________________ थविरकप्प 2363 - अमिधानराजेन्द्रः - भाग 4 थविरकप्पट्ठि - बाले वुड्डे सेहेऽगीतत्थ णाणदसणप्पेही।। दुब्बलसंघयणम्मि य, गच्छे य इहेसणा भणिता। जहसंभवं तु सेसा, खेत्ताऽऽदि विभासियव्व दारा तु। उवरिं तु मासकप्पे, वित्थरिओं विभासते तेसिं / पं०भा०। "इयाणिं थेरकप्पो। तत्थ, गाहा–(तिविहम्मि संजमम्भि) थेरकप्पो। सो तिविहो-सामाइओ, छेओवठ्ठावणिओ, परिहारविसुद्धिओ ति / सामाइओ ठियकप्पे, अट्ठियकप्पे वा / छेओवट्ठावणिओ, परिहारविसुद्धिओ ठियकप्पे चेव / तत्थ सामाइयसं-जमो-ठियकप्पे वा, अठियकप्पे वा। बिइओ नामछेओवट्ठावणिओ. सो ठियकप्पे नियमा। तइओ परिहारविसुद्धिओ, सो नियमा ठियकप्पे / परिहारविसुद्धिओ तप्पढमयाए जिणपायमूले पडिवजति, जहा मासकप्पे, नवरि उदीरणमेत्तं, गणप्पमाणेणं जहण्णेणं तिण्णि गणा, उक्कोसेण सयग्गसौ / पुरिसप्पमाणेण जहन्नेण सत्तावीसं, उक्कोसेण सयपुहुत्तं / छट्टे उद्देसे तेसिं सुत्तं विभासिज्जा ते दुविहाजिणकप्पिया, थेरकप्पिया य। जिणकप्पिया आवक-हिया, थेरकप्पिया अट्ठारसमासे अस्थिऊण कयाइ जिणकप्पं पडिवजंति, कयाइ तमेव कप्पं उवसंपज्जित्ता णं विहरंति, अहवा पुणो वि तमेव गच्छ एति। सेसं जहा मासकप्पे,पुटवपडिवन्नए पडुच्च जइ अस्थि जहन्नेण सयपुहत्तं, उक्कोसेण सहस्सग्गसो। अहालंदिया वि एमेय, नवरि दुविहा गच्छपडिबद्धा य, गच्छनिग्गया य, जहा मासकप्पे। जे अपडिबद्धा ते दुविहा-जिणकप्पिया य, थेरकप्पिया य / जिणकप्पिया किंचि पडिक्कम न करेंति / थेरकप्पिया गच्छमाणं ति नियमा पडिग्गहधारी। तत्थ वि गिलाणस्स पडिक्कम थेरकप्पिया फासुएण पडोयारेण अहालंदियरस करेंति। सेसं जहा मासकप्पे। नवरं गणप्पमाणेण जहण्णेण तओ गणा, उक्कोसेण सयग्गसो। एवं पडिवज्जमाणयं पुरिसप्पमाणे जहण्णेणं पण्णरस, उक्कोसेण सयग्गसो। पुव्वपडिबन्नए पडुच्च जहण्णेण सयग्गसो, उक्कोसेण सहस्सपुहुत्त। सेसाजहा जिणकप्पियाण ठिई, एत्थर्थरकप्पिया ते नेयव्वा जहा कप्पे, अजाण मासकप्पो व्व नेयव्वो, जहा कप्पो सिज्झइ।"जिनकल्पाऽऽद्या द्रव्यक्षेत्रकालभावाभिग्रहेषु अभिगृहीतैषणाया आहाराऽऽदि गृहन्ति, स्थविरकल्पिकाः किमर्थ प्रकीर्णषणाया आहाराऽऽदि गृह्णन्ति, प्रकीर्णा अनभिगृहीतैषणा इत्यर्थः / आचार्य आह"बालवुडथेराणं बाला वुड्डा य कारणे पव्वाविया, ते जइ अभिग्गहिया एसणाए गेण्हंति / अभिग्गहिए एसणाए य च दवावेज्जा सरिसो लाभो, सेहाईणं च अभावियाणं दुब्बलसंघयणाणं नाणदरिसणाऽऽइसु य पडिबद्धाणं दिवसं हिंडताणं चेव लभिस्सति। पच्छा संघयणदुब्बलत्तणेण, अभावित्तणेण य संजमंछड्डेति, पासत्थाईहि परतित्थएहिं वा गमिस्सति, पच्छा तित्थवोच्छेओ भविस्सइ / गच्छो य महिडिओ। स बालवुड्डाओ लोयणयणायरभूआ, जिणकप्पियाओ णं च गच्छाओ चेव प्रसूतिः, प्रवृत्तिरित्यर्थः / जम्हा गच्छेऽपि किं बहाए विसुद्धाए हिंडमाणा उग्गमाइसुद्धं आहाराइ गेण्हता, भुंजताय जहणणेण अट्ठपवयणमायाओ, उक्कोसेण चोद्दसपुव्वाणि अहिजंति, अव्वोच्छित्तिकरा यहुति, ओहिमणपज्जवकेवलाणं च उप्पाएंति, सोहम्माइकप्पोवएसु जाव सव्वड्डसिद्धे वि उववत्रंति। एएण कारणेण गच्छे पडिकिन्नेसणाजहासंभवं। घिरकप्पियाणं | खित्तकाला जहा मासकप्पे, पव्वावणाइ य जहा मासकप्पे।" पं०चू० अहुणा उ थेरकप्पे, वोच्छामि विहिं समासेणं / / गहणे चउव्विहम्मि वि, तीए गहणं तु परमजत्तेणं / जं पाणबीयरहियं, हवेज तरमाणए सोही। गहणं चउव्विहं ती, वत्थं पातं च सेज आहारो। एतेसिं असतीए, गहणं पढमं तु बीयस्स।। बितियं पातं भण्णति, किं कारणं तस्स गहण पढमं तु / तेण विणा वोहिपडिमा, गिहिभायणभोगों हाणी य / / अहवा चउव्विहं तु, असणादी तत्थ भोज्जगहणं तु / तत्थ तु वितियं पाणं, तस्स तु गहणं पढमताए / / असतीऍफासुयस्सा, तस्सहिए कंदबीयसहिए वा। किं कारण तेण विणा, आसुं पाणक्खतो होजा / / तरमाणे गिण्हति सुद्धं अतरो पेल्लेज तह संथारे। संथरतो गेण्हतो, पावति सट्ठाणपच्छित्तं / / सत्त दुए दसए वा, अणेगठाणेण वा भवग्गहणं। एत्तो तिगातिरित्तं, उग्गमउप्पायणेसणासुद्धं / / भइयं ति कप्पति त्ती, तस्सऽसतीए असुद्धं पि। एसो तुथेरकप्पो, ..........................||पं०भा० इयाणिं थेरकप्पो गाहा-(गहणे चउविहे ति) चउविहे-वत्थं, पायं, आहारो, सेजा। चउण्ह वि असइ पढमया य घेप्पइ / किं कारण? तेण विणापडिमाइहाणी चेव। अहवा-असणाइ पढम, तत्थ विइयं पायग्गहणं परमपयत्तेण नयमाणो पढम संथरमाणो तसपाणबीयरहिया कंदमूलरहिए गेण्हइ, अतरंतो पुण तसपाणस-हिए वा, बीयकंदमूलसहिए वा गेण्हइ। किं कारण? तेण विणा-आसु पाणक्खओ होज्जा / तरमाणो सुद्धं गेण्हेजा / अतरंतो पेल्लेजा। गाहा (सत्त दुए त्ति) पिंडेसणपाणेसणाओ। (दसएत्ति) दस एसणादोसा। (अणेगठाणे त्ति) उग्गमाइ पन्नरस सोलस। एतो तिगादिरित्तं नाम-उग्गमउप्पायणएसणासुद्धं / तट्विवरीयं जं एतेहिं चेव उग्गमाईहिं असुद्धं, तं गेण्हेजा गच्छसंरक्खणहेउं गच्छवासीहि। भइयं नाम कारणे कप्पइ, इयरहा न कप्पइ / एस थेरकप्पो / पं० चू०। (स्थविरकल्पिनामुपधिः 'उवहि' शब्दे द्वितीयभागे 1061 पृष्ठे उक्तः) (स्थविरकल्पोजिनकल्पश्च द्वावप्येतो महर्द्धिकाविति 'गच्छ' शब्दे तृतीयभागे 804 पृष्ठे उक्तम् ) थविरकप्पडिइ स्त्री०(स्थविरकल्पस्थिति) स्थविरा आचार्याऽऽदयो गच्छप्रतिबद्धास्तेषां कल्पस्थितिः स्थविरकल्पस्थितिः / बृ०४ उ०। कल्पस्थितिभेदे, बृ०५ उ०। स्था०। पं०चू०। पं० भा०। संप्रति स्थविरकल्पस्थितिमाहसंजमकरणुज्जोया, णिप्फातगणाणदंसणचरित्ते। दीहाउ वुड्डवासे, वसहीदोसेहिय विमुक्का / / 407 / / संयमः पञ्चाऽऽश्रवविरमणाऽऽदिरूपः, पृथिव्यादिरक्षारूपो वा सप्तदशविधः, तं कुर्वन्ति यथा तत्पालयन्तीति संयमकरणाः। न