________________ दंसणकप्प 2428 - अभिधानराजेन्द्रः - भाग 4 दंसणट्ठ गं मग्गसु. तं चैव जाव कलमसाली (खेत्तं कालं गाहा) तहेव य जहिं भावाणं नेव कट्टुमागारं। अविसेसिऊण अत्थे, दंसणमिइ बुचए समए लाभो तहिं ठायति / अहवा भणेजा-आवस्सियाणि दव्वाणि जाणिय- 11 / " तदेवाऽऽत्मनो गुणः, स एव प्रमाण दर्शनगुणप्रमाणम् / इदं च व्वाणि, दुल्लहाणि परिजाणह, स तेल्लमाईणि ववइसइ,ताहे तं दध्यागाद चक्षुर्दर्शनाऽऽदिभेदाचतुर्विधम् / तत्र भावचक्षुरिन्द्रियाऽऽवरणक्षयोपणगपरिहाणीए जयंति, जाव चउगुरुएण विगेण्हति। (खेत्तागाढं गाहा) पशमाद, द्रव्येन्द्रियानुपधाताच, चक्षुर्दशनिनश्चक्षुर्दर्शनलब्धिमतो जीवस्य खेत्तस्स वा अलभे असइमासपाउग्गाणं खेत्ताणं एगत्थ अच्छति, असिवं घटाऽऽदिषु द्रव्येषु चक्षुषो दर्शन चक्षुर्दर्शन, भवतीति क्रियाऽध्याहारः / वा, अण्णत्थ नईतीरं तिगंतूण अकारग वा आयरियाणं अण्णत्थ सावया सामान्यविषयत्वेऽपि चास्य यद् घटाऽऽदिविशेषाभिधानं तत्सामान्यवा, तत्थ अंतरा वा दिग्घजाईया वा अण्णम्मि देसे अंतरा वा ताहे एगत्थ विशेषयोः कथञ्चिदभेदादेकान्तेन विशेषेभ्यो व्यतिरिक्तस्य सामान्यअत्थंति / अहवा खेत्तागाढं अद्धाणे अद्धाणकप्पभिक्खवसहिसण्णा- स्याऽग्रहणख्यापनार्थम् / उक्तं च- "निर्विशेषं विशेषाणां, ग्रहो भूमिपालगपलंवाऽऽइसुजयणा, सा सद्दहियव्वा / एवं खेत्तागाढा कालओ दर्शनमुच्यते।" इत्यादि। चक्षुर्वर्जशेषेन्द्रियचतुष्टयं, मनश्वाचक्षुरुच्यते, कालेण बहुतो वासावासपाउग्गं खेत्तं वच्चंताणं अंतरा वासं पडियं, तं च तस्य दर्शने न चक्षुर्दर्शनं तदपि भावचक्षुरिन्द्रियाऽऽवरणक्षयोपशमाद् अंतरा खेत्तं सन्निसद्धगं, ताहे तं चेव पुव्वपडिलेहियं खेत्तं जंति, उल्लता द्रव्येन्द्रियानुपधाताच, अचक्षुर्दर्शनिनोऽचक्षुर्दर्शनलब्धिमतो जीयवि अइच्छिए वा वासावासे जइ वासइ मग्गसिरेदस राया तिण्णि हो ति, स्याऽऽत्मभावे भवति, आत्मनि आत्मनिजीवे भावः संश्लिष्टतया संबन्धो, उक्नोसेण ओमोयरियाए वा, जा जयणा आहाराऽऽइसु। एयं कालागाढं। विषयस्य घटाऽऽदेरिति गम्यते, तस्मिन् सति इदं प्रादुर्भवति रूपम् / इयाणि भावागाढ। (गाहा अइउक्कडंच) अइउक्कडं ति विसूइयाइ, अहिद- इदमुक्त भवतिचक्षुरप्राप्यकारि, ततो दूरस्थमपि स्वविषय परिच्छिनत्तीदृविसअप्पा वा वेयणाहि य पसूलाइ, तत्थ अग्गी कंदाइ वा परित्ताणंताइ त्यस्याऽर्थस्य ख्यापनार्थं घटाऽऽदिषु चक्षुर्दर्शनं भवतीति पूर्व विषयस्य दायव्यं / एयं भावागाढ / पुरिसागा जम्मि विणष्टुं गच्छरस विणासो भेदेनाभिधानम् / श्रोत्राऽऽदीनितु प्राप्यकारीणि, ततो द्रव्येन्द्रियसंश्लेषनाणदरिसणचरित्ताऽऽईण विणासो। (न हु तुंबम्मि विणढे गाहा) ताहे द्वारेण जीवेन सह संबद्धमेव विषयं परिच्छिन्दन्तीत्येतदर्शनार्थमात्मभावि तस्स असुद्धेणावि कीरइ, जाव जीवइ / एवं पुरिसाऽऽगाढं। (गाहा- भवतीत्येवमिह विषयस्याभेदेन प्रतिपादनमकारीति। उक्तं च- "पुढे संजोगदिट्टपाठी) वेजस्स वा संजोगदिट्ठपाठिस्स असइ गीयत्थसं- सुणेइसई, रूवंपुण पासई अपुढेतु।" इत्यादि। अवधेर्दर्शनमवधिदर्शनम्। विग्गस्स, ताहे गीयत्थवेजस्स जा पाहुडिया कीरइण्हाणभोयणचोयणाइ, अवधिदर्शनिनोऽवधिदर्शनाऽऽवरणक्षयोपशमसमुद् भूताऽवधिदर्शनतंसदहइ। एयं ति तिगिच्छिागाद। (गाहा-होज वऽसहाय) सहाया वा से लब्धिमतो जीवस्य सर्वरूपिद्रव्येषु भवति, न पुनः सर्वपर्यायेषु, यतोऽवनत्थि अवत्तव्वया सुत्तेण वा दोसा य हिंडमाणस्स वा एगागियस्स ताहे धेऽरत कृष्टतोऽप्येकवस्तुगताः संख्येया असंख्येया वा पर्याया विषयत्वेएमत्थ अत्थई.एणत्थ अत्यंतोअपायच्छितोजाव सहाए नलभइपाउगे। नोक्ताः, जघन्यतस्तु द्वौ पर्यायौ द्विगुणितौ, रूपरसगन्धस्पर्शलक्षणाश्च(एयऽसहायागाढं गाहा) जाति एवमाइयाओ, जावंति पडिसेवणाओ त्वारः पर्याया इत्यर्थः / उक्तं च-"दव्वाओ असंखेजे, संखेओओ विपज्जवे मूलुत्तरगुणेसु, ताओ एएसु सत्तसु कारणेसुसु सु सुद्धाओ , एएसु सत्तसु लहइ। दो पजवे दुगुणिए, लहूइ य एगाउ दवाओ॥१॥' अत्राऽऽहननु कारणेसु अ अप्पत्तेसु करेइ असुद्धाओ। एस दंसणकप्पो।'' पं०चू०। पर्याया विशेषा उच्यन्ते, नचदर्शनं विशेषविषयं भवितुमर्हति, ज्ञानस्यैव दसणकुसील पुं०(दर्शनकुशील) कुशीलशब्दप्रदर्शितस्वरूपे कुशील- तद्विषयत्वात्कथमिहावधिदर्शनविषयत्वेन पर्याया निर्दिष्टाः, साधूक्त भेदे, महा०३ अ० केवलं पर्यायैरपि घटशरावोदश्चनाऽऽदिभिर्मुदादिसामान्यमेव तथा तथा दंसणखवग पुं०(दर्शनक्षपक) पदैकदेशे पद प्रयोगात् दर्शनमोहनीयस्य विशिष्यते, न पुनस्तेन एकान्तेनव्यतिरिच्यन्ते, अतो मुख्यतः सामान्य, क्षपके, कर्म०५ कर्मादर्शनमोहनीयक्षये, क्षयोपशमे च। स्था०१ ठार | गुणीभूतास्तु विशेषा अप्यस्य विषयी भवन्तीतिख्यापनार्थोऽत्र तदुपदंसणगुणप्पमाण न०(दर्शनगुणप्रमाण) गुणप्रमाणभेदे, अनु०। न्यासः, केवलं सकलदृश्यविषयत्वेन परिपूर्ण दर्शनं, केवलदर्शनिनस्तअथदर्शनगुणप्रमाणमाह दावरणक्षयाऽऽविर्भूततल्लब्धिमतो जीवस्य सर्वद्रव्येषु मूर्तामूर्तेषु से किं तं दंसणगुणप्पमाणे? दंसणगुणप्पमाणे चउविहे सर्वपर्यायेषु च भवतीति। मनः पर्यायज्ञानं तु तथाविधक्षयोपशमपाटवात् पण्णत्ते / तं जहा-चक्खुदंसणगुणप्पमाणो, अचक्खुदंसणगुण सर्वदा विशेषानेव गृह्णदुत्पद्यते, नसामान्यम्, अतस्तद्दर्शन नोक्तमिति। प्पमाणे, ओहिदंसणगुणप्पमाणे, केवलदंसणगुणप्पमाणे / / तदेतद्दर्शनगुणप्रमाणम् / अनु०। चक्खुदंसणं चक्खुदंसणस्स घडपडकडरहाऽऽइएसु दव्वेसु, दंसणग्गह पुं०(दर्शनग्रह) मताऽऽग्रहे, षो०११ विव०। अचक्खुदंसणं अचक्खुदंसणस्स आयभावे, ओ हिदंसणं ('णाण' शब्देऽस्मिन्नेव भागे 1681 पृष्ठे गतमस्य विवेचनम्) ओहिदसणस्स सव्वरूविदव्वेहिं, न पुण सव्वपज्जवेहिं, केवल- दसणचरित्तमोह पुं०(दर्शनचारित्रमोह) द्विरूपमोहनीये कर्मणि, प्रश्रा दसणं केवलदसणस्स सव्वदव्वेहि अ, सव्वपज्जवेहि सेतं ननु चारित्रमोहस्य हेतुमैथुनमिति प्रतीतम् / तदाह- "तिव्वकसाओ दसणगुणप्पमाणे। बहुमो-हपरिणओ रागदोससंजुत्तो।" प्रश्र०४ आश्र० द्वार। (से किं तं दंसणगुणप्पमाणे इत्यादि) दर्शनाऽऽवरणकर्मक्षयोपशमा- | दंसणट्ठ त्रि०(दर्शनार्थ) दर्शनं तत्त्वानां श्रद्धानं, तदर्थे वस्तुनि, स्था०५ ऽऽदिजं सामान्यमात्रग्रहणं दर्शनमिति। उक्तं च- "सज्ज सामन्नग्गहणं, | ठा०३उ०।