________________ गुरुकुलवास ९४०-अमिधानराजेन्द्रः - भाग 3 गुरुकुलवास काका इवैव ये धन्या: गुरुगच्छमुपाश्रिताः // 10 // इहरा परमगुरूणं, आणामंगो निसेविओ होइ। इति गाथार्थः।।३८॥ विहला य हॉति तम्मी, निअमा इहलोअपरलोआ // 56|| अथ गुरुकुलत्यागिन एव कष्टविहारकारित्वेन ये बहु मन्यन्ते तान् / इतरथा तद्वचनप्रतिकूलनेन परमगुरूणां तीर्थकृतामाज्ञाभङ्गो निषेधितो शिक्षयितुमाह भवति। निष्फलौ च भवतस्तस्मिन्नाज्ञाभङ्गे सति नियमादिहलोकपर लोकाविति गाथार्थः / / 56|| तेसिं बहुमाणेणं, उम्मग्गडणुमोयणा अणिट्ठफला। ता कुलबहुणाएणं, कजे निब्भत्थिएहिँ वि कहिंचि। तम्हा तित्थगराणा-ठिएसु जुत्तोऽत्थ बहुमाणो // 36| एअस्स पायमूलं, आमारणंतं न मोत्तव्वं / / 57 / / तेषां गुरुकुलत्यागिनाम्, बहुमानेन पक्षपातेन करणभूतेन, तत् कुलवधूज्ञा तेनोदाहरणेन, कार्ये निर्भिर्सितैरपि सद्भिः उन्मार्गानुमोदना अनागमिकाचारानुमतिः; किंफला? इति आह- कथञ्चिदेतस्य गुरोः पादमूलं समीपमामरणान्तंन मोक्तव्यं सर्वकालमिति अनिष्टफला अनभिमतफला, दुर्गतिप्रयोजनेत्यर्थः। आह च-"आणाएँ गाथार्थः।।५७|| अवटुंतं, जो उवयूहेइ मोहदोसेण। सो आणा अणवत्थं, मिच्छत्तविराहणं गुणमाहपावे"||१|| (तम्ह त्ति) यस्मादेवं तस्मात्तीर्थकराज्ञास्थितेषु णाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते अ। गुरुकुलवासादिजिनादेशाश्रितेषुसाधुषु,युक्तः युक्तः सङ्गतः अत्र विचारे, घण्णा आवकहाए, गुरुकुलवासंण मुंचंति // 58 बहुमानः पक्षपातो, नेतरेषु इति गाथार्थः // 36 / / पञ्चा०११ विव०। ज्ञानस्य भवति भागी गुरुकुले वसन्, स्थिरतरो दर्शने, चरित्रे फुलवधूदृष्टान्तेन गुरुकुलासेवनम् चाऽज्ञाराधनदर्शनादीनाम् अतो धन्या यावत् यावत्कथं सर्वकालं तुब्भेहिं पिन एसो, संसारामविमहाकडिल्लम्मि। गुरुकुलवासंन मुञ्चन्तीतिगाथार्थः॥५८|| पं०व०४ द्वार।"लजा दया संजम वंभचेर-कल्लाणभागिस्स विसोहिठाणं। जे मे गरू समय सिद्धिपुरसत्थवाहो, जत्तेण खणं पि मोतव्वो // 54 // अणुसासयंति, ते हं गुरू सययं पूययामि"||१|| इत्यादि / तथा युष्माभिरपि नैष: गुरुः संसाराटवीमहाकडिल्ले गहने सिद्धिपुर- / गुर्वाज्ञाराधने गुर्वादेशसंपादने तल्लिप्सुस्तभेवादेशलब्धुमिच्छुर्गुरोरादेशं सार्थवाहः, तत्रानपायेन नयनात् यत्नेन क्षणमपि मोक्तव्यो नेति प्रतीक्षमाणः समीपवयैव स्यात्। इत्थंभूतश्चरणभरधरणे चारित्रभरोद्वहने गाथाऽर्थः // 54 // शक्तः समर्थो भवति सुविहितो, नान्यथा भणितविपरीतो, नियमान्निश्चयेनेति / कथं पुनरेष निश्चयोऽवसीयत इति ? आहण य पडिकूले अव्वं, वयणं एअस्स नाणरासिस्स। सव्वगुणमूलभूओ, मणिओ आयारपढमसुत्ते जं। एवं गिहवासचाओ,जं सफलो होइ तुम्हाणं / / 5 / / गुरुकुलवासोऽवस्सं, वसिज्ज तो तत्थ चरणत्थी॥१२७।। न च प्रतिकूलयितव्यमशक्त्या वचनमेतस्य ज्ञानराशेः गुरोरेवं सर्वे गुणा अष्टादशशीलाङ्गसहस्ररूपाः,तदानयनोपायश्चैवम्-"जोए गृहवासत्यागः प्रव्रज्यया यत् सफलो भवति युष्माकमाज्ञाराधनेनेति १करणे 2 सन्ना, ३इंदिय४ भोमाइसमणधम्मेयसीलंगसहस्साणं, गाथार्थः॥५५॥ अट्ठारसगस्स निप्फत्ती"||१|| स्थापना शीलाङ्गरथस्येयम्येन / येन / ये कुर्वन्ति कारयन्ति नाऽनुमन्यन्ते 6000 6000 / 6000 मनसा 2000 वचसा 2000 वचसा 2000 निर्जिताहार निर्जितभय निर्जित निर्जितपसिह संज्ञी | संज्ञी | मैथुनसंज्ञी| संज्ञी 500 | 500 | 500 | 500 श्रोत्रेन्द्रिय चक्षुरिन्द्रिय घ्राणेन्द्रिय | रसनेन्द्रिय | स्पर्शेन्द्रिय 100 | 100 / 100 | 100 | 100 - - - -- - पृथिवी / अप्पा / तेजम् / वायु / वनस्पति द्विन्द्रीयारम्भात्रीन्द्रियारम्भ चतुरिन्द्रि | पञ्चेन्द्रिय | अजीव कायारम्भ | कायारम्भ | कायारम्भ | कायारम्भा 10 / 10 ।यारम्भ कायारम्भकायारम्भ 10 / 10 / 10 / 10 / 10 | 10 | 10 | 10 क्षान्तियतान समादेवान | साजेवान् / मुक्तियुतान्त पायुतान् सयमयुतान् सत्ययतान शौचयुतान अकिञ्चनान | ब्रह्मयतान! मनीनवन्दे मुनीनवन्दे मुनीनवन्दे मुनीन्वन्दे | मुनान्वन्दमुनीन्वन्दे | मुनीनवन्दे मुनीन् वन्दे मुनीन्वन्दे | मुनीन् वन्दे 3 10