________________ एसणा 72 - अमिधानराजेन्द्रः - भाग 3 एसणा हत्थे संसट्टे मत्ते खरंडिए त्ति वुत्तं भवइ" // एवं गृह्णतो द्वितीया। उद्धता एषणागोचरः / एषणाप्रधानायां गोचर-चर्यायाम, वृह० 6 उ० नाम स्थाल्यादौ स्वयोगेन भोजनजातमुध्दृतं ततः "असंसट्टे हत्थे "तितिणिए एसणागोयरस्स पलिमंथू'' तिन्तिणिकोऽलाभे सति असंसट्टे मत्ते संसट्टे वा मत्ते सं सट्टे वा हत्थे" // एवं गृह्णतस्-तृतीया। खेदाद्यत्किचनाभिधार्य स च खेदप्रधानत्वादेषणा उद्गमादिदोषअल्पलेपानाम अल्पशब्दोऽभाववाचकः निर्लेपं पृथुकादिगृह्णतश्चतुर्थी। विमुक्तपा नादिगवेषण-ग्रहणलक्षणा तत्प्रधानो यो गोचरो गौरिव अवगृहीता नाम भोजनकाले शरावा-दिषूपहृतमेवं भोजनजातं यत्नतो . मध्यस्थया भिक्षार्थं चरणं स एषणागोचरस्तस्य परिमन्थुः / सखेदो हि गृह्णतः पञ्चमी। प्रगृहीता नाम भोजनवेलायां दातुमभ्युद्यतेन करादिना अनेषणीयमपि गृह्णातीति भावः / स्था०६ ठा०। प्रगृहीतं यद्भोजनजातं भोक्तुं वा स्वहस्तादिना तद्गृह्णत इति षष्ठी। एसणादोस-पुं० (एषणादोष) एषणमेषणाऽशनादेहणकाले शङ्कितादिभिः उज्झितधर्मा नाम यत्परित्यागार्ह भोजनजातमन्ये च द्विपदादयो प्रकारैरन्वेषणं तद्विषया दोषा एषणादोषाः / प्रव०६७ द्वा० / एषणायाः नावकाङ्कन्ति तदर्द्धत्यक्तं वा गृह्णत इति हृदयं सप्तमीति / पानकैषणा शङ्कितादिके दोषे, एषणा गृहिणा दीयमानपिण्डादेहणं तदोषाः एता एव मवरं चतुथ्यां नानात्वं तत्र ह्यायामसौवीरकादिनिर्लेपनं शङ्कितादयो दशेति। स्था० 3 ठा० (तेच एसणाशब्दे) विज्ञेयमिति स्था०७ठा०। आव०। प्रव०नि०चू०। पंचा० (तथा चा | एसणाविसोहि-स्त्री० (एषणाविशुद्धि) विशुद्धिभेद, स्था० 10 ठा०। चाराङ्गे पिण्डाधिकार एव सप्तपिण्डषणा अधिकृत्य सूत्रमाह / तच्च (तद्वक्तव्यता विसोहि शब्द) पिंडेसणाशब्दे द्रष्टव्यम्) एसणासमिइ-स्त्री० (एषणासमिति) एषणमेषो गवेषणंतं करोतीति णिच(१४) एषणायां कर्तव्यम् तथा चाह - ततः स्त्रीलिङ्गे भावे युटिएषणा! उत्त०२४ अ०। एषणायामुद्रमादिदोषभिक्खू मुयचे कयदिधम्मे, वर्जनतः समितिरेषणासमितिःपा०॥ एषणमेषणा गवेषणग्रहणग्रासैषणगामंच णगरं च अणुप्पविस्सा। भेदाः शङ्कितादिलक्षणा वा तस्यां समितिरेषणा समितिः। समितिभेदे, से एसणं जाणमसेसणंच, उक्तं च एषणा-समिति म गोचरगतेन मुनिना सम्यगुपयुक्तेन अन्नस्स पाणस्स अणाणुगिद्धे // नवकोटीपरिशुद्धंग्राह्यमिति-(स्था०५ ठा०। आय०। गवेषणग्रहणग्रस एवं मदस्थानरहितो भिक्षणशीलो भिक्षुः तं विशिनष्टि / मृतं च सैषणादोषैरदूषितस्यान्नपानादे रजोहरणमुखवस्त्रिकाद्यौधि-कोपधेः सानविलेपनादिसंस्काराभावादर्चा तनुः शरीरं यस्य समृतार्थः / यदि वा शय्यापीठफलकचर्मदण्डाद्यौपग्रहि कोपघेश्च विशुद्धस्य यद् ग्रहणम् मोदनं मुत् तद्भूता शोभनाऽर्चा पद्मादिका लेश्या यस्य स भवति मुदर्चः / एषणासमितिर्यदाह "उत्पादनोद्गमैषण-धूमा-गारप्रमाणकारणतः / प्रशस्तदर्शलेश्यः। तथा दृष्टोऽवगतो यथावस्थितो धर्मः श्रुतधर्मचारित्रा संयोजनाश्च पिण्डं, शोधयतामेषणास मिति' रिति / ध०२ अधि०। ख्यो येन स तथा चैवं भूतः क्वचिदवसरे ग्राम नगरमन्यदा प्रक०।"सुत्तानुसारेण रयहर-णवत्थपादासणपाणणिलओ सहस्सेसणं मठदिकमनुप्रविश्य भिक्षार्थमसावुत्तमधृतिसंहननोपपन्नः सन्नेषणागवे एसणासमिति" "दिट्ठमणेसियगहणे दिट्ठमणेसियगहणे ति एस एसणासमिति एसणासमितिए उवउत्तेण दिट्ठमणेसणिज्जं पच्छा दिलृ ण षणग्रहणैषणादिकां जानन् सम्य-गवच्छन्ननेषणां चोद्मदोषादिकां सक्किओगहणजोग्गो णियत्तेउंएवं सहसक्कारो एषणासमितिए भवतीति" तत्परिहारां विपाकं च सम्यगवच्छन्नन्नस्य पानस्य वा न तु नि० चू०१ उ० / एषणासमितिर्द्विचत्वारिंशद्दोषवर्जनेन भक्तादिग्रहणे गृद्धोऽनध्युपपन्नः सम्यग्वि-हरेत् / तथा हि स्थविरकल्पिकां प्रवृत्तिरिति / सम० / एषणासमितावुदाहरणं यथा "वसुदेवपुव्वं जम्म द्विचत्वारिंशद्दोषरहितां भिक्षां गृह्णीयुर्जिनकल्पिकानां तु पञ्चस्वभिग्रहो आहरणंएसणासमितिएणगहनंदिग्गामे (गोयरग्गामे इति पाक्षिक सूत्रवृत्तौ) द्वयोहस्ताश्चमाः 'संट्ठमसंसट्ठा उद्धड तह हो ति अप्पलेवाय। उग्गहिया गोयमधिलाइ चक्कयरो तस्सयधारि-णिभज्जागठभोताएकओ विपाहुओ पग्गहियाउज्झियधम्मायसत्तमिया अथवायो यस्याभिग्रहः सतस्यैषणा धिज्जाईमओ छम्मा-सगब्भधिज्जाइणी जाते माउलसंबुट्ठणकम्मकरणअपरा त्वनेन्नणेत्येवमेषणानेषणाभिज्ञः क्वचित्प्रविष्टः सन्नाहारादाव वेलापारणय-एण नत्थि तुह इत्थ किंचि तो वेतामाउलो तं च मा सुण मूर्च्छितः सम्यक् शुद्धां भिक्षां गृह्णीयादिति। सूत्र०१श्रु०१३ अ०। लोगस्स तुमंधुया ओ तिन तेसिलेट्टयरं दाहामि करेमि कम्मं पकम्मो उ एसणाअसमिय-पुं० (एषणाऽसमित)असमाधिस्थानभेदे, “एसणाए पत्तो य विवाहो सा नेच्छई विसन्नो माउलोवेइ द्वितीय दीहामि सा विय असमिएया विभवइ" तथा "एसणासमिए असमिएया वि भवतित्ति" तहेव नेच्छईततियं पिनेच्छइसा वि निधिन्ननंदिवचणआयरियाणं सगासे एषणायां समितश्चापि संयुक्तोऽपि नानैषणां परिहरति प्रतिप्रेरितश्चासौ निक्खंतो जाओ छट्टक्खमओ गेण्हति य / अभिग्गहमिमं तु साधुभिः सह कलहायतेषणीयतां परिहरन् जीवोपरोधे वर्त्तते एवं बालगिलाणादीणं वेयायचं मए उ कायव्वंतं कुणइ तिव्वसड्डो खायजसो चात्मपरयोरसमाधिकरणादसमा-धिकस्थानमिदं विंशतितममिति / सक्कगुणकि त्ती असद्दहणे देवस्स आगमो कुप्पति दो समणरूवो दशा० 1 अ०। "अणेसणं णपरिहरति पडिवोदितो साधूहिं समं मंडइ अतिसारगहियमग्गो अडिवितिओ अतिगओ वितिओ वेइ मिलाणो अपरिहरंतो य कायाणमुबरोधे वखंती वखंतो य अप्पाणं चेव असभाहीए पडिओ वेयावच्चंतुसदेह जोओसो उहेतुअखिप्पं सुयं चतंनंदिसेणेणंछट्टो जोजयतीति" आव०४ अ०। व-वासपारणमाणीयं कवलघेत्तुकामेणं तं सुयमेत्तं रहसु ठिओय भणकेण एसणागोयर-पुं० (एषणागोचर) उद्गमादिदोषविप्रमुक्तभक्तपानादिग- कजंति पाणगदव्वं त तहिं जणच्छीवेइ तेण कजति। निग्गंथं हिंडइ ततो वेषणारूपा तत्प्रधानो यो गौरिव मध्यस्थतया भिक्षार्थ चरणं स कुणइ अणेसणं निविया पेल्लेइ इति / एक्कवारं वित्तियं च हिंडितो