________________ गुरुवयण 945 - अभिधानराजेन्द्रः - भाग 3 गुरुसजिल्लग धेयः, किं गुर्वादशात्तेन कृतेनेति? अत्राह-गुर्वाज्ञाभङ्गे धर्माचार्यादेश- गुरुविनयः / एवमेते सर्वेऽपि प्रकारा औचित्यात् गुरुवृत्त्यादयो गुरुविनयो विराधने, सर्वे समस्ता:, अनर्था अपाया भवन्ति / एतदेव कुत इति?, भवति प्रागुक्तः। षो०१३ विव०। आह-यतो यस्मात्कारणात् भणितमुक्तमागमे, गुर्वाज्ञाभङ्गेऽनर्थप्रतिपा गुरुविनयस्य किंमूलम् इति? आहदनपरं वचनम्। इति गाथार्थः||४|| सिद्धान्तकथा सत्स-ङ्गमश्च मृत्युपरिभावनं चैव। तदेव वचनं दर्शयन्नाह दृष्कुतसुकृतविपाका-लोचनमथ मूलमस्याऽपि / / 15 / / छट्ठहमदसमदुवा-लसेहिं मासद्धमासखमणेहिं। "सिद्धान्तेत्यादि" सिद्धान्तकथा स्वसमयकथा सत्सङ्गमश्च अकरितो गुरुवयणं, अणंतसंसारिओ होति // 46 // सत्पुरुधसंपर्कश्च, मृत्युपरिभावनं चैवावश्यंभावी मृत्युरिति।यथोक्तम्षष्ठाष्टमदशमद्वादशैः क्रमेणोपवासद्वयादिस्वरूपैः / तथा-मासाद्ध- "नरेन्द्रचन्द्रेन्द्रदिवाकरेषु, तिर्यङ्मनुष्यामरनारकेषु / मुनीन्द्रविद्या'मासक्षपणैः प्रसिद्धैः / इह व्यक्त्यपेक्षं बहुवचनम्।इह च युक्तोऽपीतिशेषो धरकिन्नरेषु, स्वच्छन्दलीलाचरितो हि मृत्युः"॥१॥ इति दुष्कृतानां दृश्यः। अकुर्वन्ननाचरन्, गुरुवचनं रत्नाधिकाज्ञाम्, अनन्तसंसारिकोऽ- पापानां, सुकृतानां च पुण्यानां, विपाकोऽनुभावः, तदालोचनं तद्विचारणं नन्तभवभ्रमणयुक्तो, भवति जायते / यतः-संविग्नगीतार्थी गुरवो भवन्ति, हेतुफलभावद्वारेण, अथाऽनन्तरं मूलं कारणमस्यापि गुरुविनयस्य ते चाऽऽतोपदिष्टमेवादिशन्ति, आभिनिवेशिकं च तदकरणं मिथ्यात्वो सर्वमेतत्समुदितम्॥१५॥ दयादेव, तदुदयाचानन्तसंसारिकत्वं, यदुत्कृष्टतपश्चरणवतोऽपि भवति अधुना गुरुविनयसहितस्य प्रतिपादितमूलस्याऽऽदेयतामुतन्नाद्भतम्। इति गाथार्थः॥४६॥ पञ्चा०५ विव०। जी01 पदर्शयन्निदमाहगुरुवरणाणुसार (गुरुवचनानुसार) गुरवो जिनादयः, तेषामुपदेश आज्ञा, एतस्मिन् खलु यत्नो, विदुषा सम्यक् सदैव कर्तव्यः। तस्यानुसार आनुरूप्यं गुरूपदेशानुसारः। आज्ञाकल्पे, पञ्चा०१३ विवा आमूलमिदं परमं, सर्वस्य हि योगमार्गस्य / / 16 / / गुरुवयणोवगय त्रि०(गुरुवचनोपगत) गुरोः सकाशाद्वचनमुपयाते, विशे० "एतस्मिन्नित्यादि" एतस्मिन् खलु एतस्मिन्नेव प्रागुक्ते सिद्धान्तअनु०। गुरुप्रदत्तया वाचनया प्राप्ते, ग०२ अधि०) कथादौ, यत्न आदरो, विदुषा विचक्षणेन, सम्यक् संगत: सदैव गुरुविणय त्रि०(गुरुविनत) संसारोत्तरणोपायोपदेशकेषु प्रणते, पञ्चा०१७ सर्वकालमेव कर्त्तव्यो विधेय: / आमूलमभिव्यप्त्या कारणमिदं विव०॥ सिद्धान्तकथादि, परमं प्रधानं, सर्वस्य हि योगमार्गस्य सकलस्य गुरुविनय पुं० गुरोर्बहुमानादौ, षो०। योगवर्त्मनो यतो वर्तते // 16 // षो०१३ विव०। गुरुविनयस्वरूपमाह गुरुविनयफलं प्रतिपादयन् गुरुविनयमाहऔचित्याद् गुरुवृत्ति-बहुमानस्तत्कृतज्ञताचिताचित्तम्।। जो गिण्हइ गुरुवयणं, भन्नंतं भावओ पसन्नमणो। आज्ञायोगस्तत्स-त्यकरणता चेति गुरुविनयः॥२॥ ओसमिव पिज्जंतं, तं तस्स सुहावह होइ॥ औचित्यादौचित्येन पुरुषभूमिकापेक्षया गुरुवृत्तिणुरुषु वर्त्तनं पुन्नेहि चोइया पुर-कएहि सिरिमायणं भवियसत्ता। वैयावृत्यद्वारेण बहुमान आन्तरः प्रीतिविशेषो भावप्रतिबन्धः गुरुमागमेसि भद्दा, देवयमिव पजुवासंति॥ सदन्तःकरणलक्षणो न मोहो, मोहो हि ससङ्ग प्रतिपत्तिरूप: शास्त्रे बहुसोक्खसयसहस्सा-ण दायगा मोयगा दुहसयाणं। निवार्यत, गुरुषु गौतमस्नेहप्रतिबन्धन्यायेन तस्य मोक्ष प्रत्यनुपकार- महा०५ अ०) कत्वात् / माक्षानुकूलस्य तु भावप्रतिबन्धस्या-निषेधात्ततः सकल | गुरुवी स्त्री०(गुर्वी) "तन्वीतुल्येषु" // 8/2 / 113|| इत्यन्त्यव्यञ्जन-- कल्याणसिद्धेः यो हि गुरुकुतमुपकारमात्म विषयं विशिष्टविवेकसंपन्नतया | स्योकार: / गरुत्वविशिष्टे स्त्रीत्यविशिष्टऽर्थे, गर्भवत्याम, प्रा०२ पाद। जानाति। यथाऽस्मास्वनुग्रहप्रवृत्तैः स्वकीयक्लेशनिरपेक्षतया रात्रिन्दिवं गुरुवेगकड त्रि०(गुरुवेगकृत) मातापितृचित्तसन्तापकारिणि, हा,२५ अष्टा महान् प्रयास: शास्त्रध्ययनपरिज्ञानविषयः प्रभूतं कालं यवत् कृत इति | गुरसइ स्त्री०(गुरुस्मृति) धन्यास्ते ग्रामनगरजनपदादयो येषु मदीय स कृतज्ञ उच्यते / अथवा-अल्पमप्युपकारं भूयास मन्यते। अथवा- | धर्माचार्या विहान्तीति। गुरुस्मरणे, ध०२ अधि०। कृताकृतयोर्लोकप्रसिद्धयोर्विभागेन कृतस्य मतिपाटवाद्विशेषविषयं गुरुसक्खिय न०(गुरुसाक्षिक) गुरुं साक्षिणं कृत्वा कृते, धo त्रिवधं हि स्वरूपं परिच्छिनत्ति, न पुनर्जडतया कृतमपि साक्षात्प्रणालिकया वान प्रत्याख्यानकरणम्-आत्मसाक्षिकम् 1, गुरुसाक्षिकम् 2, देवसाक्षिकम् वेत्ति, ततस्तद्भावः कृतज्ञता, तेषु गुरुषु कृतज्ञतासहितं चित्तं 3 चेति / गुरोः पायें प्रत्याख्यानं कार्यमेव / उक्तं च-"प्रत्याख्यानं तत्कृतज्ञताचित्तम् / आज्ञायोगः आज्ञानियोगः शासनम् / यथा यदासीत्तत्करोति गुरुसाक्षिकम् / विशेषेणार्थं गृह्णाति, धर्मोऽसौ राजाऽऽज्ञा राजशासनं, तस्या योग उत्साहस्तया वा आज्ञया योगः गुरुसाक्षिकम्"॥१।। गुरुसाक्षिकत्वे हि दृढता भवति प्रत्याख्यानसंबन्ध: आज्ञा दत्ता न विफलीकर्तुमिच्छति। तत्सत्यकरणता चेति तेषां परिणामस्य। "गुरुसक्खिओ हु धम्मो धर्म०२ अधि०। गुरूणां तेषां गुरूणां सत्यकरणता यत् तैरुक्तं तत्त थैव तषु विद्यमानेषु | गुरुसज्झिल्लग पुं०(गुरुसहाध्यायिक) गुरूणां सहाध्यायिनि स्वर्भूयमापन्नेषु वा संपादयात्येवं तद्वचः / सत्यं कृतं भवति / इति | पितृव्यस्थानीये, बृ०४ उ०)