________________ तेउक्काइय 2348 - अभिधानराजेन्द्रः - भाग 4 तेउक्काइय भूतानां स्थावराऽऽदीनामेष आघातः, आघातहेतुत्वादाघातः।। हव्यवाहोऽग्निर्न संशय इत्येवमेवैतदाघात एवेति भावः / येनैवं तेन तं / हव्यवाह प्रदीपप्रतापनार्थमालोकशीतापनोदार्थ , संयताः साधवः किश्चित्साहनाऽऽदिनाऽपि नारभन्ते, संयतत्वापगमनप्रसङ्गादिति सूत्रार्थः // 35 // यस्मादेवम्तम्हा एयं वियाणित्ता, दोसं दुग्गइवड्ढणं / तेउकायसमारंभ, जावजीवाई वजए।।३६।। व्याख्या पूर्ववत्॥३६॥ दश०६ अ०। अथ तेजस्कायविधिमाहइंगालं अगणिं अचिं, अलायं वा सजोइयं / न उंजिज्जा ण घट्टिजा, नो णं निव्वावर मुणी / / 8 / / अङ्गार ज्वालारहितम्, अग्निमयः पिण्डानुगतम, अर्चिः छिन्नज्वालम्, आलातमुल्मुकं वा; सज्योतिः साग्निकमित्यर्थः / किमित्याह-नोत्सिचेत नघट्टयेत्, तत्रोञ्चनमुत्सेचनं प्रदीपाऽऽदेः, घट्टनं मिथश्चालन, तथा नैनमग्निं निर्वापयेत् अभावमापादयेन्मुनिः साधुरिति सूत्रार्थः / दश०८अ०। अग्निकायस्य मध्येन नैरयिकाऽऽदयो व्यतिब्रजन्ति-- णेरइयाणं भंते ! अगणिकायस्स मज्झं मज्झेणं वीईवएज्जा? गोयमा ! अत्थेगइए वीईवएज्जा, अत्थेगइए णो वीईवएज्जा / से केणट्टेणं भंते ! एवं वुचइ-अत्थेगइए वीईवएजा, अत्थेगइए णो वीईवएज्जा? गोयमा ! णेरइया दुविहा पण्णत्ता / तं जहाविग्गहगइसमावण्णगा य, अविग्गहगइसमावण्णगा य / तत्थ णं जे से विग्गहगइसमावण्णए णेरइए से णं अगणिकायस्स मज्झं मज्झेणं वीईवएजा, से णं तत्थ झियाएजा? णो इणद्वे समढे। णो खलु तत्थ सत्थं कमइ ! तत्थ णं जे से अविग्गहगइसमावण्णए णेरइए से णं अगणिकायस्स मज्झं मज्झेणं णो वीईवएजा, से तेणटेणं णो वीईवएज्जा / असुरकुमारे णं भंते ! अगणिकायपुच्छा? गोयमा! अत्थेगइए वीईवएज्जा, अत्थेगइए णो वीईवएज्जा / से केणढेण०जाव णो वीईवएज्जा? गोयमा ! असुरकुमारा दुविहा पण्णत्ता / तं जहा--विग्गहगइसमावण्णगा य, अविग्गहगइसमावण्णगा य / तत्थ णं जे से विग्गहगइसमावण्णए असुरकुमारे, से णं जहेव णेरइए०जाव कमइ, तत्थ गंजे से अविग्गहगइसमावण्णए असुरकुमारे, से णं अत्थेगइए अगणिकायस्स मज्झं मज्झेणं वीईवएज्जा, अत्थे गइए णो वीईवएज्जा, जे णं वीईवएज्जा से णं तत्थ झियाएजा? णो इणढे समढे / णो खलु तत्थ सत्थं कमइ / से तेणट्टेणं एवं०जाव थणियकुमारा एगिदिया जहा णेरइया / बेइंदिया णं भंते ! अगणिकायस्स मज्झं मज्झेणं जहा असुरकुमारे तहा बेइंदिए वि,णवरं जे णं वीईवएज्जा से णं तत्थ झियाएज्जा? हंता! | झियाएजा। सेसं तं चेव०जाव चउरिंदिया। पंचिंदियतिरिक्खजोणिए णं भंते ! अगणिकायपुच्छा? गोयमा ! अत्थेगइए वीईवएज्जा, अत्थेगइए णो वीईवएज्जा / से के णटेणं भंते? गोयमा! पंचिंदियतिरिक्खजोणिया दुविहा पण्णत्ता। तं जहा-- विग्गह-गइसमावण्णगा य, अविग्गहगइसमावण्णगा य / विग्गहगइस-मावण्णए जहवे णेरइए०जाव णो खलु तत्थ सत्थं कमइ, अविग्गहगइसमावण्णगा पंचिंदियतिरिक्खजोणिया दुविहा पण्णत्ता। तं जहा-इड्डिपत्ता य, अणिड्डिपत्ताय / तत्थ णं जे से इडिप्पत्ते पंचिंदियतिरिक्खजोणिए णं से णं अत्थेगइए अग-णिकायस्स मज्झं मज्झेणं वीईवएज्जा, अत्थेगइए णो वीईवएजा। जे णं वीईवएज्जा से णं तत्थ झियाएजा? णो इणढे समढे / णो खलु तत्थ सत्थं कमइ। तत्थ णं जे से अणिडिपत्ते पंचिंदियतिरिक्खजोणिए,से णं अत्थेगइए अगणिकायस्स मज्झं मज्झेणं वीईवएज्जा, अत्थेगइए णो वीईवएज्जा,जेणं वीईवएज्जा से णं तत्थ झियाएजा? हंता ! झियाएजा ! से तेणटेणं०जाव णो झियाएजा। एवं मणुस्से वि, वाणमंतरजो--इसिवेमाणिएजहा असुरकुमारे। (नेरइयाणमित्यादि) इह च क्वचिदुद्देशकार्थसंग्रहगाथा दृश्यते / सा चेयम्-'नेरझ्य अगणिमज्झे, दस ठाणा तिरियपोग्गले देवे। पव्वयभित्तीउल्लंघणा य पल्लंघणा चेव / / 1 / / " इति / अर्थश्वास्या उद्देशकाविगमगम्य इति। (णो खलु तत्थ सत्थं कमइ ति) विग्रहगतिसमापन्नो हि कार्मणशरीरत्वेन सूक्ष्मः, सूक्ष्मत्वाच्च तत्र शस्त्रमान्यादिकं न क्रामति / (तत्थ ण जे से इत्यादि ) अविग्रह-गतिसमापन्न उत्पत्तिक्षेत्रोपपन्नोऽभिधीयते, नतु ऋजुगति समापन्नः, तस्येह प्रकरणेऽनधिकृतत्वात्। स चाग्निकायस्य मध्येन व्यतिव्रजति, नारकक्षेत्रे बादराग्निकायस्याभावान्मनुष्यक्षेत्र एव तद्भावात् / यच्चोत्तराध्ययनाऽऽदिषु श्रूयते-'हुयासणे जलंतम्मि, दड्डूपुव्वो अणेगसो।" इत्यादि। तदग्निसदृशद्रव्यान्तरापेक्षयाऽवसेयम् / संभवन्ति च तथाविधशक्तिमन्ति द्रव्याणि तेजोलेश्याद्रव्यवदिति। असुरकुमारसूत्रे विग्रहगतिको नारकवत्, अविग्रहगति-कस्तु कोऽप्यनेमध्येन व्यतिव्रजेत् यो मनुष्यलोकमागच्छति, यस्तु न तत्रागच्छत्यसौनव्यतिव्रजेत्, व्यतिव्रजन्नपि चनध्मायतेया,ध्मायतेऽतो न खलुतत्र शस्त्र क्रमते, सूक्ष्मत्वाद्वैक्रियशरीरस्य, शीघ्रत्वाच तद्रतेरिति / (एगिदिया जहा नेरइय त्ति) कथम्? यतो विग्रहे तेऽप्यग्निमध्येन व्यतिव्रजन्ति, सूक्ष्मत्वान्न दह्यन्ते च, अविग्रहगतिसमापनकाश्च तेऽपि नागेमध्येन व्यतिव्रजन्ति, स्थावरत्वात्,यच तेजोवायूनां गतित्रसतयाऽग्निमध्येन व्रतिव्रजनं दृश्यते, तदिह न विवक्षितमिति संभाव्यते, स्थावरत्वमात्रस्यैव विवक्षितत्वात् / स्थावरत्वे ह्यस्ति कश्चित्तेषां गत्यभावो, यदपेक्षया स्थावरास्ते व्यपदिश्यन्ते, अन्यथाऽधिकृतव्य पदेशस्य निर्निबन्धनता स्यात्तथा। यद्वा-व्यादिपारतन्त्र्येण पृथिवयादीनामग्निमध्येन व्यतिव्रजनं दृश्यते, तदपि न विवक्षितम्, स्वातन्त्र्यकृतस्यैव तस्य विवक्षणात्। चूर्णिकारः पुनरेवमाह-एगिदियाणं गई नत्थि त्ति।"