागच्छंतिः अजीवदव्वाणं जीवदव्वा परिभोगत्ताए हव्वमागच्छंति? गोयमा! जीवदव्वा णं अजीवदव्वा परिभोगत्ताए हव्यमागच्छंति / णो अजीवदव्वा णं जीवदव्वा परिभोगत्ताए हव्वमागच्छंति ? से | केणटेणं भंते ! एवं बुचइ०जाव हव्वमागच्छंति / गोयमा ! | जीवदध्वा णं अजीवदध्वा परियादियं ति, अजीवदध्या परियादियत्ता ओरालियं वे उध्वियं आहारगं तेयगं कम्मगं सोइंदियंजाव फासिंदियं, मणजोगं वइजोगं कायजोगं आणापाणुत्तं च णिव्वत्तयंति,से तेणटेणं०जाव हव्वमागच्छंति। णेरइया णं भंते ! अजीवदव्वा परिभोगत्ताए हव्वमागच्छंति, अजीवदव्वा णं णेरइया परिभोगत्ताए हव्वमागच्छंति ? गोयमा! णेरड्या णं अजीवदव्वा परिभोगत्ताएजाव हव्वमागच्छंति, णो अजीवदव्वा णं णेरइया०जाव हव्वमागच्छति / से केणद्वेणं? गोयमा ! णेरइया णं अजीवदव्ये परियादियंति, अजीवदव्वे परियादियं तित्ता वेउव्वियं तेयगं कम्मगं सोइंदियं० जाव फासिंदियं आणापाणुत्तं च णिव्वत्तयंति / से तेणटेणं गोयमा ! एवं वुचइ-एवं०जाव वेमाणिया, गवरं सरीरइंदियजोगा जाणियव्वा जस्स जं अत्थि॥ (जीवदव्वा णं भंते ! अजीवदव्या इत्यादि) इह जीवद्रव्याणि परिभोजकानि, सचेतनत्वेन ग्राहकत्वात् / इतराणि तु परिभोग्यानि, अचेतनतया ग्राह्यत्वादिति। द्रव्याधिकारादेवेदमाहसे णूणं भंते ! असंखेने लोए अणंताई दव्वाइं आगासे भइयव्वाइं / हंता ! गोयमा ! असंखेल्जे लोएन्जाव भइयव्वाइं / लोगस्स णं भंते ! एगम्मि आगासपएसे कइदिसिं पोग्गला चिजंति? गोयमा ! णिव्वाघाएणं छद्दिसिं, वाघायं पडच सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं / / (से गुणमित्यादि) (असखेज त्ति) असङ्ख्यातप्रदेशाऽऽत्मक इत्यर्थः / (अणताई दव्वाइ ति) जीवपरमाण्वादीनि। "आगासे भइयव्वाई ति" कावाऽस्य पाठः, सप्तम्याश्च षष्ठ्यर्थत्वादाकाशस्य भक्तव्यानि भर्त्तव्यानि, धारणीयानीत्यर्थः / पृच्छतोऽयमभिप्रायः-कथमसंख्यातप्रदेशाऽ5 - त्मके लोकाऽऽकाशेऽनन्ताना द्रव्याणामवस्थानम् ? हंता ! इत्यादिना तत्र तेषामनन्तानामप्यवस्थानमावेदितम्। आवेदियतश्चायभिप्रायःयथा प्रतिनियतेऽपवरकाऽऽकाशे प्रदीपप्रभापुद्गलपरिपूर्णेऽप्यपरापर - प्रदीपप्रभापुद्गला अवतिष्ठन्ते, तथाविधपुद्गलपरिणामसामथ्यात्, एवमसंख्यातेऽपि लोके तेष्वेव २प्रदेशेषु द्रव्याणां तथाविधपरिणामवशेनादस्थानात्, अनन्तानामपि तेषामवस्थानमविरुद्धमिति। असंख्याते लोकेऽनन्तद्रयाणामवस्थानमुक्तं, तच्चकैकस्मिन् प्रदेशे तेषां चयापचयाऽऽदिमद्भवतीत्यत आह-(लोगस्सेत्यादि) (कइ-दिसिं पोग्गला चिजंति) कतिभ्यो दिम्य आगत्य एकत्राऽऽकाशप्रदेशे चीयन्ते लीयन्तं / ____ आकाशप्रदेशे द्रव्याणिलोगस्स णं भंते ! एगम्मि आगासपएसे कइ दिसिं पोग्गला छिअंति? एवं चेव / एवं उवचिअंति, एवं अवचिजंति / / (छिज्जति त्ति) व्यतिरिक्ता भवन्ति (उवचिजति त्ति) स्कन्धरूपाः पुद्गलाः पुगलान्तरसपादुपचिता भवन्ति / (अवचिजति त्ति) स्कन्धरूपा एव प्रदेशविचटनेनापचीयन्ते। द्रव्याधिकारोदेवेदमाह। भाषाऽऽदिरूपेण द्रव्यग्रहणम्-- जीवे णं भंते ! जाई दवाइं ओरालियसरीरत्ताएगे--