________________ थविरकप्पट्टि 2364 - अभिधानराजेन्द्रः - भाग 4 थविरावली न्धादिदर्शनात् कर्तर्यनट् प्रत्ययः / उद्द्योतकाः-तपसा प्रवचनस्योज नीयसेज्जाएँ निद्देस-वत्तित्तं पूयए सुयं / / ज्वालकाः / ततः संयमकरणाश्च ते उद् द्योतकाश्चेति विशेषणसमासः / उट्ठाणं वंदणं चेव, गहणं दंडगस्स य / यद्वा-पूर्वपौरुषीकरणेन संयमकरणमुद्द्योतयन्तीति संयमकरणोद्यो- परियायथेरगस्स,करें ति अगुरोरवि।। तकाः। तथा ज्ञानदर्शनचारित्रेषु शिष्याणां निष्पादकाः, तेषां चाज्ञाना- जातिस्थविरस्य कालस्वभावानुमत आहारो दातव्यः, उपधिर्यावता ऽऽदीनामव्यवस्थितिकारका भवन्तीति शेषः, यदा च ते दीर्धाऽऽयुषो संस्तरति तावत्प्रमाणः, शय्या वसतिः, सा ऋतुक्षमा दातव्या, जडाबलपरिक्षीणाश्च भवन्ति, तदा वृद्धाऽऽवासमध्यासते, तत्रैव क्षेत्रे संस्तारको मृदुकः क्षेत्रसंक्रमे क्षेत्रान्तरं संक्रामयितव्ये तस्योपधिमन्ये वसन्तोऽपि वसतिदोषैः कालातिक्रान्ताऽऽदिभिः, चशब्दादाहारोपधि- वहन्ति, पानीयेन वाऽनुकम्पना / उक्ता जातिस्थ-विरस्याऽनुकम्पा / दोषैश्च वियुक्ता वर्जिता भवन्ति, न तैर्लिप्यन्त इत्यर्थः / / 407 / / श्रुतस्थविरस्य पूजामाह-(किति इत्यादि) कृतिच्छन्दोऽनुवृत्तिभ्यां मोत्तुं जिणकप्पठिई,जा मेरा एस वन्निया हेट्ठा। स्थविरं श्रुतस्थविरमनुवर्तयन्ति / किमुक्तं भवति?-श्रुतस्थविरस्य एसाउदुपदजुत्ता, होति ठिती थेरकप्पस्स // 408 / / कृतिकर्म वन्दनकं दातव्यम्, छन्दतश्च तस्याऽनुवर्तनीयम्। तथा-(उट्ठाण जिनकल्पस्थितिग्रहणेन, उपलक्षणत्वात् सर्वेषामपि गच्छनिर्गतानां त्ति) आगतस्याऽभ्युत्थानं कर्तव्यम्, आसनप्रदानम् / आदिशब्दात स्थितिः परिगृह्यते। ततस्तां मुक्त्वा, या अधस्तादस्मिन्नेवाध्ययने मर्यादा पादप्रमार्जनाऽऽदिपरिग्रहः। तथा योग्याऽऽहारोपनयनम्, समक्षपरोक्षस्थितिरेषा अनन्तरमेव वर्णिता / यद्वा-सामायिकाध्ययनमादौ कृत्वा त्वाभ्यां प्रशंसना गुणकीर्तनम् / तथा-तत्समक्ष नीचशय्यायामवस्थायावदस्मिन्नेवाध्ययने इदं षद्धिधकल्पस्थितिसूत्रमत्रान्तरे गच्छनिर्गत तव्यं, निर्देशवर्तित्वम्, एवं श्रुतं श्रुतस्थविर पूजयेत् / तथा--पर्याय स्थविरस्याऽगुरोरप्यप्रव्राजकस्याप्यवाचनाऽऽचार्यस्याऽप्यागच्छत सामाचारी मुक्त्वा या शेषा सामाचारी वर्णिता सा द्विपदयुक्ता उत्सर्गाप उत्थानं कुर्वन्ति,वन्दनकं, वक्ष्यमाणतो दण्डकस्य च ग्रहणमिति सत्रम। वादपदद्वययुक्ता स्थविरकल्पसंस्थितिर्भवति।। 408 / / बृ०६उ०। ध्य०१०3०1 थविरकप्पिय पुं०(स्थविरकल्पिक) स्थविरकल्पमाश्रिते, प्रव० 70 थविरभूमिपत्त त्रि०(स्थविरभूमिप्राप्त) आचार्यपदप्राप्ते, व्य० 170 / द्वार / बृ० सूत्रार्थतदुभयोपेते, बृ०१3०। थविरभूमि स्त्री०(स्थविरभूमि) स्थविरो वृद्धस्तस्य भूमयः स्थविर थविरय पुं०(स्थविरक) जीणे , आचा०१ श्रु०१ अ०२उ०। सूत्र भूमयः। वृद्धपदवीषु, स्था०३ठा०२उ०। शतातीते वृद्धे, "पिया ते थेरओ तात ! ससा ते खुड्डिया इमा।" (3) स्थविरभूमय: सूत्र०१ श्रु०३अ०२301 तओ थेरभूमीओ पन्नत्ताओ / तं जहा-जातिथेरे, सुयथेरे, | थविरवेयावच न०(स्थविरवैयावृत्य) स्थविराणां भक्तपानाऽऽदिभिपरियायथेरे य / सद्विवरिसजाए जातिथेरे, ठाणसमवायधरे रापष्टम्भे, औ०। (स्थविरवैयावृत्य थविरभूमि' शब्देऽनुपदमेव संक्षेपतः सुयथेरे, वीसवासपरियाए परियायथेरे।। प्रोक्तम्) अस्य सूत्रस्य संबन्धमाह-- थविरावली स्त्री०(स्थविराऽऽवली) ऐदयुगीनसाधूनामुपकारार्थ प्रवचनथेराणमंतिए वासो, सो य थेरो इमो तिहा। नेतृणामावलिकायाम्, नं० भूमि त्ति य ठाणं ति य, एगट्ठा हों ति कालो य / / ___ सा च सुधर्मस्वामिनः प्रवृत्ताअनन्तरसूत्रे अन्तेवासिन उक्ताः। अन्तिके निवासः स्थविराणाम, सच सुहम्मं अग्गिवेसाणं, जंबूनामं च कासवं / स्थविरोऽयं वक्ष्यमाणस्त्रिधेत्यनेन क्रमेण सूत्रमिदं समापतितमित्येष पभवं कच्चायणं वंदे, वच्छ सिजंभवं तहा // 25 / / सूत्रसंबन्धः / संप्रत्यस्य व्याख्यातिनः स्थविराणां भूमयः प्रज्ञप्ताः- वसभरूं तुंगियं वंदे, भूयं चेव य माढरं। भूमिरिति स्थानमिति अवस्थारूपः काल इति त्रयोऽपि शब्दा एकार्थाः। भद्दबाहुं च पाइन्नं, थूलभदं च गोयमं // 26|| "थेरभूमि त्ति वा, थेरठाणं ति वा, थेरकालो त्ति वा एगट्ठमिति।" एलावचसगोतं, वंदामि महागिरिं सुहत्थिं च / तिविहम्मि य थेरम्मी, परूवणा जा जहिं सए ठाणे। तत्तो कोसियगुत्तं, बहुलस्स सरिव्वयं ("सरिव्वयं सदृश्ववयसम्।) अणुकंप सुए पूआ, परियाए वंदणाऽऽदीणि / / वंदे // 27 // त्रिविधस्थविरे त्रिविधस्थविरविषये या यत्र स्वके स्थाने प्ररूपणा सा हारियगुत्तं साइं, वंदामो हारियं च सामजं / सूत्रतः कर्तव्या। तद्यथा-पश्विर्षजातोजातिस्थविरः,स्थानसमवायधरः वंदे कोसियगुत्तं, संडिल्लं अज्जजीयधरं / / 28|| श्रुतस्थविरः विंशतिवर्षपर्यायः पर्यायस्थविरः। तथा जातिस्थविरस्यानु- तिसमुद्दखायकित्तिं, दीवसमुद्देसु गहियपेयालं। कम्पा कर्तव्या, श्रुते श्रुतस्थविरस्य पूजा, पर्याय पर्यायस्थविरस्य वन्द- वंदे अजसमुई, अक्खुभियसमुद्दगंभीरं // 26 / / नाऽऽदीनि / भणगं करगं झरगं, पभावगं णाणदसणगुणाणं / ___ संप्रत्येतान्येव त्रीणि कर्तव्यानि विस्तरेणाऽऽह वंदामि अज्जमगुं, सुयसागरपारगं धीरं // 30 // आहारोवहिसेना-संथारे खेत्तसंकमे। वंदामि अजधम्म, तत्तो वंदे य भद्दगुत्तं च / कितिछंदाणुवत्तीहिं, अणुवत्तंति थेरगं / / तत्तो य अजवइरं, तवनियमगुणेहिं वइरसमं // 31 // उट्ठाणाऽऽसणदाणाऽऽदी,जोग्गाऽऽहारप्पसंसणा। वंदामि अजरक्खिय-खमणे रक्खियचरित्तसव्वस्सो।