SearchBrowseAboutContactDonate
Page Preview
Page 1128
Loading...
Download File
Download File
Page Text
________________ दत्ति 2450 - अभिधानराजेन्द्रः - भाग 4 ददुर अत्र दत्तिष्वेकानेकदायकभिक्षाभेदतोऽष्टौ भङ्गाः, तिण्हं दत्तीणं परतो गहणे वि चउलहुं, (आदियणे त्ति) पिबतस्स वि तानुपदिदर्शयिषुः प्रथमत एकानेकदायकभि चउलहुँ। क्षाविषयां चतुर्भङ्गीमाह तिण्हं दत्तीणं परतो आहरणे, आदियणे वा इमे दोसाएमेव एगऽणेगे, दायगमिक्खासु हों ति चउभंगा। अप्पचओ य गरहा, मददोसो गहिवट्टणं चेव / एगो एगं देती, एगोऽणेणा उणेग एगं च // 112 / / तिण्ह परं गेण्हते, परेण खिंसाऽऽइयं चेव।।११।। णेगा य अणेगाओ, पाणीसु पडिग्गहधरेसु। (अप्पचओ त्ति) जहा एस पचइतो होउं वियर्ड गिण्हति, आपिवति वा, एवमेव अनेनैव प्रकारेण एकस्मिन् अनेकस्मिश्च दायके, एकानेक तहा एस अण्णं पि करेति मेहुणाऽऽदिय (गरह त्ति) एस गूणं नीयकुलभिक्षासु च चतुर्भङ्गी भवति / गाथायां पुंस्त्वं प्राकृतत्वात् / तामेव जातितो ति। मददोसो पिते पलवंतिवग्गइ वा / पुणो पुणो गहणे वा वियडे चतुर्भङ्गीमाह-एको दायक एकां भिक्षां ददाति१, एकोऽनेकाः२, अनेके गेही वट्टति। खिंसाधिरत्यु ते एरिसपवजाए त्ति। एकाम्,३, अनेके अनेकाः 4 / एते चत्वारो भङ्गाः पाणिषु पाणिभोजिषु, गाहापतद्ग्रहधरेषु च द्रष्टव्याः। दिटुं कारणगहणं, तस्स पमाणं तु तिण्णि दत्तीओ। अत्र यथा दत्तिष्वष्टौ भङ्गास्तथा दर्शयति णातुंव असागरिए, सेहादिअसंलवंतोय॥१२॥ एगो एग एक्कसि, एगो एगं चऽणेगसो वारे। तिण्णि दत्तीओ तिण्णि, पसतीओ, कारणाओ ताओ पाए असागारिगे एगोऽणेगा एक्कसि, एगोऽणेगा तु बहुसो तु॥११३॥ अत्थति, णिहुत्तो तिण्णि पसती णिज्जइवा, अभावियसेह-अपरिणामगेहि एको दायक एकां भिक्षागेकवारं ददाति / / 1 / / एको दायक एका भिक्षा सद्धि उल्लावणं करेति, गिहीहिं वा / नि०० 16 उ०। (द्वितीयपदं 'पसई' शब्दे वक्ष्यते) (भिक्षुप्रतिमासु दत्तिप्रमाणं 'भिक्खुपडिमा' शब्दे बहुशो वारान् विच्छिद्य विच्छिद्य ददाति॥२॥एको दायकोऽनेका भिक्षा वक्ष्यते) एकवारमव्यवच्छेदेन ददाति ॥३॥एको दायकोऽनेका भिक्षा बहुशो वारान् विच्छिद्य विच्छिद्य ददाति ||4|| एवमेकमधिकृत्य एकानेकभिक्षासु दत्तिय पुं०(दत्रिक) वातपूणे चर्मणि, नि०५०१ उ०। दत्तिविषया चतुर्भङ्गयभिहिता। दत्तिया स्त्री० (दात्रिका) छेदसाधने शस्त्रे, आचा०१ श्रु०१ अ०५उ०। साम्प्रतमनेकान् दायकानधिकृत्य एकानेकभिक्षासु दत्तेगाइग्गह पुं०(एकादिदत्तिग्रह) प्राकृते पूर्वापरनिपातोऽतन्त्रमिति पूर्वनिपातः। एकद्व्यादिभिक्षाविशेषग्रहणे, पञ्चा० 18 विव०। दत्तिविषयां चतुर्भङ्गीमाहणेगा एग एक्कसि,णेगा एगं चऽणेगसो वारे। दत्तेसणिज न०(दत्तेषणीय) उत्पादाऽऽोषणादोषरहिते, सूत्र०१ श्रु०३ अ०१उ णेगा णेगा एक्कसि, णेगा णेगा य बहुवारे / / 114 / / दत्थर पुं०(देशी) वस्त्रशाटके, देना०५ वर्ग 34 गाथा। अनेके दायका एका भिक्षामेकवारमव्यवच्छेदेन ददति // 5 // अनेके ददंत न०(ददत्) दायके, बृ०१ उ०॥ दायका एकां भिक्षामनेकशो वारान् विच्छिद्य विच्छिद्य ददति॥६।। अनेके दद्दर न०(दर्दर) बहले, ज्ञा०१ श्रु०१ अ०रा०ा जं० जी०। आ०म० दायका अनेका भिक्षा एकत्र संपिण्ड्य एकवारं ददति॥७॥ अनेके दायका प्रज्ञा०ा औ०। चीरावनकुण्डिकाऽऽदिभाजनमुखे, ज्ञा०१ श्रु०१ अ० अनेका भिक्षा विच्छिद्य विच्छिद्य बहून वारान् ददति॥८॥ जी० आ०म०। राम यस्य चतुभिश्चरणैरवस्थानं भुवि तस्मिन् पाणिपडिग्गहियस्स वि, एसेव कमो भवे निरवसेसो। गोधाचर्मावन वाद्यविशेषे, जं०२ वक्ष०ा जी0 रा० चपेटाप्रकारे, प्रज्ञा० गणवासे निरवेक्खो, सो पुण सपडिग्गहो भइतो // 11 // 2 पद / आ०म०। जी०। ज्ञा० रा०। औ०। निरन्तरकाष्ठफलकमये पाणिगत ग्रहकस्यापि एष एवानन्तरोदितः क्रमो भवति निरवशेषो निःश्रेणिविशेष, पिंग सोपानवीथ्याम्,स० घने, पुं०। स०। .सच पाणिपतद्ग्रहभोजी गणवासे निरपेक्षः सपतद्ग्रही भाजितो | दद्दरपिहाण न०(दर्दरपिधान) वस्वमयबन्धने, बृ०१उ०। विकल्पितः कदाचित्स्यात् कदाचिन्नेति, ततस्तस्य पाणिपतद् दद्दरिया स्त्री०(दर्दरिका) उत्ताडनेन वाद्यमाने वाद्यविशेषे, आ० चू०१ ग्रहभोजिता / व्य०६ उ० अ०। 'चउचलणपइट्ठाणा गोहिया। चतुर्भिश्चरणैः प्रतिष्ठानं भुवि यस्याः सा तथा गोधाचर्मणा अवनद्धेति गोधिका वाद्यविशेषः, दईरिकेति जे भिक्खू गिलाणस्सऽट्ठाए परं तिण्हं वियड्दत्तीणं पडिगाहेइ, यत्पर्यायः / स्था०७ ठा०। अनु०। रा०) पडिगाहतं वा साइजइ॥५॥ दद्दु मुं०(दद्रु) दद-डः। क्षुद्रकुष्ठभेदे, "दाद'' इति प्रसिद्धे, जं०२ वक्ष०। दत्ती पसमाणं पसती, तिण्हं पसतीणं परेण चउत्था पसती भ०। कल्छपे, वाचा "दडुकिडिभसिंभफुड़ियफरुसच्छविचित्तलंगा।'' गिलाणकजेण विण घेत्तव्वा, जो गिण्हति तस्स चउलहुँ। भ०७ श०६उ०। गाहा-- दद्दुर पुं०(दर्दुर) दुनाति कर्णी शब्दैः उरन् / वाच०। मण्डू के , जे मिक्खू गिलाणस्सा, परेण तिण्हं तु वियडदत्तीणं / व्य०१ उ०। प्रश्न०। भ०। ज्ञा०। औ०। स्वनामख्याते पर्वते, गिण्हेज आदिएज्जव,सो पावति आणमादीणि / / 10 / / ज्ञा०१ श्रु०१६ अ०। जंग। भ०। राहो, सू०प्र०१६ पाहु०॥ सुत्त
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy