________________ गुरुसाहम्मियसुस्सूसण 646- अमिधानराजेन्द्रः - भाग 3 गुल गुरुसाहम्म्यिसुस्सूसणया स्त्री०(गुरुसाधर्मिकशुश्रूषणता) तत्त्वोदेष्टुः पत्तिरूपया (माणुस्सदेवसुगइउ त्ति) मानुष्यदेवसुगती विशिष्टकुलेसमानधर्मकत्तुश्च सेवायाम्, उत्त०२६ अ०। दीक्षाद्याचार्याणां इवर्येन्द्रत्वाद्युपलिक्षते निबध्नाति, तत्प्रायोग्यकर्मनिवन्धनेनेति भावः। साधर्मिकाणां च सामान्यसूधूनांशुश्रुषणतायाम्, भ०१श०६ उ० (सिद्धिसुगइंच ति) सिद्धिसुगतिंच विशोधयति। तन्मार्गभूतसम्यग्दर्शनागुरुशुश्रूषणताफलं प्रष्टुकामः शिष्य आह दिविशोधनेन प्रशस्तानि च प्रशंसाऽऽस्पदानि विनयमूलानि गुरुसाहम्म्यिसुस्सूसणयाए णं भंते ! जीवे किं जणयइ ? विनयहेतुकानि सर्वकार्याणीह श्रुतज्ञानादीनि पस्त्र च मुक्तिं साधयति गुरुसाहम्म्यिसुस्सूसणयाए णं विणयपडिवत्तिं जणयइ / निष्पादयति। तत् किमेवं स्वार्थसाधकः एवासावित्याह अन्यांश्च बहून् विणयपडिवन्ने यणं जीवे अणबासायणसीले नेरइयतिरिक्ख जीवान् विनेता विनयं ग्राहयिता, स्वयं सुस्थितस्योपादेयवचनत्वात्। जोणियमणुस्सदेवकुग्गईओ नितम्भइ, वनसंजलण-भत्तिबहु तदुक्तम्-"दिडिओट्ठावए परं ति" तथा च विनयमूलत्वादशेषश्रेयसां तत्प्रापणेन परार्थसाधकोऽप्यसौ भवत्येवेति भावः / उत्त०२६०अ० माणयाए मणुस्सदेवस सुग्गईओ निवन्धइ, सिद्धिसुगई च विसोहेइ, पसत्थइचणं विणयमूलाई सव्वकजाई साहेइ, अन्ने (पाईटीका) गुरुसुस्सूसग पुं०(गुरुशुश्रूषक) आराध्यवर्गस्य शूश्रूषां कुर्वति, य बहवे जीवे विणयइता भइ // 4 // साम्प्रतं गुरुशुश्रूषक इति पञ्चमभावश्रावकमाहहे भगवन् ! गुरूणामाचार्याणां साधर्मिकाणां एकधर्मवतां शुश्रूषया सेवाइ कारणेण य, संपायण भावओ गुरुजणस्स। सेवनया जी: किं जनयति ? तदा गुरुराहगुरुसाधर्मिकशुश्रूषया विनयप्रतिपत्तिं विनयधर्मस्याराधतां विनयाङ्गीकारत्वं जनयति। विनयं सुस्सूसणं कुणतो, गुरुसुस्सूसो हवइ चउहा ||4|| प्रतिपन्न: प्रतिप्रन्नविनयोऽङ्गीकृतविनयो जीवः अनत्याशातनाशीलः सन् सेवयापर्युपासनेन 1, कारणेन अन्यजनप्रवर्त्तनेन 2, संपादनं गुरोरौषआचार्यादीनाम् अभक्तिनिन्दाहीलाऽवर्णवादाद्याशातनानिवारकः सन् धादीनां प्रदानम् 3 भावश्चेतावबहुमानः 4 तावाश्रित्य संपादनभावत: नरकतिर्यक्योनि, तथा मनुष्यदेवयोः कुगतिं च रुणद्धि निषेधयति, गुरुजनस्याराध्यवर्गस्य, शुश्रूषां कुर्वन् गुरुश्रूषको भवतीति। (ध०२०) आचार्याणामत्याशातनानिवारको नरो नरकयोनौ नात्पद्यते, तिर्यग्योनौ इह यद्यपि गुरवो मातापित्रादयोऽपि भण्यन्ते, तथाऽप्यत्र धर्मप्रस्तावादिह धर्माचार्यादय एव प्रस्तुता इति। ध०र०। चनोत्पद्यते, मनुष्येषु कुयोनौ म्लेच्छादौ, देवेषु कृयौनौ किल्बिषिकादौ नोत्पद्यते। तथा पुनर्वर्णसंज्वलनभक्तिबहुमानतया मानवेषु उच्चैः कुलेषु सेवइ कालम्मि गुरुं, अकुणंतो झाणजोगवाधायं / / 50|| सर्वसुखभाक् मनुष्य: स्यात्, वर्णः श्लाघा, तेन वर्णेन संज्वलनं सेवते पर्युपास्ते, कालेऽवसरे, गुरुं पूर्वोक्तस्वरूपं, कथमकुर्वन् ध्यानं गुणप्रकटीकरणं वर्णसंज्वलनं, भक्तिरभ्युत्थानादिका, बहुमानो धर्मध्यानादि, योगाः प्रत्युपेक्षणावश्यकादयः, तेषां व्याधामन्तरायं, ऽभ्यन्तरप्रीतिविशेषः / वर्णसंज्वलनं च भक्तिश्च बहुमानश्च जीर्णश्रेष्ठिवत्। ध०र० (तत्कथा-"जिण्णसेहि' शब्दे वक्ष्यते) वर्णसंज्वलनबहुमानाः, तेषां भावो वर्णसंज्वलनबहुमानता, तया गुरुसुस्सूसण न०(गुरुशुश्रूषण) मातापितृपरिचरणे, "प्रारम्भमङ्गलं वर्णसंज्वलनबहुमानतया पुमान् भवेत्, यस्य गुणश्लाघाभक्ति-प्रीतयः ह्यस्या गुरुशुश्रूषणं परम्।" हा०२५ अष्ट। सर्वैः क्रियन्ते, तादृगुत्तमकुलप्रसूतो नर: स्यादित्यर्थः / देवोऽपि च गुरुसुस्सूसा स्त्री०(गुरुशुश्रूषा) गुरुपरिचर्यायाम, दर्श०। महार्द्धि कः स्यात् च पुनः, स सिद्धिं सद्गतिं च मोक्षरूपां समीचीनगतिंच गुरुशुश्रूषा पुनस्विविधाविशेषेण शोधयति, प्रशस्तानि च विनयमूलानि श्रुतज्ञानादीनि सर्वाणि "गरुसुस्सूसा तिविहा, सेवासंपाडणेण नायव्वा। धर्मकार्याणि शोधयति / स च स्वयं विनयमूलं सर्वकार्यशोधकः सन् इहलोयगुरु पियंरो, ताणं सुरूमणं कुणइ।। अन्यान् अपि बहून् जीवान् विनेता विनयग्राहयित भवति / उत्त०२६ आहारवत्थपत्ता-इएसु उज्जमइ इच्छियारेसु। अ०। गुरूणां शुश्रूषणं पर्युपासनं, तेन विनयप्रतिपत्तिमुचितकर्तव्य- भवे उताणमक्कू-लमवसरे जयइ किच्चेसु॥ करणाङ्गीकाररूपां जनयति, 'विनयपडिवण्णे' इतिप्रावत्। प्रतिपन्नोऽ अहवा वि गुरु सम्म-त्तराहगा तेण होइ तिविहा वि। ङ्गीकृतो विनयो येन स तथा। च: पुनरर्थे, जीव: (अणचासायणासीले नवरं कालोनया, तिविहा वि सुहाणुबंधफला / / त्ति) अतीवायं सम्यक्वादिलाभंशातयति विनाशयतीत्याशातना, तस्याः काले सुणेइ पुच्छइ, पढइय विस्सामणाइ पकरेइ। शीलं तत्करणस्वभावाम्तकस्येत्याशतिनाशालो, न तथाऽनत्याशातनाशील: / कोऽर्थः? गुरुपरिवादादिपरिहारकृ देवंविधश्च वाहाविवज्जणट्ठा, साहूर्ण सव्वकालम्भि। नैरयिकतिर्यग्योनिकमनुष्यदेवदुर्गतिरिति, नैरयिकाश्च तिर्यञ्चश्च आहारवत्थपत्ता-इयाइ सइ एसणीए निचं पि। नैरयिकतिर्यञ्च:, तेषां योनि:, स्वार्थिक कनि नैरयिक: / तिर्यग्योनि- ढोएइ मण हु चित्तो, विसेसओ पत्तकालम्मि। नैरयिके प्रतीते, मनुष्यदेवदुर्गती च म्लेच्छकिल्विषिकत्वादिलक्षणे, इंताणं संमुहो जाइ. गच्छंताणमणुव्वए। निरुणद्धि निषेधति, तद्धेतोरत्याशातनाया अभावेन तत्रागमनात्। तथा गुरूणं पायमूलम्मि, चिट्ठई कयपंजली ।।"दर्श०। वर्णं श्लाघा, तेन संज्वलनं गुणोद्भासनं वर्णसंज्वलनं, भक्तिरञ्जलि- गुल पुं०(गुड) इक्षुरस क्वाथे, आव०६ अ01 प्रज्ञा०। गुडो प्रग्रहादिका, बहुमानः आन्तरः प्रीतिविशेष:, एषां द्वन्द्वे भविप्रत्ययं च द्विधा, द्रवपिण्ड भेदात् / स्था०६ ठा0। औला 'खंड गुलवर्णसंन्वलनभक्तिबहुमानता, तया, प्रक्र माद् गुरूणां विनयप्रति- __ मच्छं मिमाईणं" अनु० "वर्षासु लवणममृतं, शरदि जलं