________________ तेउक्काइय 2346 - अभिधानराजेन्द्रः - भाग 4 तेउलेस्सा ते न गच्छन्ति। “एगे वाउमायाइपरपेरणेसु गच्छति, विराहिजंति य' इति / / पञ्चेन्द्रियतिर्यक् सूत्रे-(इड्डिपत्ता यत्ति) वैक्रियलब्धिसम्पन्नाः (अत्थेगइए अगणिकायस्सेत्यादि) अस्त्येककः कश्चित्पश्चेन्द्रियतिर्यग् यो मनुष्यलोकवर्ती स तत्राग्निकायसम्भवात्तन्मध्ये न व्यतिव्रजेत् / यस्तु मनुष्यक्षेत्राद् बहिन सावग्नेमध्येन व्यतिव्रजेत्, अग्नेरेव तत्राभावात्, तदन्यो वा; तथाविधसामग्यभावात्। (णो खलु तत्थ सत्थं कमइ त्ति) बैंक्रियाऽऽदिलब्धिमतिपञ्चेन्द्रिय-तिरश्चिनाग्न्यादिकं शस्त्र क्रमत इति / भ० 14205 उ01 (अने–रुज्ज्वालकः प्रज्वालको वा महाकर्मेति कालो दायिप्रश्नेन 'अण्णउत्थिय' शब्दे प्रथमभागे 447 पृष्ठे विचारितम् अथ अङ्गारकारिकासु तेजस्कायस्थितिः-- इंगालकारियाए णं भंते ! अगणिकाए केवइयं कालं संचिट्ठइ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तिण्णि राइंदियाई अण्णे वित्थवाउयाए वुक्कमइ, ण विणा वाउयाएणं अगणिकाए उज्जलइ। पुरिसे णं भंते ! अयं अयकोटुंसि अयोमएणं संडासएणं उविहमाणे वा पविहमाणे वा कइकिरिए? गोयमा ! जावं च णं से पुरिसे अयं अयकोटुंसि अयोमएणं संमासएणं उव्विहिंति वा, पविहिंति वा, तावं च णं से पुरिसे काइयाए०जाव पाणाइवायकि रिया पंचहिं किरियाहिं पुढे, जेसिं पिणं जीवाणं सरीरेहितो अयणिव्वत्तिए अयकोटे णिव्वत्तिए संभासए णिव्वत्तिए इंगाला णिव्वत्तिया इंगालकड्डिणी णिव्यत्तिया भंछा णिव्वत्तिया, ते विणं जीवा काइयाए०जाव पंचहिं किरियाहिं पुट्ठा॥ (इंगालकारियाए त्ति) अङ्गारान् करोतीति अङ्गारकारिका अग्निशकटिका, तस्याम्, न केवलं तरनामग्रिनकायो भवति (अन्ने वित्थ त्ति) अन्योऽप्यत्र वायुकायो व्युत्क्रामति / यत्रानिस्तत्र वायुरिति कृत्वा / कस्मादेवमित्याह (ण वि णेत्यादि) भ०१६ 16 श०१उ०। सूत्र०। नि०चू०। (तेजस्कायस्य आहारः 'आहार' शब्दे द्वितीयभागे 466 पृष्ठे उक्तः) (तेजस्कायस्य प्रतिसेवना 'पडिसेवणा' शब्दे वक्ष्यते) (ओदनाऽऽदयः किशरीरा इति अगणिजीवरसरीर' शब्दे प्रथमभागे 156 पृष्ठे उक्ताः ) तेउपुट्ट त्रि०(तेजःस्पृष्ट) तेजसा अग्निना स्पृष्टो दह्यमानः / अग्निना दह्यमाने,सूत्र०१ श्रु०३ अ०१उ०॥ ते उप्पभ पुं०(तेजःप्रभ) अग्निकु मारेन्द्रयोरग्निसिं हाग्निमानवयोः पश्चिमदिग्लोकपाले, स्था०४ ठा०१ उ०। अग्निकुमारेन्द्रयोरग्निसिंहाग्निमानवयोरुत्तरदिग्लोकपाले, भ०३श०८ उ०। तेउप्फास पुं०(तेजःस्पर्श) उष्णस्पर्श , आचा०१ श्रु०६अ०३उ०। उष्णस्पर्शश्च आतापनाऽऽदिकाले। आचा०१ श्रु० अ०२उ०। तेउलेस्सा स्त्री०(तेजोलेश्या) तेजोऽग्निज्वाला, तद्वर्णानि यानि द्रव्याणि, लोहितानीत्यर्थः / तत्साचिव्याजाता तेजोलेश्या / स्था०१ठा०। विशिष्टतपोजन्यलब्धिविशेषप्रभवायां तेजोज्वालायां लेश्याया सुखासिकायाम, विपा०१ श्रु०१ अ० रा०। चं०प्र०ाजा निर्ग्रन्थानामेव लब्धिविशेषस्य कारणत्रयमाहतिहिं ठाणे हिं समणे णिग्गंथे संखित्तविउलतेउलेस्से भवइ। तं जहा-आयावणयाए, खंतिखमाए, अपाणगेणं तवोकम्मेणं / (तिहिमित्यादि) संक्षिप्ता लघूकृता विपुलाऽपि विस्तीर्णाऽपि सती, अन्यथाऽऽदित्यबिम्बवद् दुर्दर्शा स्यादिति / तेजोलेश्या तपोविभूतिज तेजस्वित्वं तैजसशरीरपरिणतिरूपं महाज्वालाकल्पं येन स संक्षिप्तविपुलतेजोलेश्यः, आतापनाना शीताऽऽदिभिः शरीरस्य सन्तापनानां भाव आतापनता, शीताऽऽतपाऽऽदेः सहनमित्यर्थः / तया; क्षान्त्या क्रोधनिग्रहेण क्षमा मर्षण, न त्वशक्ततयेतिक्षान्तिक्षमा, तया; आपानकेन पारणककालादन्यत्रतपः कर्मणा षष्ठाऽऽदिनेति / अभिधीयते च भगवत्याम्-"जे णं गोसालो एगाए सनहाए कुम्मासपिडियाए एगेण य वियडामएणं छटुंछद्रेणं अणिक्खित्तेण तवोकम्मेणं उड्डेबाहाओ पगिज्झिय पगिज्झिय सुराभिमुहे आयावणभूमीए आयावेमाणे विहरइ, से णं अंतो छह मासाणं संखित्तविउलतेउलेस्से भवइ।" इति। स्था०३ ठा०३उ०। आत्मज्ञानमनस्य वाचयमस्य तेजोलेश्या युज्यत इत्याहतेजोलेश्याविवृद्धिर्या, साधोः पर्यायवृद्धितः। भाषिता भगवत्यादौ, सेत्थंभूतस्य युज्यते // 5 / / टीका सुगमा। अष्ट० २अष्टा जे इमे अज्जत्ताए समणा णिग्गंथा विहरंति, एएणं कस्स तेउलेस्सं वीईवयइ? गोयमा ! मासपरियाए समणे णिग्गंथे वाणमंतराणं देवाणं तेउलेस्सं वीईवयइ। दुमासपरियाए समणे णिग्गंथे असुरिंदवजियाणं भवणवासीणं देवाणं तेउलेस्सं वीईवयइ / एवं एएणं अभिलावेणं तिमासपरियाए समणे णिग्गंथे असुरकुमाराणं देवाणं तेउलेस्सं वीईवयइ / चउमासपरियाए समणे णिग्गंथे गहगणणक्खत्ततारारूदाणं जोइसियाणं देवाणं तेउलेस्सं वीईवयइ / पंचमासपरियाए समणे णिग्गंथे चंदिमसूरियाणं जोइसियाणं जोइसिरायाणं तेउलेस्सं वीईवयइ / छम्मासपरियाए समणे णिग्गंथे सोहम्मीसाणाणं देवाणं / सत्तमासपरियाए सणंकुमारमाहिंदाणं देवाणं / अट्ठमासपरि-याए समणे णिग्गंथे बंभलोगलंतगाणं देवाणं तेउलेस्सं वीईवय।। णवमासपरियाए समणे णिग्गंथे महासुक्कसहस्साराणं देवाणं तेउलेस्सं वीईवयइ / दसमासपरियाए समणे णिग्गंथे आणयपाणयआरणऽचुयाणं देवाणं / एक्कारसमासपरियाए समणे णिग्गंथे गेवेज्जगदेवाणं / वारसमासपरियाए समणे जिग्गंथे अणुत्तरोववाइयाणं देवाणं तेउलेस्सं वीईवयइ। तेण परं सुक्के सुक्काभिजाए भवित्ता, तओ पच्छा सिज्झइ० जाव अंतं करेइ। (जे इमे इत्यादि) य इमे प्रत्यक्षाः (अज्जताए त्ति) आर्यतया पापकर्म बहिर्भूततया, अद्यतया वा अधुनातनतया, वर्तमानकाले इत्यर्थः / (ते उले स्सं तिग) ते जो लेश्यां सुखासिकां,